Asta Pungku (ban); Asta Pungku (jv); Asta Pungku (id); ᵒaṣṭapuṅku (ban-bali); Asta Pungku (en) Balinese palm-leaf manuscript (en); lontar (ban) ᵒaṣṭapuṅku (ban)

Asta pungku inggih punika silih tunggil lontar puja sané madaging indik mantra-mantra panglukatan/pabersihan. Lontar niki wenten ring Gedong Kirtya, Kapustakaan Pusat Dokuméntasi Kabudayaan Bali, Perpustakaan Kongrés Amérika Serikat miwah ring Museum Semarajaya.

Asta Pungku 
lontar
  Wikipédia
Inggih punikaLontar
Genah Gedong Kirtya, Museum Semarajaya, Perpustakaan Kongres Amerika Serikat, Kapustakaan Kantor Dokuméntasi Budaya Bali, Indonésia
Wit negara
  • Indonésia
Genah pawedaran
  • Gedong Kirtya
Nganggén basa
  • Basa Kawi
Klasifikasi Gedong Kirtya
  • Weda
Linggah
  • 3,5 cm
Lantang
  • 36,3 cm
  • 50,5 cm
Lempir
  • 15 (1, Museum Semarajaya)
  • 11 (1, Gedong Kirtya)
Pangawasan otoritas

Naskah uah

Asta Pungku
114Asta Pungku

[ 1 ][Judul : Asta Pungku
Ukuran: P. 50,5cm L. 3,5cm Jlh. 11 Ib]
[1 1A]
[50]
No Ib 324/4
||ᵒaṣṭapuṅku, Lp: 1-11
druwen·gdoŋkiŕtya.

Asta Pungku, toeronan dari lontarnja (?) dari
Bandjar(?) [Tabanan] ditoeroen oleh (?)
terseboet [ 2 ][1‌‌‌‌ 1B]
1
||0||hitihastupuṅku,ma,ᵒaum̐hastupuṅkudaṅaścaŕyyaliwāmr̥ĕṭābaṭārāsiwāhaluwaŕraṇnā,sakwehiŋlarāmtuhukuwalawadḍi,suŋsaŋcarikkatadaḥ[strike/]ka[/strike](la)titibaya[strike/]ka[/strike]ra[strike/]ka[/strike]kṣabaya,kabayabalan·,
sarabpanḍan·,katadaḥkalā,kaluwaŕrannirabhaṭarāśitā,makaṅunimtuhukuwa-laŋṅatti,mtukadannakadini,paṅkuṅiŋjotuntisarab·panḍan·,buñciŋkambaŕtrisulā,kr̥ĕṣṅābaladewa,
sanakṣaŋpanḍawa,wurujuṅkul·pakĕdokkakamajayākamaratiḥ,kaluwarannadannirābhaṭaraśitwā,katoyabayākagaṅgādewi,kapaṅawankasambĕŕriŋglap·,kapriṣiwikacatūŕloka-
9lā,gurupadukā,kagaṅgāpatikahupayāpati,katadaḥkalā,kaluwaŕraknādennibhaṭārāśitrā,makahunīmtuhukuwalaŋṅaṭi,sintāxlanḍĕp·hukikulanti tolugumbr̥ĕgwarigghawari
[2 2A]
gadyanajuluŋwaṅisuŋsaŋduṅulanlaṅkiŕmḍaŋsyapujutpahaŋkrulutmrakiḥtambirmjhaṅkuṅanmatalhuyemnahil· praŋbakatbalāhuguwayaŋklawudukutwatugunuŋ,kaluwaŕrannadenni
rāṭarāśiwwā,katibannanasaraswatji,katibadḍaŋdaŋṅan·,kapañjĕṅannĕkukuwuŋ,karubuhanācaldukunaŋ,mwaŋpadariñanlumbuŋkunaŋkarubuhānāsañgaŕ,karubuhānnĕlawaŋ,karubuhānnĕweḥmwaḥ
taruhaguŋ,bapañjiṅannaburon·,carakṅitawun·,kapañjiṅānniŋlinusṣaguŋ,kalnabayābaṅnabonhamuk·,kaluwaŕrānnādennirāraṭarāśiwwa,ṅuniweḥṅnamaḥsaṅāŕ,ṅnamaḥmḍĕkgucaŕhu-
cdaŕbalemoŋcarakṅĕtawun·,setrawatĕsparajaṅān·,patakānanūguŋpahumukbānpumuŕbancuŋ,juraŋhaguŋtukṅadbaŋkñi,batugumṅuŋpaluṅguhānniŋnū‌ṭanūthi, pisacāpisaccī, dṅĕnpupuluŋpama [ 3 ][2 2B]
2
lī,kpuḥṅcukarambeyan·,halashaguŋpahubannĕbuṭakālāgohokraṅjhupaṅnamahannĕnūṭakalādṅĕn·, hundhuŋhundhuŋwatutinumpuk·,juraŋrejeŋṅnaḥmaḥhagigirĕsampĕ,ṅnamaḥhamundhukṅaṅnagbuṅcamatā
l̥duṅiñaḥ,l̥maḥmḍabṅucūŕhucūŕ,balemboŋcaratta‌ṅnamaḥ,paguyaŋguyaŋṅanniŕwarak·, l̥maḥhabaŋhalapitjan·kabuyutjannaguŋ, tannanāniŕsaŕwwahupahā,hupadrātā‌cāraḥgogoda
n·pañdha‌‌ṅnā hipyannalahujāŕhalā,mukṣaḥhilaŋdennihyahastupuṅṅudaṅaśdhayya,kaluwaŕrannādeniŕbhaṭarāśitwā, mabaṅudīpabrāniŕdupṭādūŕjtāṅna,ctikracuntupasṅunta
bbasaŋbasaŋ,hupaswaraṅan·,deṣṭimoro,tiwaŋsapuluŋpamali,tujutguḥtarañjaṅnā,kaluwaŕraṅnādennirabhaṭarāśitwāṅudiweḥhatmanniŕtecānalapapāmijilsakiŕya
[3 3A]
madḍilokā, cebek·sombaŋbhūṭaplud·, picĕb·ṅāraŋseraŋsudah·, bĕlgābisusobebeṅoŕ, prut·gentoŋpicĕk·cupak·, gonḍāŋpero‌t·, suṅgaŕdisnag·briṅṅut·borarok·,bipā
kitiŋbiṅṅutjugĕd·,huduggedanbuyansaṅāŕ,cṅahanbusuŋdeyogjhaṅṅol·, picĕk·gonḍoŋmbol·, buṅṅutḍariḥbuñcibuṅlun·brit·,cṅehanbusuŋ, bgakoreŋkarayapan·,griŋgḍehilababiŕ,
kalukatṅaṅnabūŕdennirāsaŋhyaŋhastupuṅṅudaṅaścaŕyya,luwaran·dennirabhaṭarāśitwā,kasakṣennanḍanirāsaŋhyaŋtriyodasaśakṣi,byoḥmamikapokanriŋwwadayā,canrdāhaŕñṅahalniyā,
mijilsabiŋdwasanhya‌manib:hamañcamaṇnā,bajnĕṅanadenniŋsaṅhāwarā,da,ja,gi,no,ho,pa,ᵒu,tu,da,bajnĕṅanḍenirāsaŋhrasapṭāplaṣi,baluwaŕranḍaniŋsaŋhyaŋmarabṣa, saŋhyaŋtayāsaŋhyaŋcanḍu [ 4 ][3 3B]
3
sakti,kawastonan·dannirāsaŋhyasaraswatti,kalukatka‌l̥būŕdenniŋharupajatti,waluyājatipūŕṇnāhniŋkadimanik·,tannanāmanḍimanḍi,tannanātulaḥtulaḥ,swastādiŕghgāyuṣāparipūŕṇnā,deniŋcaŋhyaŋwiṣbu
mūŕtti,ᵒaum̐śriyawenamunamāsuha||hitihastupuṅkuwnaŋhaṅlukat·kapan·,mwaŋcāl̥tĕhiŋbumi,||0||hitipaṅlukattanparihumatikuc·,lwanyakamaranan·,tikusmatibusuŋ,walaŋsaṅit·bĕbĕŋka
l̥ṅaŋcanḍaŋlanas·,pukulunbhaṭarāhiswarā,haṅlukāttādasamalanniŋbumi,cāl̥tuhiŋ-saŕtātumuwuḥ,riŋgagāsawaḥ,canḍaŋmĕplaŋlanasmatibusuŋ,babantusṣan·,jĕṅkaŋkabĕbĕŋ,walaŋsaṅitgawusti
kus·hajāsirāhamaṅanparinnirābhatara‌hisrtĕ,malayusirākabeḥriŋjĕpaŋkliŋjamūŕdipā,tinmaḥdenirābhaṭarāhiswarā,molgāsirāmatisanuṅgal·,matikitthākabeḥ,matikaŋsaŕwwamraṇnā,ᵒuripkaŋsaŕ
[4 4A]
twātumuwuḥ,ᵒaum̐sabaᵒaᵒinamāsiwayā,ᵒaum̐sudḍāparisudāyā,sudḍāpinarisudḍā,sudāpinariwastu,hilaṅaniŋpapaklesaparinnirabhaṭarāsrtīᵒaum̐niŕmmalāyanamaḥ,tḍas·||0||ᵒaum̐ᵒul̥ŕla
nacmatibusuŋdĕdĕkkalaṇnāluṅātasirāriŋsawaḥhiṅulun·,yentanhar̥paluṅāhā,manawitākitāmariŋgagasawaḥhiṅulun·,yannanāmalānmariŋgagasawaḥhiŋṅulun·,siṅgaḥhaknāgadgad·hul̥ŕ
karayapan·walaŋsaṅitkal̥ṅāŋbatu,tikusmuriñiŋ,hakāŕsĕpuḥsiṅgahāknāsaṅanumman·,gipucākidul·,tiṅgiliŋkulon·,maḥmaḥloŕ,gagaraṅan·wettan·,saŋhyaŋnagāriŋtṅaḥ,yennanā
tikucmuriñiŋ,riŋgagasawaḥhiŋṅulun·,sabaparanetanḍakkĕn·,celeŋpĕt·,ᵒo,hidĕ [ 5 ][4 4B]
4
lalanḍĕkkĕnmatibusuŋ,hajātāsirāmaṅānparinniŋsun·,hajāhaṅamettatanĕmmanniŋsun·,yansirāmaṅannāsunpatenhannātasirātkāsĕ,ᵒo,ᵒaum̐hajākittāmaṅannaparinniṅoŋ,mattitasirā
pakasĕkṣĕk·,maṅannasirarujakgaduŋ,muliḥkittasakiŋsabramlayu,ᵒo,sidḍimanrtanku ᵒaum̐halahalāluwaŕt·ṅkokabeḥ,tikuswalaŋsaṅit·sakwehiŋrowaŋmukabeḥkal̥ṅaŋwatusmuttatannilulu
trkayap·spuḥhakaŕ,munḍuŕtakitāpaŋdoḥ,byaŕ,ᵒo,ᵒaum̐hul̥ŕmmati,maliḥkababakanpaṅimuliḥkababakanwaru,muliḥkababakkanbohok·,muliḥkababakkanbantaro,muliḥkababakkanpole,
muliḥkababanbulunbawan·,muliḥmariŋbañu,tibāriŋlanas·,mariŋsappattan·,ṅgenhamoṅkosṣiŋlanas·mattisajattihilanas·,mal̥pukbaṅĕs·bonñane,ᵒaum̐sasatkambiŋ,sa
[5 5A]
sabñaṅkuŋ,sasabbañuwedaŋ,sasabpusutpusut·,sasabtanḍukghasab:haṅin·,sasabkilasesabmatiwalā,sasabñuṅaḥ,sasabṣinḍĕt·sasabnalgā,sasabbanteŋ,sasabpahatpahat·,sasab·yuyu,
sasabkaduṅu,sasabbejulit·,sasablubak·,sasabapittiŋ,sabyusan·,munḍutākattākabeḥsakwehiŋsasabyusanṣthagĕp·wettan·,malapaḥkaṅin·malampaḥkajā,malampaḥkulo
n·malampaḥkidul·,tkapyak·tkālasyatkalanus·,sakwehiŋrupāniŋsasab·tkaluṅā,ᵒo,ga,sikapātwakmanis·,paṅi,tor·,waru,pole,bintaro,bulunbawan·,samibabakanya,
saṅgaḥcukcuk·,sujaŋ,dakṣiṇmap·,haŕṭa,1700,cadaŋgantal·buratwaṅil̥ṅāwaṅi,1,||||ᵒaum̐pūŕwwaśaktiyugayaŋtabhaṭarāguru,hamijillakĕnkasabten·,haśra [ 6 ][5 5B]
5
ṇnāsaŋjattābajra,nagatkamalagiri,surakiŋnawadewattā,bañumijilṣakiŋhukiŕ,mahniŋkadilamayā,haputiḥmilimaṅettan·,habaŋkaŋmilimaṅidul·,habuniŋmilimaṅulon·,
hir̥ŋkaŋmilimaṅaloŕ,hamañdhawaŕṇnāriŋmadya,wadḍewadḍedūŕgāmari,pamutusiŋdḍaŕm·jatti,siŋhanḍalumukṣaḥtayā,lukat·dewattaniŋṅnamaḥ,ginuluŕriŋbhaṭarā,tinnanĕmman·bhaṭarā
srtī,puŕṇnāpakannirāhaṅlukāttādaṣāmale,satusmalā,seyumalā,sakwehiŋmalāpatakā,tujutluḥrajaṇnā,haṅlukatlarārolāllā,haṅlukātḍanḍācacarikkad·,haṅlukattatawūŕran·,haṅlukatbā
yākalā,haṅlukatparākĕmpā,tanpatuttiŋpasasaton·,haṅlukātoñanniŋṅalas·,mwaŋsetrāwatĕspabhajaṅān·,kpuḥraṅḍukarambeyan·,karoyāwariṅin·hagĕ,kakilapalita
[6 6A]
tapan·,mwaḥsappatonniŋbañtaŕlukatṣaṅnatuhiŋl̥maḥ,l̥maḥmḍak:hucūŕrucūŕ,balemboŋcara
pasnĕttānniŋbhūṭakalā,lanpakaraŋṅannabayā,kayuhaguŋparaŋrejeŋ,lanpasipaṅaniŋṅawan·,l̥maḥhunḍikkaŋṅiŋloŕ,l̥maḥhagigiriŋsampiŋ,hiriŋhiriŋgrukkiŋlanḍak·,matamanḍukannaruṅan·,puṅupuṅu
sumūŕbanḍuŋ,walusisipaŕduhaji,walahāŕgagorojoggan·,kukucugunḍikkaŋṅiŋloŕ,l̥maḥ-tḍĕspikakalen·,humaḥgeŋgoŋtalekoṅān·,hanadiyeḥhisippisip·,katmuriŋpgaweyan·,
taṅatḍa‌ton·l̥maḥhibaŋhannahañarattiŋtawun·,hannahañarattiŋhudān·,lilidaḥlawañcucuran·,l̥maḥhabaŋhal̥pittan·,parahumoŋrowolanu,watugiŋgaŋkayusĕmpal· rabaḥdeniŋ [ 7 ][6 6B]
6
barattaggaŋ,haŋcakagilaṅiŋl̥maḥ,kodannatūŕkkapannasan·,halastabinantannan·,kalukatḍewanniŋṅaŕca,kalukat·dewanniŋl̥maḥ,kalukatḍewaniŋṅalas·,harannĕkḍadipagagan·,
haranakḍadipasawahan·,haraṇnakḍadḍipakaraṅan·,ginnawesaṅgāŕpamujan·,pinujādenniŋbujaṅgāwiku,saŕwwadhalākaŋpinujā,sinirattantatthāhniŋ,sasottiŋjapamanrta,kagetkamannalagiri
tinaṅgalakĕnniŋpūŕtwā,dakṣanālawasanpacimmā,ᵒutaralatānriŋmadya,gneyalawannariti,walabyalan·heŕsanya,pritiwilannakacā,hanuṅgaṅiŋsaŋhyaŋyu,dinastudenniŋbrahmāṇnaṅṅujaggāwiku,
tinabuḥhāngĕktāgĕnti,tumuŋtaŋgĕntāhoraggan·,śaṅkāhumuŋhasawuran·,kumtug·tkeṅakathā,hasawuranriŋpritiwi,hannasap·paduwāriŋlokā,mthabukkārum·kaŋbwaṇna,rinawuha
[7 7A]
nkadewatta,sarinniŋganḍākusummā,rinnawuhanḍupākidul·sarinniŋdamaŕselā,rinnawuhanḍupākulon·sarinniŋkayucaṇaṇnā,rinawuhadanḍupāloŕsariniŋmajagawu,rinnawuhānḍupāmadyasarinniŋdhupa
pāṅgil·,cannaranneŋmadhu,mthabukkārumkaŋbwaṇnā,tribwaṇnākaŋsumaputtan·,rawuḥtkeŋhinrdabwaṇnā,trus·tkeŋsaptapāttalā,balutṣal̥tuhiŋl̥maḥ,matmahanwidyadarawidyadari,kalukatṣal̥tuhiŋkaraŋ
hakumpuliŋsaŋhyaŋhayuyanṣamarupābhaṭarā,yanṣiramarupābharī,hyaŋdūŕggāmarupāᵒumadewi,hyaŋkalāmarupāhyaŋguru,kaŋsetradadikayaṅan·,kayaṅanmanadiswaŕgā,mijil·tekaŋrājapennī,
haṅbĕkkikaŋswaŕgān·,manuṣākalukatkabeḥ,kalawanniŋyaŋkabeḥbhaṭarāhaṅilaṅābnābaḥ matmāḥmūŕṇnājatihniŋ,ᵒaum̐śriyawenamunamaswahā,tlas·,,hitiganḍakasturi,paṅlukattanhuta [ 8 ][7 7B]
7
mālwiḥ,||0||ᵒaum̐ᵒawilnamastu||0||hitikaputusan·carur̥śigaṇna.0.makapamarisudḍākaraŋhaṅkĕŕ,saluriŋkaraŋpanĕs·,mwaḥsanḍĕŕkilap·,kal̥bonamuk·,salaḥpatti,sinira
ttiŋraḥwtuniŋwoŋbulan·,riŋṅabataŕrān·balene,mwaḥtĕtĕḥkayu,kayupuṅkat·,maliḥlulut·,ñuḥmacaraŋñuḥkĕmbaŕ,sattāhasasakiriŋsalu,mwaḥsalwariŋhiṅonniṅonpaṭikwĕnaŋsa
laḥrupāwtune,wnaŋtugĕl·guluneriŋṣāmudthā,kawanḍanyaruṅkus·denniŋruwwin·blatuŋ,talenninhantukñudūŕ,bwaṅĕnriŋpayonnidi,mwaḥyanbawībrasan·tanwĕnaŋbibinnakṣā,yanbawibrasa
n·rupanyakadisgāpakataliktak·,mwaḥsakadigudtiṅanrupanya,hikabawibrasṣan·,ṅa,tanwĕnaŋbinakṣā,punikāṅraṇnāyapanĕs·,kocapmuṅgwiŋṅar̥p·,wnaŋcarunin·punikā,ptha
[8 8A]
tekaniŋcalwiŕnyaṅadĕggasaṅgaŕraguŋ,1, ntanyasucidennagnĕp·masorohan·,madanḍannan·,bantĕnṣolasan·,dakṣinnā,1,haŕttanya,1700,praspañnĕŋcanaŋgantal·l̥ṅāwaṅi,bura
twaṅimadagiŋtubuṅan·,samimuṅgaḥriŋsaṅgaŕ,marajaḥtanaḥhedihar̥panṣaṅgaḥhemarājaḥpadmāhaṣṭādalāmbaŋnya,bantĕnesoŕhanutūmaḥhiŋpacawarā,mwaḥᵒuripe,miwaḥrupāne,puŕ,
5,da,9 pa,7,ᵒu,-,ma,8,mawadaḥtammassammihiwaknyasattāsammimawaŕṇnā,5,holaḥnyasammibaṅūnurip·,wadaḥnyasaṅkwimahikuḥsammi,dagiŋnyahiṅolaḥdednagnĕp·,jajataḥmbat·,
hasĕm·,glaŕsaṅhā,calonnaguŋ,sammihanūt:hurip·,jaṅansakawali,ṭekṣagucīgnahāknāriŋnataŕhar̥piŋsaṅgāŕ,hamañdhadeṣāgnaḥnya||0||maliḥcarur̥ṣigaṇnā,9,puñtuŋmahal̥ [ 9 ][8 8B]
8
d·runniŋsaŕppāsarī,ranajaḥsowaŋsowaŋ,hikirajaḥnya,pūŕ,ᵒom̐,da,ᵒam̐,pa,r̥ŋ,ᵒu,sam̐,kasi-rāŋ,gne,loḥ,ne,baḥ,byoḥᵒaiŕ,na,,ma,mā,,ṅdakaŋsgā,tañcĕbannatuñtuŋ,swaŋswa,padamadiri,ṅdaṭik·
hiwabnya,hiṅolaḥdenabcik·,hajāhakaŕyya‌jajataḥ,hikaŋsgā,gnahāknādentammāshaguŋ,gnahāknāluhūŕriŋrarajahantanaḥriŋnattaŕ,riŋṅar̥ppanṣaṅgahe,mwaḥdakṣiṇnā,1,haŕṭanya,5500,pa
sgāhu,tpuŋtawaŕ,dulūŕraṇnāsasayut·,paṅambeyan·,prayagcittālwiḥ,panehañaŕ,kuskusan·,sibuḥpĕpĕk·,wnaŋpinujādenṣaṅkĕppin·,saḥhajapannin·,ṅrajaḥnataŕ,nampiŋdakṣiṇnā,haŕṭanya,135,,
maliḥṅrajaḥrwaniŋsaŕpasari,madakṣiṇnā,haŕṭanya,,17,hajaṅiraṅin·,hajāṅalwihin·,hapanmakapaṅukuhinsaŋmadowohumaḥ,hapanṣirāhanrusṣakadikocayiŋṅar̥p·,matūŕranriŋsaṅgapo
[9 8B]
mahan·,mwaŋriŋpusĕḥ,riŋdal̥m·,salwiŕriŋpanĕmbahanya,miwaḥbabatūranya,ṅa,tugu,maliḥriŋsawaḥ,tgal·pakaraṅan·,mwaŋpohanpanĕs·,yadyantumbakruruŋ,karañtiŋṅan·bhūṭadṅĕn·,kapasukkaniŋbhu‌ṭa
bhūtti,pisacnāwil·,detehoñe,mwaŋmamḍi,yahikāṅraṇnāyaŋhaheŋ,mwaḥhaṅkĕŕ,mamatimatitoŋ,kunaŋhapanṣirāsāmpun·hawaḥpacarwan·,baktakaparipūŕṇnāsaŋbhaṭūbutti,norāhaweḥgriŋ,mwaḥriŋwenniwen·tkanniŋpaphiŋkwĕnnaŋsammapūṇnā,riŋsaṅadrowecarukaluputtan·larāwyadḍi,mwaŋyawnaŋrowaṅirāhaṅĕmitṣarirāntā,mwaḥtkeŋputubuyuttirā,tkanniŋpotrapokanya,dhapadharina
kṣādennirā,mwaŋtankaparadeniŋduṣṭā,mwaḥyanṣaśiḥpanas·,katibananniŋgriŋlarāsalwire,mwaḥgrubug·,padhawnaŋglaŕrādnācaruhiki,riŋpomaḥhan·,mwaḥriŋbumikumi,binḍuripaṅaduhan·, [ 10 ][9 9B]
9
tṅĕŕranrawuhe,wnaŋmalabacaru,nistāmadyahuttammā,salwiŕriŋcaruwnaŋmasĕmbaḥkramanya,wuspiniyoskiknonṣaṅadrowecarumabakti,sapr̥ĕttisĕntananya,lwinya,riŋsūŕyya,1,kawaṅen·,mwaḥriŋsa
piŋtlu,riŋsaŕtādetā,riŋr̥ṣigaṇnā,jadāpaŋtlu,wusmaṅkannā,rarismatittā,paṅlulukattan·,pabr̥ĕgihan·,maprayagcittāriŋṅar̥psaṅgaŕkkāmulane,tatkalāpanĕssiŋśaśiḥ,mwaḥgruṇug·,ma
ṅkanākramanya.0.yañcarunnemañcasanakniṣṭā,ṅa,sattā,5,hikuniṣṭā,hiphiŋkṅul·sikĕp·,hasubaŋbuṅkĕm·,hikāsaministā,ṅa,sannemadyamalwihinkambiŋ,mwaḥhaṅsā,nehuttamā,ṅalwi
hinbanṭeŋ,mwaḥbawibutuhān·hutammālwiḥ,maliḥṅalwihin·kbo,punikānewnaŋmacu-curaḥ,tūŕmmasusurakkan·,hidĕŕkitāpiŋ,ᵒo,cucuraḥhikāwinadahānpanne,midĕŕriŋpakaraṅa
[10 10A]
n·,rarispiniyo,ᵒatiŕttāmwaḥmaprayagdhattā,wusmatiŕṭahayabbāknāhikaŋcaru,wuspunikā,kinnañutkabeḥ,deniŋtoyāguŋ,rarisñĕpi,wusñapi,raris·hulapmambepakaraṅanya,mwaḥtanaḥ
sawaḥsannekadrowehantukā,baktabudalyāriŋsmahulapanṣammi,wusmahulapan·,rarisbaktākacarik·,riŋgnaḥnyamaṅkanākramanya||0||mantrāñcarur̥ṣigaṇnā,ma,ᵒaum̐ᵒutatma‌triprawakṣwami,
madyaᵒauṅkarāsaŋtitaḥ,ᵒam̐karāpūŕwwasaswapi,hagneyasyadrakrakaḥ,sikaredakṣinejñeyaḥ,neretihaṅgewasastitaḥ,tawatnekaropañcimā,bayodoŋtanḍar̥ṣi,canrdagaṇnarāśi
ntatuḥ||ᵒaum̐ᵒam̐r̥ṣiganebyoḥnammaḥ||0||hitipaṅlulukattan·,ma,ᵒaum̐lukatṣirabh·ṭadṅĕn·sumurupmariŋbhūṭākalikā,lukatghirābhūṭākalikā,sumurur̥riŋbhaṭarīdūŕggha,lukatṣaŋrabha [ 11 ][10 10B]
10
ṭaridūŕgge,sumupmarupmariŋbhaṭarihummā,lukatṣirābhaṭarihummā,sumurupmariŋbhaṭarāguru,sumurupmariŋsaŋhyatuṅgal·,lukatṣirasahyaŋtuṅgal·,sumurupmariŋsaŋhyaŋtanpaharān·,sirājuggāsaṅkanṣi
rājugbā,parānṣidḍākalukat·malāpapāpatakkākabeḥ,ᵒaum̐ᵒam̐sammapūŕṇnāyanamaḥ||0||kapūṇnadenyakojāŕriŋṅaji||hitikramanya,carunetonaŋmapĕnḍĕm·,carūneṅār̥ṣigaṇnewnaŋpĕnḍĕ
m·,naṅiŋṅadĕggapadme,riŋsanepatutkatibañcanalānepat·ṅadĕggaŋpadmā,kapañtiŋṅanniŋglap·,tumbak·ruruŋ,kagnibayā,puhun·,tarupuṅkāt·,humaḥtĕtĕḥkayu,sinnirāttiŋraḥ,kal̥bonnamu
k·,kapatpampattan·,tumṅak·toyo,tumṅak·jalan·,yantan·ṅadĕggaŋpaliṅgiḥpadmā,-hankaparipūŕṇnādeniŋcaru,hapanpaliṅgānsaŋblakā,hapanmakarajāputrādeniŋbhaṭariglap·,yantumba
[11 11A]
k·ruruŋ,mwamaŕggā,mwaḥtoyā,saŋhyakaŋkalādūŕggā,mayamaliṅgāhirikā,patiŕṭanya,ra,ka,watūgunu.0.saŋhyaŋblakā,patiŕtr̥ĕnya,śa,ka,warigbā,hapannidḍāwnaŋṅurāgadḍe,karāniŋtanwĕnnaŋma
tatanĕmman·,riŋkaraŋpumahān·,calwiŕriŋtanĕm·,hanḍadibhūṭabhūphi,bhaṭadeṣṭi,bhūṭapamili,hapanmarekapritiwi,sakālwiŕre lwihiŋjadmāmtusakiŋpritiwi,muliḥkapritiwi,karanniŋtanwĕnaŋmatata
namman·,maliḥhaṅaṅgoluwiḥ,hapantannalwiḥhapanriŋpriphiwi,hanḍadisammisammi,kojāŕriŋṅaji,maliḥmanuṣānel̥kad·ṅajakkarīmajaŕraŋwikan·,boyāwikan·jattine,yanmajāŕrakḍik·,
tuŕmajaŕraŋnorāhuniŋṅā,jāttiwikanu,maṅka‌nnākojāŕranya||0||puputsinurātriŋ-dinā,wr̥ĕ,ka,warāmrakiḥ,taŋ,piŋ,l̥,śaśiḥ,ka,7,raḥ,1,tĕ,5,6śakāyuṣāniŋlokā,1851.pakaŕyyā [ 12 ][11 11B]
11
npanḍĕṇḍĕn·,magnaḥriŋbañjajādḍi||0||