Babad Pasek Kayu Selem 02

lontar Bali
Babad Pasek Kayu Selem 02 (en); Babad Pasek Kayu Selem 02 (ban); Babad Pasek Kayu Selem 02 (id); Babad Pasek Kayu Selem 02 (jv) lontar Bali (ban)
Babad Pasek Kayu Selem 02 
lontar Bali
Inggih punikaLontar
Soroh
  • Babad
Genah Kapustakaan Kantor Dokuméntasi Budaya Bali, Kota Dénpasar, Bali, Indonésia
Wit negara
  • Indonésia
Genah pawedaran
  • Songan A, Kintamani, Bangli
Nganggén basa
  • Basa Kawi
Koleksi
  • Kapustakaan Kantor Dokuméntasi Budaya Bali
Klasifikasi Gedong Kirtya
  • Babad
Linggah
  • 3,5 cm
Lantang
  • 45 cm
Akéh lempir
  • 65
Pangawasan otoritas

Deskripsi uah

Bahasa Indonesia uah

Bahasa Inggris uah

Naskah uah

Babad Pasek Kayu Selem 02
120Babad Pasek Kayu Selem 02

[ 1 ][PERPUSTAKAAN
KTR.DOKBUD BALI
PROP.BALI
B/VII/6/DOKBUD
K.27
Judul  : - BABAD PASEK KAYU SELEM - 2
Panj.  : 45 cm. Leb. 3,5 cm. Jml. 65 lb.
Asal  : Desa Songan, Batur, Bangli.]
[1 1A]
||babad·pasĕk·kayuslĕm·.
[Judul : - BABAD PASEK KAYU SELEM -
Panj. 45 cm. Leb. 3,5 cm. Jml 65 lb.
Asal  : Desa Songan, Batur, Bangli] [ 2 ][1 1B]
1
//0//ᵒaum̐ᵒawighnamastunamaswaha//paṅakṣamaniṅhulun·debhaṭarahyaŋmami,siṅgiḥtasirahyaŋbhaṭārapaśupati,ᵒaluṅguḥpwasirariŋśunyatayā,jumnĕŋriŋgirijambudwipa,tabetabe
pwaṅhulunriholiḥdebhaṭārahyaŋkabeḥ,saŋginlaŕᵒoṅkaram·ratnamantram·,r̥dhayam·,maśuciniŕmmalayam·,yogiśwaranam·sirasaṅanugraha,hanawakapūŕwwasaŋwus·l̥pas·,lupu
taknariŋtulaḥpamidhidehyaŋmami,mwaŋwigrahaniŋmalapāpapaṭāka,tankatamananahu-padwawa,dehyaŋmami,wastu,ᵒo.paripūŕṇna,ᵒanĕmwakĕnayu,katkeŋkulaghotramwaŋsantana,namo
stujagaditayā.0.hanawak·riŋpūŕwwakāla,hanamayaśaktitaŕpaŕyyaṅan·,krurahasyuŋdhaṅaṣṭraluṅid·,tikṣṇahaṅamahamaḥ,kaditrapniŋdhanawa,lobhā,moha,mūŕkkā,
[2 2A]
deśāstraṣramadheŋhayu,cinacadsaŕwwātatweŋᵒatita,yatawiśiŕṇna,binuruᵒutakantĕp·,ripuputnikaŋkasmala,humantuktayeŋswaŕggasabha.pĕratakunaŋkālānira,mwaḥtasirati
nudhahuḥderahyaŋᵒañjadmā,sinuŋnugrahasokmaᵒaŕddhanareśwari,pwariwkasan·,mataŋnyasinukṣma,riŋtatakalapā,pinutaŕdeniŋpdaŋ,wuspinalirabinr̥ĕsihan·,desaŋpratapaniŋto
laṅkiŕ,tinudhuḥdehyaŋpaṣupati,maliṅgiḥriŋbalirājya,makapaṅuluniŋnagantun·,hagantipūjaṣṭawā,risthulanira,jumnĕŋrāturiŋbalirājya,bhiniśekaśrīhajimasulamasuli,t:hĕŕwiniwa
hapwasirarisaṅari,tanliṅĕdprakr̥ĕtaniŋnāgara,sawijilaniraᵒini.piratakunaŋkalaniraᵒamukti,ᵒagantipūjaṣṭawa,gaṇṭagumaṇṭi,gnĕppwayariyogaṇṭa,padhamukṣasiratkariŋᵒatrula [ 3 ][2 2B]
2
ya,nahaniŋkaŋtatwariŋᵒuśaṇa.0.ᵒapiccariniñcinirapadukābhaṭārahyaŋpaṣupati,mariŋ-girimahāmeru,ndyakunaŋkāsihanatumoniŋbhūma,balimwaŋśelaparaŋ,dhuk:hyaŋkumaleñceŋ,lwiŕ
joŋ,satatamar̥yĕgan·,balimwaŋśelaparaŋ.ᵒiṅūnimimitaniŋgunuŋriŋbalihanagunuŋcatūŕ,ṅa.gunuŋlokaphala,riŋwetaniŋgunuŋl̥mpuyaŋ.ṅa,riŋgunuŋᵒaṇdhakaśa,ṅa.kulwan·,gu
nuŋwatukaru,ṅa.samamwaŋgunuŋ,baratan·,kunaŋriŋloŕgunuŋmaᵒi,ṅa.par̥klaṅiritulukbyaḥ,yamataŋnyaᵒiṅandehyaŋᵒaribhāwana,sadakālagiṅguŋtaŋbhūmibali,mataŋnya
hyaŋpaṣupatihumupak·paŕṣwanikaŋgirimahāmerū,tinurunakĕnmareŋbalirajya,tkeŋśelaparaŋ,kibadawaŋnala,kinwanmakabuṅkahiŋwukir·,mwaŋsaŋnāgabhasukiḥ,maka
[3 3A]
baṇdhanikaŋgiri,saŋnāgatahakṣakahumibĕrakĕn·giri,taṅeḥyankaṭāknā,polahiŋᵒamutĕŕgiri,kālanyadiwe,wra,ka,patitijati,kr̥ĕṣṇapañcadaśi,sudhirabhumi,śiŕṣahu-
lan·,ᵒiśakyīṃ,00,ᵒikamimitaniŋᵒekataŋbhūmibali,raḥ,0,tĕṅgĕk·,raḥ,0,tĕŋ,0,nahanikaŋcarita.ᵒarawasrawasiŋkāla,praptapwayuśanikaŋrāt·,risadintĕnya,śiwa-
kawyawara,ᵒutamaniŋtolu,caṇdhrasira,titisuklapakṣā,ᵒaŕjjunawitaṅsu,rudirapaŕwwata,siradewasakyīṃ,śunyapaṇdhita,waŕśaniŋjagadya,bruwaŋhudanmadr̥ĕṣ·,siṇdhuŋriwut·
maduluŕklĕpug·.sahākilat·tatit·,gĕntĕŕpatĕŕ,liṇṇutaŋhaṇṇabhwana,sawulan·lawasnya,ᵒiwkasan·,makĕplug·girihyaŋṅiŋtolaṅkiŕ,humijiltaŋsalodhakā,maṅkanakata [ 4 ][3 3B]
3
tyanyaᵒiṅūni.piratakunaŋtaŋkāla,pwāptasadintĕnya,śiwakujā,warapraŋbakat·,śaśadharar̥tu,suklapakṣa,pañcadriyabhumi,15,pūŕṇnama,titi,ṅa.swastapawakā,raḥ,3,maṣṭa
witaṅsi,tĕŋ,1,weśakyīṃ,ghnibhudharā,tgĕsnya,310,waŕśaniŋrāt·,maṅkanamwaḥmakĕplug·paŕwwateŋtolaṅkir·,ᵒumijilbhaṭāraputrajayā,tumūtbhaṭāridewidanuḥ,ᵒapaŕyyaṅanmariŋ
hulundhanu,ṅa,tampūŕhyaŋ.kunaŋbhaṭāraputrañjayaᵒapaŕyyaṅanriŋbhasakiḥ,makapaṅu-lunaŋgelgel·,pinasihaniratumūt·,bhaṭārabrāhma,ᵒadiśekahyaŋgnijayā,ᵒapaŕyyaṅanpwa
mariŋgunuŋlampuyaŋ,maṅkakatatwanyariŋkuna,nihanikir̥ñĕnpidaŕthanya.ṅūnidhukiṅadanbhaṭāratigā,humimbamariŋbalirājya,paṅutusbhaṭārajagatkaraṇā,liŋbhaṭāra.ka
[4 4A]
muŋᵒanakuhyaŋtigā,mahādewā,nidanuḥ,ghnijayā,maṅkenorawaneḥhanaku,tumurunwontĕniŋbali,makaliṅganiŋbhūmi,ᵒapantistis·hasamuntaŋpulinabali,makapanĕmbaha
niŋrātkabeḥ,katkeŋjmaḥ.maṅkawakyabhaṭārakasuhun·,ᵒaṅastuṅkarabhaṭāratiga.sajñāhyaŋmami,dudusakiŋᵒanwalhajñābhaṭāra,ndhyadumeḥnya,pankaŕyyararenakbhaṭāra,tuhu
tanwruhiŋmaŕggahā.liŋbhaṭāra.ᵒanakuhyaŋtigā,hajāwalaŋᵒati,hulunanugrahahanaku,ᵒapankitahanak·maniranto,nihanānugrahaṅkutarimaknahajacawuḥ.ᵒaṅastuṅkara
bhaṭāratigāśakti,ᵒaduluŕpaṅalpika,ᵒapanwussinimpĕniŋtatwajñāna,taṅeḥyanwaŕṇnanĕn·,wuswinastwabhaṭāratigā,sinukṣmariŋtatakapapāñuḥgadhiŋ,ᵒawansoŕ [ 5 ][4 4B]
4
riŋᵒaŕṇnawā,cĕt·dhatĕŋmareŋpaŕyyaṅan·bhasakiḥ,yahetunyahakayaṅan·mariŋbhasakiḥ.nahanwijilirabhaṭārahiŋᵒuśaṇa.kunaŋsirabhaṭāradewidanu,tumuliᵒapaŕyyaṅa
nmariŋbhasakiḥ,nahanwijilirabhaṭārahiṅuśaṇa.kunaŋsirabhaṭāradewidhanu,tumuliᵒapaŕyyaṅanmariŋhulundhanu,makaṅūnitampūŕhyaŋ,sirabhaṭārahyaŋghnijaya,mariŋgu
nuŋlampuyaŋᵒakahyaṅan·maṅkanakatatwanya.hanapwayawuwusan·mwaḥ,sutanirasaṅhyaŋpasupati,tinurunakĕn·wantĕniŋbali,makasinĕmbahakĕnprajā,maṅiriŋbha
ṭāraputrajayaᵒabhiśekabhaṭāratumuwuḥ,ᵒapaŕyyaṅan·mariŋgiriwatukaru,ṅa.mwaḥbhaṭārahyaŋmaṇikkumayaŋ,ᵒapaŕyyaṅan·mariŋgiribratan·,ṅa.mwaḥᵒapuṣpatā
[5 5A]
hyaŋmaṇikgalaŋ,ᵒapaŕyyaṅanmariŋpejeŋ,ṅa.mwaḥbhaṭārahyaŋtugu,ᵒapaŕyyaṅanriŋgiriᵒaṇdhakaśa,samaᵒayogasamadhi,tanpopamamar̥ṇĕspaŕyyaṅanbhaṭārasowaŋsowaŋ,ma
ṅkanapidaŕthanyabhaṭāramareŋbali,ᵒaywasr̥ĕdo.wussinrat·deradwijeṇdhrawawudhatĕŋ,dhukiŋsampraṅan·.0.ᵒapica,piraŋlawasikaŋkāla,prāptasadintĕnya,śiwakuja,ju-
luŋmrik·,śaśadara,maŕggaᵒuttara,badrawada,titipratiśuklā,pawanabudharā,swanita,nāgabhūmi,siŕśājadmā,nagahulan·,witaṅsu,hudhanijagadita,payoganira
bhaṭārahyaŋghnijaya,papar̥ŋhyaŋbhaṭāramahādewa,mwaḥgiṅguŋtaŋbhawana,makĕplug·girihyaŋtolaṅkir·,ᵒawtubalabuŕghni,yahetunyan·hanaᵒinaraṇan·lwaḥmbaḥghni,ti [ 6 ][5 5B]
5
nĕmwakĕnmaṅke.kunaŋmwaḥpayoganirahyaŋghnijayā,humijilsakeŋpañcabayuᵒaṣṭawā,tumulimijil·suta,5,siki,lakilaki,listwayuparipūŕṇna.kunaŋsawijilira,ᵒa
kalaśarwaniŋgdaŋkahikikprasamanya.kaŕpanwāᵒapuṣpatasirasaŋbrāhmaṇapaṇdhi-ta,kaŋpamadheᵒabhiśekampumahamerū,mwaḥkaŋwaruju,ᵒapasajñāsirampughana,kunaŋ
saṅiŋwkas·,ᵒapuṣpatasirampukuturan·,mwaḥsaṅariᵒakakasiḥsirampupradhaḥ,piniḥhalit·,wikusaṅkanlare,samahaṅambĕkakĕnkaparamaŕthan·,tlusumantuk·riŋmahā
meru,ᵒanaṅunakĕnsamadhi,dharaka.tanṅeḥyanucapakna,nĕŋᵒikaŋkaṭāsakar̥ŋ,ᵒapanwuslaṅgĕṅiŋyogghā.wasitanĕnmuwaḥpayoganirabhaṭārahyaŋmahādewa,ᵒi
[6 6A]
paŕṣwaniŋgiritolaṅkiŕ,humijilputrasakiŋrwabhineddha,2,siki,jalwistrī.kaŋlakiᵒabhiśekabhaṭāraghaṇa,ᵒarinirastrīᵒakakasiḥbhaṭārimaṇik·ghni,tanpeṅanparipūŕṇnari-
ṅahayu,kumondebhaṭāramantukiŋgirimahāmerū,ᵒayogasamadhi,ᵒaṅiṣṭahyaŋprameṣṭidhigurū.piratakunaŋwaŕṣanikaŋloka,wusputus·yaṣaniramariŋgirisumeru,ᵒiri
kabhaṭārariŋhyaŋmaṇik·ghni,ᵒiṅalap·rabidesaṅapanlaḥsaŋbrāhmaṇapaṇdhita,lawanbhaṭārimaṇik·ghni,nhĕŕginantikaŋpuṣpata,maṅkeᵒapuṣpatampughnijaya,ṅa,mempĕŕbhiśeka
bhaṭārakasuhun·,maṅkakatatwanyariŋᵒuśaṇa.0.ᵒapica,bhaṭāraputra,ᵒagĕ-ṇdhuraṣalawanbhaṭārahyaŋghnijaya,mwaŋbhaṭāracatūŕpuruṣa,ᵒipaŕṣwaniŋtolaṅkiŕ,norawaneḥ [ 7 ][6 6B]
6
pagonitanirā,sawetniŋtistishasamun·taŋbalirājya,tananiŋmānuṣāloka,tanananiŋsumuṅsuṅakahyaṅanemariŋbali,yadumeḥnyabhaṭāraputrajaya,papar̥ŋbhaṭārahyaŋgnija
ya,mwaŋbhaṭāracatūŕpuruṣakahyaniŋbali,humantukmareŋyawājambhudwipā,ᵒambhĕk:hyaŋpasupati.kaluṅhaŋluṅhaŋlampahira,tankaṭāknāsireṅhawan·,cĕtprāptamareŋgirijambhudwipā.la
jupwasirahumdhĕkbhaṭāra,ṅakpadhahaduluŕpaṅalpika,tumiṅhal·sirapadukabhaṭārahyaŋmahāsuci,tinakwanakĕnrisaṅkanyadhataŋ.liŋsaṅhyaŋ,ᵒanakiṅhulunkamuŋhyaŋputrajaya,mwaŋghni
jaya,lawansanaksadhayā,ndhyamaŕmmantakayapraṇagata,ᵒaṅugaḥkahananiṅhulu-nmaraṅke,lwirasmurudhita,yanpiṇdhaniŋyogyapidhinĕnsirāmanira.humatuŕbhaṭārakahyaṅaniŋba
[7 7A]
li,ᵒaduluŕpañjayapañjayajaya,mwaŋpaṅalapikā,liṅira.sajñābhaṭāra,nimitaniŋranakpadukabhaṭāraparameśwara,dhatĕŋhumdhĕkjöŋbhaṭāra,tanwaneḥpwaweḥtniŋdahatiŋtistisamu
nwontĕniŋbalibaṅsul·,noraniŋmanuṣalokasumuṅsuṅaranak·bhaṭāra,siṅgiḥyanpindaniŋwnaŋ,makaᵒinisinanmatabhaṭāra,ᵒagyapadhukabhaṭāraᵒanugrahā,gawayyamanuṣa,didi
nehanasumuṅsuṅakĕnpunaŋkahyaṅaniŋbali,maṅkanahugasimbaḥniŋpwaṅkulunsadhaya.sumahuŕpadukabhaṭārapasupati,haduluŕpañjayajayā.wak:hyaŋsucyajñātiŕtwaṃ,sanmate-
stuteparaṇaṃ,dhaŕmmacaparasrayante,sidhiŕᵒastunamostutam·.ᵒanakniŋṅhulun·yanmaṅkana,ᵒajawalaṅati,bapantatantumĕṅĕt·hakĕn·,nihananugrahaniṅhuluntariman· [ 8 ][7 7B]
7
wastu,3.tanpariwastu,siddhyajñāna,par̥ŋlawansasanakta,ludrā,tatwa,brāhma,ᵒiśwara,wiṣṇu,mahādewa,ṅiŋᵒantekna,rumuhan·,ᵒagyawontĕniŋbali.ᵒaṅastuṅkarabha
ṭāraputrajayā,papar̥ŋbhaṭārahyaŋghnijayā,ᵒaduluŕpaṅalpikā,ᵒumuŋlwiŕsadpadhahaṅisĕpsari,maṅkayanpaṅopamā,nhĕŕtumuliᵒamwit·humantukiŋbali,taṅeḥyanwuwusĕn·,
tankaṭākneṅawan·,cĕtprāptamariŋbali,ᵒapanpadhamawanhyun·,tumurunpwamareŋbhasakiḥ,tanliṅĕnsukaniŋᵒajñānanirā,ᵒapanwuskasanmatan·,sidbhaniŋdon·,humantuk·
padhabhaṭāramariŋkahyaṅanirasowaŋsowaŋ,hnĕṅaknariŋbalikamantyan·.0.parameśwar̥ṃmadhyabalyagam·,daŕppedewaścaparaṇaṃ,bhaswar̥ṃmahāpa
[8 8A]
witraṃ.wuwusantumurunirabhaṭārahyaŋprameṣṭigurumariŋbalirājya,tumutsaŋwatĕkde-watakabeḥ,mwaŋr̥ṣighaṇa,dewasaṅga,sahaniŋmariŋswaŕgga,tlashumiriŋbhaṭāramariŋbali,kunaŋ
naŋbhaṭāraparameśwaratansaḥhaluṅgwiŋpadmāmaṇikāṅlayaŋ,sahāpayuŋhamarapit·,mwaŋtuṅgulumbulumbul·,humuŋswaraniŋkĕṇdhaŋ,mwaŋpañjayajaya,sahapuṣpawaŕṣa,riŋdhiŕghāntara,r̥ŋr̥ŋ
riŋdhikwidhik·,ᵒaduluŕklĕpug·.kunaŋbhaṭārawaneḥpadhaᵒadudwan·dudwantuṅgaṅanira,ᵒapanpadhadaŕppahumiriŋbhaṭāramuṅgwiŋtawaŋ.taṅeḥyanwuwusĕn·,cĕtprāptamariŋto
laṅkiŕ,sinuṅsuŋdebhaṭāraputrajaya,mwaŋbhaṭāraghnijaya,ᵒiniweḥbhaṭāracatūŕpuruṣa,sahaduluŕpaṅalpika,paṅastuṅkarajayajayagaṇdhakṣata,sinawuraniŋpuṣpawaŕṣa, [ 9 ][8 8B]
[8]
sāmpunapupulmariŋkahyaṅantolaṅkiŕ,liṅhirahyaŋprameṣṭiguru.ᵒanakukamuŋhyaŋdewadewatakabeḥ,maṅkodenprayogakna,didinegyasiddhaᵒaṅajimanuṣa,sinukṣma
tkeŋhulunkabeḥ,sawuŕmanuksaŋwatĕk·dewadewatakabeḥ,humiriṅajñabhaṭāra,padhasinukṣmapraliṇā,sumusup·riŋśiwaghaŕbhā,liŋbhaṭāra.kamuŋᵒanakuᵒiśwaraki-
muṅgwiŋkulit·,hyaŋbrāhmamuṅgaḥriŋhotot·,hyaŋwiṣṇumuṅgaḥriŋdagiŋ,hyaŋmahadewamuṅguḥriŋsumsum·,kunaŋsirakaliḥ,saṅkaraludrā,muṅgaḥriŋpabwahan·.wkasansā-
mpunsamāyoga,dharakā,ᵒaṅr̥ĕgĕpanakr̥ĕn·,ghnisakuṇdhā,lwiŕnyanimitaniŋdadijadmā,dorawaneḥsariniŋhyaŋbhasuṇdhari,yatkarinekamanuṣā.kuhadaŋtkabha
[9 9A]
rayamadipati,ᵒaśarirasonaᵒir̥ŋ,tanmaŕyyaᵒaṅiraṅiraṅipayoganbhaṭāra,prāpta-hanadukarahumatuŕ,liŋnirā,nihan·.siṅggiḥhyaŋbhaṭāra,maṅkepadukabhaṭārahyunāṅaji
manuṣā,denlĕmaḥhiku,maṅkehulunpracampaḥ,masadidimanuṣā,yantuhuᵒikudadimanuṣa,hulunsumaṅgupakĕnāmaṅanpuriṣyaniŋmanūṣā.sumahuŕbhaṭāŕs·,mapaliŋmubhaŕggawā,
tkapracampaḥ,ᵒaguŋsaṅgupta,tkeṅaku,maṅkeṅwaŋᵒabasamalāwankitā,yantandadiᵒikiŋmanuṣā,duduṅwaŋdewaniŋhadewā,wnaŋl̥bokaknariṅaweci.taṅeḥyañcaritapadha
ᵒakĕdwakĕdwanujaŕ,ᵒirikanhĕŕpadukahyaŋprameṣṭiguru,rumgĕpakĕnasaṇdhiniṅajña-na,dumilaḥpunaŋkuṇdha,ᵒawoŕkukus·,wkasansampunpwaᵒaṅekamuka,tandhapuṅgĕl· [ 10 ][9 9B]
9
taŋmanūṣarekā,ᵒirikamacakalikaŋᵒasu,ᵒaswarakoŋkoŋkoŋ,mwaḥbhaṭārahayoga,mwaḥpuṅgĕltaŋmanūṣarekā,maliḥtaŋsonahañakal·,swaranya,koŋkoŋkoŋ,mwaḥ
bhaṭāraᵒayoga,mwaḥpuṅgĕltaŋrekā,tanmaŕyyataŋsonaᵒañakal·,swaranyakiŋkiŋkiŋ,tṅĕranyaᵒanitiŕᵒawyatarabhaṭāraᵒaṅekāmanūṣā,piŋ,5,tinhĕŕpuṅgĕlpunaŋjadmareka
,tandwakaheraŋheraŋbhaṭārasireŋᵒajñāna,ᵒapanalaḥdenikaŋᵒasu.nhĕŕmwaḥbhaṭārahaṅwatokakĕn·siddhiᵒadñana,rumawakikaŋtriloka,dumilaḥtaŋkuṇdhāghni,giṅguŋ-
taŋpratiwimaṇdhalā,humijil·saṅhyaŋᵒamr̥ĕttasewambā,byaktawaluyadadimanūṣā,ᵒirikakawṅan·punaŋsona,ᵒawĕṅistumoniŋmanūṣa,liŋbhaṭārahyaŋpaṣupatiguru
[10 10A]
.maṅkebyaktaᵒalaḥkitāwagraḥ,keṅĕtakĕnhujaŕtaṅūni,wastu,3,tanpariwastu,katkeŋdlahā,punaŋsonahamaṅanpuriṣyaniŋmanūṣa.miṅiskaheraṅeraŋpunaŋsambuka
ndhakṣamaknā,tantinaṅgapan·,yahetunyahamwitmuliḥ,tansaḥhaswĕŋtaṅis·,ᵒansĕl·pulākr̥ĕti,ndaḥwaluyamwaḥsaṅhyaŋyamadipati,tanwaŕṇneŋᵒawan·,prāptaŋyamanilokā,
ᵒirikahyaŋmojaŕriŋsawatĕkiŋcikrabalamakabehan·,makamukariŋkaŋṅaran·kibhutakalikā,ᵒapaliŋnira.ᵒudhuḥkamukalika,mwaŋkitakiṅkarabalā,sadayā,kita-
kinonkuturunmareŋmadhyaloka,sumĕṇdhiᵒiṅsun·ᵒamaṅanpuriṣyaniŋmanuṣā,turuntumurun·katkeŋwaŕttamanajugā,ddhyadumeḥnyanmaṅkana,ᵒapaniṅhulunatoḥto [ 11 ][10 10B]
10
hanlawanbhaṭāraᵒaciṇṭyaśuci,yamataŋnyanorawaneḥkitaᵒakonkusumĕṇdhiᵒiṅgulun·handadiśr̥ĕgalā,wontĕniŋmadhyaloka,hanapiwkasiṅhulun·,wkasprāptakapatyaniŋmanuṣa
ᵒirikayogyakitapapar̥ŋsanaktāᵒaṅgĕlaglāᵒatmaniŋmanūṣāsaŋmahulaḥtanyogya.kahanliŋhyaŋyamadipati,tumuṅkulsahananiŋkiṅkarabalā,sadhaya,miṅhĕttiṅĕtiŋcita,kunaŋya
nwañcakdhayā,tanwukkabajrawiṣa,bhinakṣaginlaglā.yatahetunyanumiriŋsajñābhaṭāra,kibhutakalika,mwaŋkiṅkarakabeḥ,maṅkanapidaŕthanyamimitaniŋpunaŋᵒasuhamaṅanbaci
nmanūṣā.t:hĕŕkatkeŋwkas·.0.mwaḥpayoganirahyaŋbhaṭāra,bhaṭārahyaŋpaṣupatiprameṣṭiguru,ᵒaṅajimanūṣā,śaraṇatoktokanñuḥgadhiŋ,humtumanūṣā,2,sikijalwistrī
[11 11A]
kaŋlakiᵒiṅaraṇan·kiktokpitā,kaŋstrīdaraṇan·nijnaŕ,ᵒikatamakalakinya,ᵒenak·pwapakur̥nirāᵒapanpiṇdhaniŋhyaŋ.pirakunaŋᵒikaŋkāla,ᵒiwkasan·wr̥ĕddhisantanasira,tanipalipal·
jalwistrya.mwaḥbhaṭāraᵒayoga,ᵒaṅajimanuṣā,tanliṅĕn·dharakasamadhinira,ᵒaṅar̥pakĕn·kuṇdhāgni,sakiŋsiddhiᵒajñāna,wkasanumtumanuṣā,2,siki,jalwistriyā,kaŋlakiᵒinara
bankihabaŋ,kaŋstrīᵒiṅaraṇakĕn·nibarak·,maṅkehanamaṅkomawayaḥ,yatapwasinuŋyoga,ᵒalakiñma.piratakunaŋlawasiraᵒakur̥n·tanpeṅan·wr̥ĕddhisantanapwasiraja
lwīstrya.taṅeḥyankaṭāknadr̥ĕṣṭhinirapadukabhaṭāra,ᵒayogasamadhi,ᵒaṅajimanūṣariŋtampuyaŋ,ᵒapanwuwustahuwus·byaktaᵒakeḥtaŋmanūṣāriŋbali,manakgumanak· [ 12 ][11 11B]
11
makurambyan·,yamataṅirapadukabhaṭāramahāśuci,ᵒakonsaŋwatĕkdewata,tumurunmareŋbali,ᵒaṅajarakĕnhulahiŋmanuṣā.makaṅūniᵒagawayaprabotiŋmanūṣā,didinyanwruḥhana
mbutgawe,wruḥriŋlapawlĕkaŋ,yamataṅetaŋmanūṣapadhaṅaṅsigawakatanĕm·,ᵒanahalasāguŋriŋtampuyaŋ,ginawejaṅgalāpagagan·,holihiŋwoŋbalyagā,rinubuḥtaŋtaruwaguŋ,ᵒi
niweḥginsĕṅiŋpawaka,dumilaḥᵒatawlukukusnya.ᵒanataruclagi,karituṅgaknyaᵒapanuwusrinubuhan·,kayaliṅiŕrūpanikaŋtwĕd·,yanwinimbakna,tanwaneḥkayāwwaŋhanudukuḥ,
haṅraṇaśika,nahanpraṣṭawanya,kunaŋjaṅgalawagagansāmpunwusdadi,manuṣaᵒanambutgawe,maṅkanakacaritanyaᵒini.nĕṅaknasakamantyan·.ᵒucapaknamwaḥhibaŋlanhiṅara-
[12 12A]
k·,wuslamādenyākur̥n·,tumuliᵒaṅalihiᵒuṅgwan·,ᵒakukubonriŋpiṅliriŋdhanu,yahetunyaᵒiṅaraṇan·riŋhabaŋ,sāmpunpwawr̥ĕddhisantanā,wawu,5,siki,jalu,4.stri,1.kaŋpanwā,ᵒi-
naranan·kitanaḥbarak·,kaŋstrīᵒinaraṇan·nil̥wiḥ.kunaŋkipita,ᵒakur̥n·lawannijnaŕ,sāmpunāsutā,wawu,2,siki,lakistrī.kaŋjaluṅaran·hiñuḥgadhiŋ,kaŋstrī,ṅaran·niku
niŋ,yatanikuniŋᵒinalpwahumaḥ,dekibarakan·.kunaŋhil̥wiḥhiṅalap·hakur̥n·lawanhipitā,hasuta,3,strisawiji,laki,2.kaŋpanwastrī,haranikuniŋ,pamadhestrilaki
,ᵒaran·hiñuḥgadhiŋ,mwaŋsaṅiŋwarujuᵒaranhigadhiṅan·.kunaŋkaŋᵒiṅaraṇanhitanaḥbarak·,sāmpunāsutā,3.laki,1,stri,2.kaŋpanwalaki,ᵒarankiwayan·tampalan· [ 13 ][12 12B]
12
kaŋstrīṅaran·nisĕlokā.yatakabeḥkapr̥ĕṇaḥhamisan·,ṅa.siliḥhalap·,siliḥsĕmbaḥ.0.mwaḥhiñuḥgadhiŋmaliḥgaṅalapmisanekaŋᵒiṅaraṇan·nilokā.kunaŋhislokā,kahala
pdekigadhiṅan·,ᵒasutā,5,strī,2,jalu,3.mwaḥhiñuḥgadhiŋᵒasuta,4,jalustrī.jalu,2,stri,2.kunaŋsirakiwayahantampalan·,tal̥ŕsāmpun·ᵒasuta,5,diri.jalu,3,stri,2.
riwkasan·padhawr̥ĕddhisantana,pwasirā,tanipalipal·,padhasiliḥhalap·,ᵒamisan·hamindon·,dukiŋmaṅkasowaŋsowaŋsowaniŋmanuṣāsamapadhaᵒir̥ŋ.tanhanaptaknyā,wnaŋᵒiṅucapucap·
lawandewā,ᵒikumimitaniŋwwaŋwruhāgawejaṅgalapagagan·,ᵒambabakin·ṅalgal·,ṅa.ᵒananduŕsajalwiriŋphalabuṅkaḥ,phalamula,mwaŋgagā,saŕwwawijā,tankaṭāknakar̥ṣṭyaniŋtatandu
[13 13A]
ranyakabeḥ,ᵒiniweḥkakubonanya,tankuraṅiŋpaṅankinūm·,ndyadumeḥnyan·,ᵒapandewadahatiŋᵒasiḥ,ᵒaṅajarakĕnhimanūṣālekā,maṅkanakapradhatanya.0.ᵒinikālanirabhaṭāraka
suhun·,luṅhāᵒasasañjan·mariŋjaṅgalapagagan·,mwaŋkakubonan·,lumihatkaramyaniŋwanācalā,ᵒapanwusdadipunaŋtatanduran·,saŕwwamal̥ṭik·,ᵒar̥ṇĕstaŋtatanduran·,dadikati-
ṅhalan·bhaṭāradenikaŋwwaŋ,ᵒabyagatahumatūŕpunaŋwoŋ,ᵒapalwiŕnyanihan·.siṅgiḥpandewaluṅhāhiṅĕṇdhimaṅke.maniramidhĕŕᵒasasañjan·,ᵒaptyatumiṅhalitaŋtanduran·.hatūŕpunaŋ
wwaŋ.siṅgiḥyanmaṅkanā,kawulasukahaṅatĕrakĕn·,sadagiŋpabyanan·taṅhulun·,sarahasyaniŋhyunpadukaᵒipandewā.humnĕŋtabhaṭāra,kahadhaŋkaruᵒideniŋkibalwan·, [ 14 ][13 13B]
13
tanpiraruṇṭikcitanekibalwan·,ndhyamataŋnyakrodha,ᵒapanimanūṣāmatūŕsaŕwwiᵒabacin·,nhĕŕpunbalwan·tumaṇdhaṅanudiṅin·,brukutihaṅucap·.ᵒiḥ,sigāmanūṣā,ᵒantyantanpracura-
nmuᵒandadimanūṣā,l̥wiḥcumantakanmu,dahatiṅawgig·,sasaŕkadadyanmu,tuhwamutanwriŋrehā,ndihanasaśaṇakatmudemu,humatūŕriŋhyaŋsaŕwwihababacin·,tuhukadadenmal̥maḥkinpĕ-
lkĕpĕl·.sumahuŕkaŋmanūṣā.ᵒiḥ,paranbalwan·,hajamjamhujaŕmu,ᵒanambat·nambatiŋtawwaṅan·,tuhumutanpracura,hapihapiwruheŋsaŕwwatatwasaśaṇā,tanliṅĕnkawaṅanmukumatapkumati
p·lyabiŋᵒaweci,ᵒaṅambĕkakĕniŕṣya,mapisadhu,tuhuhyaŋbhaṭāranoraruṇṭikneŋᵒaku.sumahuŕkibalwan·mlutuk·taŋnetraᵒabaŋ,lwiŕsumiratiŋghnihujwalā,nhĕŕhanapā.ᵒiḥ,ᵒa
[14 14A]
panmumanuṣāhapuṅguŋ,mogamogamutanpariwastuᵒinarūpa,ᵒinaᵒidhĕp·,wastudadiwoŋdusun·katkeŋwkasiŋdlahā,doṣamuhañampuriŋdewā.ᵒapantankĕnatinahĕn·taŋbrahmānya,
tumulitaŋbalwanaṅupasantwariŋbhaṭāra,yayaᵒaṅuluṅuluṅi,sinanmatadebhaṭāra,ᵒirikapadukabhaṭāraᵒinawepunaŋmanuṣākabeḥ.saprāptanikaŋwwaŋ,kinonānlikakĕntaŋsoca
nyakabeḥ,ᵒanlĕŋbhaṭāra,tumuliginoret·socaniŋmanuṣā,deniŋkapuŕ,dinulurakĕnwaksapā.jaḥtaśmat·,wastu,wastu,wastu,kamumanūṣā,dedelawaniṅhulun·,tanwĕ
naŋtumonakĕn·riŋpadhahyaŋkabeḥ.katkeŋwkasiŋdlahā.ndhyamataŋnya,doṣamuhumatūŕkneŋᵒakusaŕwwiᵒapuriṣya,maṅkanapanapaniṅhulun·tinĕmwakĕndepratisantananta [ 15 ][14 14B]
14
kayaŋkawkas·wkas·.hanapanugrahankutkekitāmanūṣākabeḥ,yankitahar̥pkatmulawaniṅhulun·,wnaŋrikapatyantajugā,yata,ṅa.niṣkālajati,tumonakniŋṅhulun·.maṅka
napawkasbhaṭārahyaŋprameṣṭigurū,kawiśuṇyā,humiriŋtaŋmanūṣakabeḥsahāduluŕsĕmbaḥ,muliḥhamwit·padhaᵒaswĕŋtaṅis·,ᵒansĕlaphalakr̥ĕta,maṅkanamimitanyaṅūni,kaŋmanūṣalo
katanwĕnaŋtumoniŋdewahyaŋ.tucapakimanuṣa,dukprāpteŋᵒawan·,katmutaŋbalwanmuwaḥ,ᵒaśrutaŋmanūṣāᵒaṅucap·.kamubalwanbagyakitakacuṇdhuk·,riṅkene.maṅkeᵒaku
ᵒapratijñalawankita,wiwitaniŋmaṅkekatkeŋwkas·,trustumusiṅwaŋhagatiśatrutkeŋkitā,turuntumurun·,kaliliran·.tanwunpratisantanankuᵒamatyanikitātkeŋprati
[15 15A]
santanantā.sumatuŕtaŋbalwan·.manūṣāᵒiṅsuntanwihaŋsapamintantāmaṅkehayuyanmaṅkana,kewalahanapratijñāṅkurikitā,yanhanapratisantanankuhamaṅgiḥpratisantananta,nujukajĕŋkli
won·,ᵒirikāpratisantanankuhasiluman·,hanilaḥhamjahisantanantā,knadinila-t·hulunāṅĕnyā,lawansocaniŋsuku,hasiŋknacinitrahumaṅguhakĕnrumuhun·,yatamaŕgganya
pjaḥ,depratisantanaṅku.sumahuŕkimanuṣā,hayuyanmaṅkanā,maṅkedenpadhawĕruhā,sosotiṅsunlawankitā.nahanikacaritā,nikittanikaŋbalwan·wruḥhañjutirūpā
hanurut·sarūpaniŋginawehaliṅan·,salwiriŋrūpaniŋrwantaru,maṅkanakramanyariŋhuśaṇā.0.r̥ṅwaknamwaḥ,payoganirabhaṭārabrahmāriŋtumpuŕhyaŋ,kinondebhaṭāra- [ 16 ][15 15B]
15
śunyaśūci,haṅgawayadr̥ĕṣṭi,haṅajimanūṣā,didinyanhanabhūjaṅgābali,hanatarutwĕdcalagi,wusginsĕŋ,yatiniṅhalan·debhaṭārayayāwoŋhadudukuḥ,yatahajñābhaṭāraminr̥ĕ
tiṣṭā,makabhujaṅgabali,wkasandhatĕŋbhagawanwiswakaŕmma,mariŋtampuŕhyaŋ,ᵒapanhinundaŋdebhaṭārabrāhma,ᵒirikabhaṭārakumonbhagawanwiswakaŕmma,rinekakĕntaŋtwĕd·ginaweliṅhiŕ
didinyanārūpamanūṣā,tanwihaŋpwabhagawanwiswakaŕmma,nhĕŕtumulihamwit·maramariŋtwĕd·,ᵒirikatasirabhagawan·wiswakaŕmma,halakusiṅhihaśariramanūṣātani,ᵒabhūṣaṇadkil·,
ᵒapayuŋkuskusan·,ᵒamawaprabot·,ᵒapamataŋnyamaṅkana,didinyatankawruḥhaniŋmanūṣā.kunaŋsaprāptanirasaŋmahāpaṇdhyahaneŋtwĕd·,tumulipinahayupinr̥ĕṣṭiṣṭātaŋtwĕd·
[16 16A]
ginaweliṅiŕ,wkasantanpirātaṅeḥpunaŋwoŋprāpta,ᵒaptikumawruhātumonisira,hulahiŋhagawe,wkasanpuputtaŋtawulan·,ᵒarūpajanmā,tanpeṅankapeṅintaŋwoŋha
nonton·,maṅkesāmpunkawruhaknāriŋbhaṭārabrāhmā,hĕntisukaniŋhr̥ĕddhayā,ᵒapanwuskasiddhāniŋdon·,wusmaṅkana,mwaḥkinonakĕnbhagawanwiswakaŕmmahaṅurukakĕntaŋma
nūṣaᵒaṅaṇdhaginin·,didinyapadhaᵒanaṅunaknawawaṅunan·,tanwihaŋpwasaŋr̥ṣikinon·,tumulipiwruḥhaknataŋmanūṣa,gatinikaṅulaḥ.taṅeḥyañcaritapolaḥsaŋpaṇdhyaᵒi
ṅajarakĕnwoŋhaṅundaginin·,maṅkowuwusansāmpun·padhawruhataŋmanūṣāᵒa-mĕl̥kasakĕnkaŕyya,nahanikaŋcaritā.0.r̥ṅwāknāmwaḥsirapadukabhaṭārahyaŋᵒindrahi [ 17 ][16 16B]
16
nutus·dehyaŋprameṣṭiguru,tumurunmariŋmadhyaloka,jumujuŕmariŋtampuŕhyaŋ,kumawruhakĕntekaŋbalyagā,hakaŕyyadidinyawruhahasasaṅgiṅan·,katkeŋhamcikakĕnliṅiŕ,ca
lagi,taŋwihaŋpwahyaŋᵒindrakinon·,tumulihamwitmaṅkat·,jumujugiŋtampuŕhyaŋ,haweṣasaṅgiŋprabaṅkara,hamawaprabotiŋsaṅgiŋ,tankaṭākneṅawan·,ᵒapanmahawanhyun·,
sāmpunsakṣaṇaprāptamariŋtampuŕhyaŋ,riŋhuṅgwaniŋtwĕdcalagi,kaŋwuspinahayudebhagawan·wiswakaŕmmaṅūni,sadhatĕṅiranhĕŕhamcikakan·punaŋliṅirā,saparikramaniŋmanūṣa
ᵒantyanmapkikrupaniŋtogog·,dr̥ĕsakṣat·hyaŋkamatantra.yanpakopaman·kayahalamalam·pantanwruhaṅucap·,yamataŋnyakaŋwoŋbalyagakapĕṅapĕṅatumo
[17 17A]
nulahiŋliṅiŕ,lwiŕhiṅunduḥtekaṅati,yayātanedhĕptumiṅgalā.kunaŋwusiŋmaṅkana,nhĕŕpwasirasaṅhyaŋᵒindrahaṅajarakĕnmanūṣāpadha,ᵒaguṇahasasaṅgiṅan·,ᵒagiratwasnikaŋwoŋ
,ᵒiṅajarakĕnwasitamaṅke,sāmpunpadhawruḥwoŋ,ᵒamrabaṅkarā,tumulimantuk:hyaŋᵒindramariŋtankaton·,mariŋᵒindraloka.0.caritanĕn·widyadharamwaŋwidyadhari,ᵒinu
tusdebhaṭāraguruturunwontĕniŋbalihagā,hapihapiᵒadadaṅanankris·,ᵒiniweḥhamawāwastralal̥wĕs·,didyan·hanatinulaŕdeniŋwoŋbalyagā,tankaṭākneŋdada
lan·wusprāptaheŋtampuŕhyaŋ,ᵒisamipaniŋliṅhiŕ,tinhĕŕrinyasakĕntaŋliṅhiŕ,rinaṅsukakĕnbhuṣaṇa,lwiŕnyawastra,sampir·,dhastaŕlanpaptĕt·,ginandhasaŕwwarukmi,pantĕspayas· [ 18 ][17 17B]
17
haṅrawit·,sinuṅkĕlaŋkris·,ᵒalañciṅan·mawidharagumuluŋ,sayanatambaḥtambaḥhejanya,yanawasaknā,lwiŕmantryaguŋ,muṅgwiŋgurit·,hakjĕpliriṅamanis·,maṅkanayanpaṅo
paṅan·,tanwriŋtogogtaru.wusiŋmaṅkanahumantuktaŋwidyadharawidyadhari,sambyahaṅajarakĕnhadadagaŋ.tañcaritalampahiracĕtprapteŋswaŕggalokā,maṅkaprawr̥ĕtinya.ka
ṭāknāwoŋbalyaga,jalwīstriyā,ᵒantyanpadhasukanyahanonton·,ᵒikaŋtogog·,padhahagiraŋsyaŋratri,tanpapgatanprāpta,ᵒaṅisĕkisĕkikawaṅaniŋtiṅal·,ya
nwinawaṅaniŋcita,tanlot·kayāriŋcaritā,ᵒumar̥kśrīkr̥ĕṣṇariŋdwarawatiriŋkunā.yahetunyanpadhasumuyugpunaŋwwaŋbalyagā,tanliṅĕnpwamariŋtogogkayu,ᵒa
[18 18A]
giraŋhar̥pnya,har̥pnyaginawesusuhunan·,yahetunyahamtupratijñā,ᵒapalwiŕnya.siṅgiḥpadhukahyaŋmona,mogamogahyaŋtumurunsakāla,yansāmpunaśarira,ᵒapa
nsamudhayā,hasasaṅi,har̥pkumawul·,padukahyaŋmonahaṅgyanmanirasusu-hunan·,kayaŋwkasiŋdlahā.maṅkanapanambatambat·woŋbalyaga,sadakālasyaŋratri,
tanpgat·,maṅkanatekaŋcarita,hnĕṅaknasakar̥ŋ.0.ᵒapica,ginantyataŋ-caritamwaḥ,gumantitaŋwatĕkdhanawarāja,kinondehyaŋwidhiwiśeṣā,hañjadmamariŋba
balirājya,makapaṅuluniŋnāgara,śaktitanpahiṅan·,daityamapakr̥ĕttidhaŕ-mma,ᵒaṅiŋtaŕpaŕyyaṅan·,mimitaniŋratubaliṅūni,ᵒaweṣmapwariŋbaliṅkaŋ,ᵒiṅaraṇan·si [ 19 ][18 18B]
18
daityakaraṇapati,ᵒabisekaśrījayapaṅus·,yatasiniwidewoŋbalikabeḥ.kunaŋsapandirinira,ᵒantyan·r̥ṣṭinikaŋbhuwana,ᵒapansakṣat·saṅhyaŋprameṣṭigurutu
runāñakrawaŕtti,tanhanabayāwyadi,muraḥsaŕwwatinuku.mal̥tit·saŕwwatinanduŕ,grimaraṇamadoḥ,panwetniŋwoŋbalyagawawusakiñcit·,kewalyawruḥhakaŕyyajaṅgalakakubo
nan·.piratakunaŋᵒantajinyanikaŋkāla,lawasirā,jumnĕṅiraśrihajijayapaṅus·mariŋbaliṅkaŋ,sinuṅsuŋdeniŋwoŋbalihagā,wkasan·mūŕtayariŋᵒacintyā,waluyamwaḥriŋniṣkalajati,
kunaŋsapjaḥniraśrihajikaŕṇnapati,mwaḥtistisamun·taŋbalyagapuliṇa,waswaluyakadikuna,pansaśaṇawusilaŋ,nahan·caritanyaṅūni.0.gumantimwaḥkaŋtatwariŋᵒatita,si-
[19 19A]
rabhaṭārabrāhma,papar̥ŋlanbhaṭārawiṣṇu,kinondebhaṭāraprameṣṭiguru,ᵒaṅajimanūṣa,wontĕniŋbali,didyananatinulaŕsaśaṇariwkasiŋdlahā.kunaŋpwabhaṭārakaliḥ,brāhmawiṣṇu,tanwihaŋpwasiraki
non·,haṅañjalipwasiraᵒamwitiŋbhaṭāra,sinawuraniŋpañjayajaya,sahāpuṣpawaŕṣā,tumulimaṅkatbhaṭārakaliḥ,ᵒapanmahawanhyun·,cĕtprāptamareŋtampuŕhyaŋ.saprāptaniratumulihamasa
ṅanayogataŕcalāhaṅar̥pakĕnkuṇdhaghni,wtumanuṣāsakiŋsidyājñananirā,5,diri.lakilakiparipūŕṇna,tumulikalugrahanrikālakapjahanyawkasas·ṅūniweḥgagadhuhanyamaṅke.kaŋpanwari-
kālakapjahanya,wnaŋhabalebaleyantihiŋ,tankayogyahiṅaṅgetaru,papiriṅanyapugpug·,kunaŋtankawnaŋmatatakan·b:hāmamanaḥtoya,madamaŕkuruŋ,ndhyadumeḥnyamaṅkanaᵒiṅaranan· [ 20 ][19 19B]
19
nyariŋṅūni,wkasanpadhawr̥ĕddhi,santanā.manakgumanak·,maputumabuyut·macaṅgaḥ,mawareŋmuwaḥmahijĕṅan·.gumantisirabhaṭārabrāhma,hakaŕyyaprañotiŋmanūṣā,sakalwiraniŋprabotprabo
t·.kunaŋbhaṭāraśiwa,makaŕyyabalepapayon·,didinyahanatinulaŕdeniŋwwaŋ,ṅūnita-tkālaniraluṅgāmariŋwana,wukiŕ,ᵒibiriŋdeniŋpratisantananiŋmanuṣāka,5,hahyunṅalakaŕ,tandu
katmutwĕdtarunaṅkā,riŋmadhyaniŋwana,kayakalulutan·bhaṭāratumiṅal·,taŋtwĕd·.nhĕŕpwaharaŕyyan·,tumulipinahayutaŋtwĕd·naṅka,rinekajanmasr̥ĕgĕp·caraniŋmanūṣa,ᵒapkikwaŕṇnanira.
ᵒapiṇdhawarapṣarā.kunaŋrisāmpunepuput·taŋtawulan·,tumulimantuk·bhaṭāramariŋtankaton·,maṅkanakacaritanya,riwkasanmuwaḥbhaṭāraśiwamayugaᵒabr̥ĕdhanamanuṣā,ᵒa
[20 20A]
nyariŋṅūni,wkasanpadhawr̥ĕddhi,santanā.manakgumanak·,maputumabuyut·macaṅgaḥ,mawareŋmuwaḥmahijĕṅan·.gumantisirabhaṭārabrāhma,hakaŕyyaprabotiŋmanūṣā,sakalwiraniŋprabotprabo
t·.kunaŋbhaṭāraśiwa,makaŕyyabalepapayon·,didinyahanatinulaŕdeniŋwwaŋ,ṅūnita-tkālaniraluṅhāmariŋwana,wukiŕ,ᵒiniriŋdeniŋpratisantananiŋmanuṣāka,5,hahyunṅalakaŕ,tandwa
katmutwĕdtarunaṅkā,riŋmadhyaniŋwana,kayakalulutan·bhaṭāratumiṅal·,taŋtwĕd·.nhĕŕpwaharaŕyyan·,tumulipinahayutaŋtwĕd·naṅka,rinekajanmasr̥ĕgĕp·caraniŋmanūṣa,ᵒapkikwaŕṇnanira.
ᵒapiṇdhawarapṣarā.kunaŋrisāmpunepuput·taŋtawulan·,tumulimantuk·bhaṭāramariŋtankaton·,maṅkanakacaritanya,riwkasanmuwaḥbhaṭāraśiwamayugaᵒaṅr̥ĕdhanamanuṣā,ᵒa [ 21 ][20 20B]
20
mtunamūṣāsakiŋtaṅankiwatṅĕn·,jalwīstriyā,padhapariŋpūŕṇna,119,kweḥnyeka,sinlĕhandebhaṭārasmarā,rinaṅkubatmutaṅan·kabeḥ,karyasawijyastrī,tanhanaswaminya,mwaŋtanar̥p·
pwamamadhu,tinhĕŕpwasaḥsakiŋkanā,hamuraŋmuraŋlampahirā,ᵒapankatanĕhandeniŋguŋwuyuŋ,tanmarihasambatanaṅis·,ᵒanĕsĕlpulakr̥ĕti,pwāpteŋwanantarā,katmutaŋtwĕd·naṅkā,wusapiṇdhajanma
keṇdhahañcitaniŋwwaŋstryatumiṅhal·,tumontatawaŕṇnaniŋliṅhiŕnaṅkā,lwiŕᵒapṣaraghanayanpaṅidhĕp·,l̥yĕpniŋsocāhamanis·wyakti,haṅuṇdhuḥjiwā,yahetunyanāṅucapucap·
hat:hĕŕhapratijñā,ᵒapalwiŕnyanihan·.siṅgiḥjronetawulan·,maragasaṅhyaŋmona,l̥wiḥwyaktiwulaṅun·manaḥtityaŋ,makadhitr̥ĕṣṇabhakti,hiṅgiḥyansadhyajronemaśari
[21 21A]
radadimanuṣā,tityaŋsumaṅgup·ñadhyamamañjakin·jrone,haṅgentityaŋjronesomaḥ.kayaŋkawkaswĕkas·,mapanĕstis·,hajaktityaŋjronemr̥ĕm·.hagantigantiraṣaniŋpaturon·,ta
nsaḥtityaŋṅiriŋṅayahin·jrone.nahanikaŋpanulamenya,tumuliᵒiṅarasaras·taliṅhiŕ,yayawusatmucumanaraṣapwasira,wijilpwataŋretā,sadhakalapwamaṅkanā,kunaŋhapanpaniṇdha
niŋhyaŋᵒatitaḥ,yahetuniŋhawtugaŕbhiniwwaŋmaṅkana,ṅhiŋtansaḥsirahandulamesihaniŋhyaŋ,wkasandhataŋtabhaṭārabrāhmakinantilanbhaṭārasmara,humijilwakyanirabhaṭāra,hapalwiŕnya,
nihan·.kitawoŋbalyagā,stridusun·,parankar̥pmumaṅke,ᵒaptyaᵒaswamilawantawulan·.humatūŕpunaŋmanuṣāduluŕsĕmbaḥ.siṅgiḥpadukahipandewā,kawulahandhasanmata,ripadha [ 22 ][21 21B]
21
paṅkajahipandewā.ᵒapandahat·siḥniŋkawulatumkeŋtawulanikā,den·r̥ṇapadhukapandewaᵒamrayaścitataŋtawulan·,didinehanadyakĕnmamūṣā.prayaniŋkahĕhulaginaweswami,kinayapakĕ
nsaparaniŋlaku,katkeŋwkasiŋdlāha,sanmatapwabhaṭāramaṅke.sumahuŕsaṅhyaŋ.dhuḥsigamanu-ṣā,yanmaṅkanatantumĕṅĕtaᵒiṅwaŋ.nhĕŕbhaṭāramayoga,tanaswewkasanwaluyāhatmahan·manuṣājati,
ᵒapkikiŋtatawadhana,tanpiragaŕjjitatwasiwoŋhistrī,yayataniŋrāt:hidhĕpirā,nhĕŕhinayuḥpinaṅku,gagritinan·nhĕŕhiṅaras·haras·tambisumijilsaṅhyaŋsmaratūra,ᵒapansakṣatkaguntu
raniŋmadhujuruḥyanpaṅidhĕp·,yamimittaniŋhamakpak·makpak·,kapeṅinpwabhaṭārahumulat·,bilasanikaŋtaŋwwaŋ,hanawakbhaṭāra,hapalwiŕnya.sigamanūṣaᵒatyantanpracuranmu,
[22 22A]
maṅkedensaṅgĕmisapaṅku,doṣamutanwriŋhulahā,tkadropon·,gagritinanhiṅarasaras·ᵒar̥paniṅhulun·,tanwriŋheraŋ,kinajrihan·.mogamogakitā,tuṅkasasanak·,tanhanu
takur̥nlawansasamantā,ᵒagamyamariŋtwĕd·,lunaŋriwtugaŕbbhinintamaṅke,wastu,3.tanpariwastu,mogamogawtugumatatgumitit·spasatus·kweḥnya,ᵒagatiśatrutkeŋmanūṣalo
kā.wkas·yanmuwaḥhasutā,lawankitawulan·,jaḥtaśmat·katkeŋwkas·,mogamogayahapaṅkusan·kimaṅatewel·,panwetniŋtwĕdtarunaṅkā,sagnaḥgnaḥsaparisantanantakayaŋka
wkas·tkahapaṅkusan·kitewel·.maṅkanakaparidaŕtthanya,maŕmmaniŋhanahapaṅkusan·kitewel·.taṅeḥyañcaritaknapayoganiraparabhaṭāra,sumimbakiŋpulobali,ᵒaṅaji [ 23 ][22 22B]
22
manūṣā,hapanpadhamadudwaduwan·paṅadake,dumeḥnyarikapjahanyapadhawaneḥpaṅaṅgonyakatkeŋhupakarā.maṅkanakajariŋtatwaniṅatitā.0.ᵒapicā,byaktakawaŕṇnahāmwaḥᵒanaki
rabhaṭārahyaŋghnijayā,kaŋkinonṅūnimareŋyawadwipa,ᵒayogasamadhi,maṅkepanwusta-sakiŋyoganirā,humantukpwasiramariŋbalirājya,paṅutusirahyaŋpaṣupati,humdhĕkbhataṭāraputra
jayā,riŋtolaṅkiŕ,makaṅūniriŋpadhanirakasuhun·riŋlampuyaŋ,padhaᵒadudwandudwanparanirā.sirampughnijayā,saṅapanlaḥbrāhmaṇapaṇdhitaṅūni,ᵒiniriŋdeniharinirakaro,sirā
mpughaṇa,ṅūniweḥmpukuturan·,hawaniraᵒapadawurwaniŋkapukapu,ᵒapyak·rwaniŋtĕtĕp·,tanliṅĕn·pwalampaḥnirahapanmahawanhyun·,cĕtprāptawontĕniŋkakisikiŋbali.tumuru
[23 23A]
nwontĕniŋśilayukti,ᵒaṅucarakĕn·wedhapaṅastawānhĕŕjumujugmariŋbasukiḥ,humdhĕkbhaṭāraputrajaya.saprāptaniratinhĕŕṅaturanapaṅr̥ĕdhan·,santipaṅastawā,humuŋswaraniŋgĕntĕŕ,kayabramaraᵒaṅisĕp·
sari,sinawuraniŋpuṣpawaŕṣā,debhaṭāra,taṅeḥyanwuwusan·samadhinirā.wusiŋmaṅkanamaṅra-risumdhĕkkagirilampuyaŋ,riŋbhaṭārakamimitan·,tansaḥpwasirahaṅaturanawedhapaṅaṣṭawahaduluŕ
waṅalpikar̥ṅ·r̥ŋsamadhiniraŋᵒajñānasandi,humuŋswaraniŋgĕṇṭā,yayasadpadhakuṣāriŋ-sariniŋhaṅśuṇa,sinawuraniŋkĕmbaṅurā,sahagaṇdhakṣata,wedhapañjayajaya,debhaṭārakamimi
tan·.maṅkanasotaniŋsihaniṅasuta,tambehumar̥kā,taṅeḥyanwasitakna,tanaswepwasiramariŋbali,mwaḥhawantuniŋyawadwipa,ᵒaṅajawahaṅabali,nĕŋkaṭāsaŋsamputiga.0. [ 24 ][23 23B]
23
maṅkemwaḥwuwusĕnsanakirā,saṅapanlaḥmpumahāmeru,ᵒagyaturuniŋbali,humdhĕkjĕŋbhaṭārakaliḥ,saṅhyaṅiŋtolaṅkiŕ,makadihyaŋkasuhun·,riŋgirilampuyaŋ,tankaṭāknalampahira,ᵒapanm·
hawanhyun·,sakṣaṇaprāptaswasiramariŋpiṅgiriŋbali,lalujumujug·mariŋdeśakuṇṭulagā,dideśaᵒiku,manhĕŕmariŋtumpuŕhyaŋ,ᵒirikapwasiraharāŕyyan·,karihametatoyā,hahyunapwa
hacumana,panhanakaton·tiŕtthāmahāpawitrā,tumulipwahasucilakṣaṇa,ᵒaṅlarakĕnwedhāṣṭaweŋraṇu.kunaŋwusiŋhacumana,tumulihagyalumampaḥ,katontaŋtogog·wdhiŋtaruca
lagi,ᵒapkikrūpanya,kendahanpwasaŋpaṇdhyatumiṅhal·,lwiŕᵒapṣaragaṇa,yayeŋsurat·,karuṇyatāmbĕkirasaŋmahāŕṣi,ᵒalahaniŋliṅhiŕcalagi,maṅĕnmaṅĕnpwasira,wuwuspaninda
[24 24A]
niŋhyaŋᵒatitaḥ,tumulipwasirahayogakĕn·,ᵒamasaṅanakasidyajñananirā,wkasanbyaktaᵒatmaḥśariramanuṣājati,nhĕŕhaṅaturakĕnpanamaṣkarariŋsaŋmahāpaṇdhyā,lajuhumatūŕ.siṅgiḥpukulu
nsaŋmunīwarā,syapatahasiḥsireŋpwaṅkulun·,ᵒaṅajidumeḥpwahulunhaśarirāmanuṣā.sumawuŕsaŋmahār̥ṣi.norawaneḥṅhulun·humastwakĕnakitānimittaniŋkitaᵒaśarirā.mĕndĕk·
hatalaṅkup·taŋmanūṣarekā,sahāhaduluŕsĕmbaḥ,ᵒamkul·jöŋsaŋmuniwara,ᵒinaraspadha,rajumwaḥhumatūŕ.mpuṅkusyapāpadukapakanirā.sawuŕsaŋr̥ṣi.ᵒiṅhulunmareŋjambudwipā,ᵒanaki
rabhaṭārahyaŋghnijayā,mareŋhunuŋlampuyaŋ,ṅa,ᵒadwikaraŋ,ᵒapanlaḥṅhulun·,mpumahāmeru.humatūŕtaŋkayurekamuwaḥ,sajñāmpuṅkusaŋkasuhun·,saŋkadisaṅhyaŋsañjiwani,ndyapa [ 25 ][24 24B]
24
ran·makatawuranahutaŋniŋkawulā,kayākaśaprathiwi,yanmakopaman·,maṅkedentulusaknaᵒasiḥsaŋmahāmunirikeŋkawulamaṅke,didyanprinr̥ĕṣṭiṣṭāmalaniŋpwaŋkulun·tkĕŋdal̥miŋ
śarirā,ginawamareŋwaŕthamanājugā,tanwaneḥpwahulunamintahasurud:hayu,lamakanyasiddhaᵒanulaŕ,maŕggahābrakasuhun·.liṅirasaŋmahāŕṣi.tanwĕnaŋkadikamihanugrahāki-
ta,ᵒasurud·hayu,ndhyadumeḥnyan·,ᵒapankitadudumulaniŋmanūṣā,tanwĕnaŋsaṅhyaŋhajipawehaṅkwarikita.marabas·taluḥnireŋmata,humusap·paŋṅkajanireṇu.siṅgiḥpaduka
hyaŋkasuhun·,tanwaneḥkawulākĕdwahamintasamanta,siḥpakanirarikeŋkawulā,kunaŋyantanāsiḥsaŋkasuhun·,ᵒanugraheŋkawulā,pisanulihaknākaŋkawulā,
[25 25A]
kadikuna,waluyamulihitaru,ginaweparan·ᵒikaŋkawulāhandadyakĕnmanūṣā,tanwriŋśaśaṇa,tanlot:hineraṅeraŋ.nahanatūrirakaŋmanūṣarekā,humnĕŋtasirasaŋmahaŕddhikā,
kepwantahaŕṣanira,tandwar̥mar̥msaṅhyaŋdiwaṅkarā,sahāhutpakā,hanawakyeŋhakaśa,ndhyatalwiŕnya.ᵒanakukamuŋsaŋpaṅĕmpwan·,hajasimaṅkana,tkawnaŋhanakuhawarawaraḥ,lawa
nmanūṣārekā,ndimataṅira,wetniŋᵒanakuᵒamr̥ĕtiṣṭanimittaniŋhaśariramanūṣā,hajasaṇdhehā,hulunanugrahahanaku.maṅkanaᵒantaŕlinapwabhaṭāra.maṅĕnhaṅĕntasirasaŋmahāmpu
sumeru,wkasanmajaŕsaŋmahāpaṇdhyamuwaḥ.hayuḥkitakayureka,tuhukitasasaraniŋdewatapwaṅūni,ᵒasilumanmariŋtawulan·,wnaŋkitahandadimanuṣawoŋlawu,ṅkedenmi [ 26 ][25 25B]
25
reṇekitā,humar̥keṅhulun·.hulunānugrahekitā,sapuŕsĕmbaḥtaŋmanūṣareka,ᵒanuhunpadhasaṅadhiguru.liṅhirasaŋmahāyati.ᵒanakukayurekā,r̥ṅwaknapitkĕtmami
maṅke,wakaknataliṅantāpaṅr̥ĕṅö,ṅhiŋhajaweramwaŋcawuḥ,ᵒapansiniṅidakĕn·saṅhyaŋᵒuṅkaramantra,nihanpanugrahanku,tarimā,wastu,3.tanpariwastu,siddhirastu.siddhiᵒajñana,
hanakukayureko,kadyaparan·sāmpunrinaṅsuk·punaŋsaṅhyaŋᵒoṅkaramantradeḥ-nta,ᵒakṣaramuṅgwiŋśarira,katkeŋᵒakṣaramuṅgwiŋjabhā.humatuŕsirakayureka.wusrampuŋ
rinaṅsuk·depwaŋkulun·,waluyariŋniṣkalajati.sumahuŕmwaḥsaŋᵒadhiguru.ᵒanakutarurekāyanmaṅkana,maṅkehanamuwaḥpanugrahaṅku,wnaŋkitamakaguruloka.deniŋwoŋ
[26 26A]
ᵒapannoranabhujaṅgariŋbali,nihantĕgĕsiŋhajipuraṇā,ṅūniweḥwedhāṣṭawā,hayuweramuwaḥcawuḥᵒapanwĕkasiŋᵒuttamā,wnaŋkitabhūjaṅgābalyaga,katkeŋpratisantantā,3,turunan·.mwaḥha
napawaraḥhulunriŋkita,keṅĕtaknāhajalupa,didinekitahawarawaraḥriŋpratisantanantāwkas·sopanyapadhahumeṅĕtiŋkaliṅanyariwkasiŋwkas·,hanapratisantanaṅkuhumijilsakiŋ
kakaṅku,sirampughnijayā,wnaŋsantanantamakapaṅiwanya,wnaŋhanĕmbahakĕn·riŋkālakapatyanya,satr̥ĕḥtr̥ĕḥsanaku,kunaŋsantanankutanwĕnaŋhanĕmbaḥsatr̥ĕḥta,ndhyamataŋnya,ᵒapankitahagu
ruputrā,lawaniṅhulun·ṅūniweḥpawtunmabheddhāsakiŋᵒiṅwaŋ,maṅkanakeṅĕtaknapawaraḥjuga,hilahestuphalanya.kunaŋmwaḥhanakukayurekā,ᵒapankitasāmpunprasiddhāwushapo [ 27 ][26 26B]
26
dgalā,maṅkekitahinaranan·mpubaṇdeśadryakaḥ,ᵒapankitawitiŋtwĕdṅūni,ṅhiŋtkawnaŋkitahaṅaṅgowedhaᵒaṣṭupuṅku,katkatkeṅūpacaraprakiṇā,paṅĕntas·,ṅhiŋnewnaŋhĕntaskitā,sawoṅiŋ
balyagā.ᵒikakabeḥ.ᵒandhaṅiriŋsirampudryakaḥ,ᵒapanwuwusirasaṅadhigurutanwĕnaŋlinaṅganan·.mwaḥmawuwus·saṅabhrasinuwun·.ᵒanakumpudryakaḥ,hanamwaḥpiwkasbapantā,riwkasdhatĕŋka
pjahantā,pinrastiṣṭādepratisantanantā,tankawnaŋkinaṣṭupuṅkudesaŋbrāhmaṇa,mwaŋṅĕntas·mwaŋhanuhuriŋkahyaṅan·,ndhyamataŋṅyan·,ᵒapankitanorawittiŋmānūṣājati,kunaŋyanwus·santana
ntamahayusawanta,wnaŋhapitrayajñā,ṅiŋ,3,turunan·wnaŋnya,yanwus·,3,turunan·,ᵒirikayogyasaŋr̥ṣi,śiwaboddhaṅrajĕṅin·gawayantawkas·,maṅkanakeṅĕtakna,pawaraḥjugapra
[27 27A]
tisantanantā,ᵒiladahat·knasodhanirabhaṭārakusuhunkidhul·.nahanpawkasnirasaŋmpumahāmeru,riŋsiṣyanira,kunaŋsirampudryakaḥtansaḥhaṅañjali,humiriṅājñāsaŋmakacuddhamaṇi
,ᵒantyan·r̥ṣṭiniŋswacita,handhanugraha,lwiŕkawahanmr̥ĕtta,yanmakopaman·,sumusupeŋᵒaṇṭājñaṇa,taṅeḥyanwuwusan·hulahiŋᵒasurudayū,ᵒapanśiŕṇnakinmit·desaŋmahādhaŕmma.wuwu-
sanmuwaḥsirāmpumahāmeru,ᵒawarawaraḥriŋwoŋbalyaga,kabeḥ.ᵒinasuṅaniŋwaṅśi-balikramas·,ṅa.liŋnira.sigamanūṣā,mimitaniŋñuḥgadhaŋ,duduwitaniŋmanūṣājati,maṅkeki
ṅhulunmawaraḥrikitakabeḥ,riwkasdhatĕŋkapjahantāpinr̥ĕtiṣṭadepratisantananta,kitawnaŋmabeyagsĕŋ,kunaŋriwusiŋkagsĕŕ,yogyakapĕṇdhĕm·mwaḥ.yatakaŋsinaṅguḥwaṅśakramamatambu [ 28 ][27 27B]
27
s·,ṅa.ṅiŋwnaŋbhujaṅgankukimpubandeśadryakaḥ,ᵒaṅĕntaskitakabeḥ,kunaŋmwaḥsiŋpinrateka,yogyakita,ṅa,matr̥ĕṣ·,mwaŋmatuwun·,maṅkanayogyagamantā,hajaᵒaṅliwarinmu
waḥ,yanliwaŕ,knasodhanirabhaṭārahyaŋkasuhunkidul·,suṅsutdalaniŋsaṅhyaŋᵒatmā,noraramaṅguhakĕndalanāpadhaŋ.kunaŋmwaḥkitakibarakan·keṅĕtaknāṅūnikadadentā,
witiŋsakiŋbhuḥtalā,waraḥjugapratisantanantā,wkastĕkarikapatyantā,yatatankawĕnaŋmagsĕŋ,kayogyanemapĕṇdhĕmjugā,wusiŋsawāmapĕṇdhĕm·,beñjaṅan·tkawnaŋ,ṅa,ṅirim·,ya
tarinekaluluriŋbaŋbaŋ.hapindawoŋwoṅan·,yata,ṅa,ᵒabeyatanĕm·,kunaŋyanhanahar̥p·mr̥ĕtekā,wnaŋ,ṅa,matr̥ĕs·mwaŋmatuwun·,maṅkanagamaniŋbalyagā,hajahaṅi
[28 28A]
mpasin·.ᵒikibhujaṅganta,mpudryakaḥyogyaṅĕntaskitā,yatakeḥṅĕtakna,hilahilaladahat·,ᵒapanāguŋbrahmātyanirasaṅhyaŋkasuwunkidhul·,ᵒagawesuṅsutiŋsaŋhyaŋpitara.kunaŋ
mwaḥyankitāṅucapucaplawanbhujaṅganta,sirampubandeśadryakaḥ,kajroyogyanemajrogdhe,maṅkanaheliṅaknā,hajalupā,trustumusturantumurun·,hajalupā,wawaraḥjugapratisantana
ntasowaŋsowaŋ.maṅkanaliŋsaŋmahāmunimahāmeru,riŋwoṅiŋbalyagakabeḥ,humiriŋpunaŋbalyagā,kayawakyasaŋmuniwara.kunaŋmwaḥsiradaŋguruhawaraḥwaraḥriŋsiṣyanira,liŋṅira.
ᵒanakumpudryakaḥ,maṅkekitawnaŋbhinagawan·,mereṇaṅhulun·hanapak·kitā.humĕndĕk·pwasaŋmpudryakaḥ,wusiŋkatapak·,dinilat·talapakniŋpadhasaŋᵒadhiguru,hanamwaḥpa [ 29 ][28 28B]
28
nugrahanpawicik·mariŋtaliṅan·,mwaŋcacatutankawnaŋhiṅucap·,ᵒapansiniṅidsaṅhyaŋᵒoṅkaramantra,liṅirasaṅhyaŋᵒadrasinuhun·.ᵒanakumpudryakaḥ,sāmpunkaruṅūdentā.siṅgiḥpukulun·
wuskempĕn·desiṣyapadukāsaŋkasuwun·.ᵒanakumpudyakaḥ,maṅkemwaḥginantyakaŋpuṣpata,kitahinaranan·mpukamareka,ᵒapansahyaŋmanmatapwaṅūni,ᵒabhinagawan·,maṅkaheliṅā
knā,maṅkeramantaᵒaniṅgalisirānaku,ᵒagehumdhikpadukabhaṭārahyaŋniŋtolaṅkiŕ,makaṅūnikagunuŋlampuyaŋ.mĕdhĕkātūŕbhaktisirāmpukamarekā,ᵒiṅaraspadhadaŋguru,panmaṅka
nahulahiŋbhaktisusruṣā,maṅkanakatatwanyaṅūni,mimitaniŋhanabhujaṅgariŋbali.0.wuwusĕnmuwaḥsirāmpumahāmeru,saḥsakiŋtampuŕhyaŋ,hanuluḥpwagiritulukyu,lumakutan·
[29 29A]
pahamĕṅan·,sĕtprāptamariŋbasukiḥ,saprāptanesiranhĕŕhaṅuñcarakĕn·wedhāṣṭawā,humuŋswaranikaŋtaṅgaran·.yayasadpadhāṅisĕpsari,tansaḥṅaturakĕnpaṅalpika,r̥ŋr̥ŋtariŋdiganta
ra,sinawuraniŋpuṣpawaŕṣa,sahāpañjayajayadebhaṭāra.humijil·bhaṭāraputrajayātinaṅkildempusumeru.tanliṅĕniŋpagonitan·,ᵒapanwĕkasiŋśucimahāśunya,ṅa,wkasanāmwit·
sirasaŋmahāŕṣi,riŋbasakiḥ,maramariŋgirilampuyaŋ,humdhĕkpadukabhaṭārahyaŋkamimitan·.tañcariteṅawan·hapanmahawanhyun·,saprāptaniramanhĕŕṅucarakĕn·wedhāstata,paṅañjali,
humuŋswaraniŋgĕnta,habr̥ĕŋr̥ŋhaṅar̥pakĕntaŋkuṇdhaghni,dumadugkukusnikaŋkuṇdhā,tkeṅantarikṣā,sinawuraniŋkĕmbaṅurā,sahāpañjayajaya,r̥ŋr̥ŋtkeŋdhikwidhik·,tumuliwijilhyaŋ [ 30 ][29 29B]
29
gnikayāmuṅgwiŋtawaŋ,pinar̥kdesaŋmuniwarā,tankĕnawinuwusan·pasilihaniŋpagoṣanan·,panwehniṅasihaniṅasunu,nāhaniŋkaŋcaritā,piratakunaŋlawasirāsaŋmahāmunihanebalyagā
ṅiriŋpadukabhaṭāratripuruṣahyaṅiŋtolaṅkir·,hyaṅiŋlampuyaŋlanhyaṅiŋhulundhanu,ᵒirikapwamahāŕṣihanaṅunakĕnpaŕyyaṅan·,hiniriŋniŋwoṅiŋbalyagā,makaṅūnimpukamārekā,tanli
ṅĕn·r̥ṣṭiniŋpaŕyyapaŕyyaṅanbhaṭāratigā,dukiŋmaṅkatambeḥyaniŋhanasadkahyaṅan·,haneŋba-sukiḥ,mwaŋgunuŋlampuyaŋ,hulundhanu,riwkasan·mpumahāmeru,maramunduŕpwasirā,maṅajawāmaṅabali
tansaḥriniptājagadditaniŋbhuwanarwā,makaṅūnikar̥paṣṭyaniŋkahyaṅanirabhaṭāratripuruṣa,maṅkanapidaŕtthanyamuṅgwiŋᵒuṣaṇā.tucapamwaḥsaŋmpukamarekā,ᵒayogagapwasireŋtampuhyaŋ,ᵒa
[30 30A]
ntyan·dharakeŋsamadhinirā,humiriŋsājñāsaŋᵒabhrasinuhun·,tanhanahaṅliwarikayapiwkasniraṅūn·,kunaŋhanagumukgumukaṅiṅgil·riŋtampuŕhyaŋ,ṅa,gowasoŋ,ᵒirikapwasirampukamareka,ha
naṅunakĕn·paṅasthananuṅgwanirahatapāsamadhi,taŕpamaṅantaŕpaṅinum·,tansaḥhabraṇaśikāmār̥pwetan·,haṅar̥panawiwaraᵒiku,ᵒantyantĕŕcalāsamadhinira,piratasikaŋsamadhi,hawya
tarasatahun·,saptadintĕn·,ᵒaṅraṇaśikā,ᵒaṅadhĕgakĕnsaṅhyaŋᵒoṅkaramantrā,muṅgwiŋpadmahradhayā,tumurunsirabhaṭārabrāhmā,sakiŋtankaton·,ᵒanugrahāsira,nihanwakyanira.kamuŋmpu
kamarekaᵒantyantadharakasamadhintā,ṅaṣṭawaᵒiṅhulun·,maṅketarimapanugrahankurikita,tatwadhyatmikā,pwaliṇārūpatanparūpa.ṅhiŋkayatnaknāᵒaṅamoŋsaṅhyaŋᵒoṅkara,jaḥta [ 31 ][30 30B]
30
śmat·,wastu,3,tanpariwastu,sumusup·tkeŋsiddhyajñānantā.nihanhanamwaḥpawkaskulawankitā,wkas·yanhanawoṅhahayuprāpta,yapawehaṅkurikitā,makajatukramantā.wkas·yanhanasa
ntanantāwtusakeŋwoṅhahayu,sopananyaᵒiṅharan·mpughnijayakayuᵒir̥ŋ,nahanpiwkasku.ᵒantaŕliṇabhaṭāramariŋtankaton·,wawaŋmpukamarekaᵒaṅucaraṇapaṅañjaliwedhāṣṭawā
hantyantuṣṭaniŋcittanira,lwiŕkagunturaniŋsañjiwaniyanpaṅidhĕp·sumusuptĕkeŋhr̥ĕdhayā,tanṅeḥyanujarakna.piratakunaŋlawasnya,mwaḥsirampukamarekāhamasaṅanayogahaṅraṇa
śikā,ᵒaṅar̥pakĕn·kuṇdhāghni,dumadukdumaniŋkuṇdhā,mriksumaŕwaṅinyatrus·tkeŋparamacintya,gegeŕsawatĕkiŋwidyadharawidyadharimwaŋsawatĕkiŋdewadewatā,r̥ṣigaṇa,r̥ŋ
[31 31A]
r̥ŋtekaŋnabhaṣṭalā,sahāsubanimitta,humijilsaṅhyaŋpramāciṇṭya,sakeṅawaṅawaŋ,haduluŕpuṣpawaŕṣā,hanawakya,tuhukitampukulawaṅśā,tanpopamatguliŋsamadhinta,haneki
paweḥbhaṭārarikitasikṣaniŋtiŕtthakamaṇdhalu,bañupawitrā,ᵒitiᵒakṣaranya,rimaknā,ṅhiŋhajaweramwaŋcawuḥ,siṅitaknā,riŋhr̥ĕddhayanta.wusiŋmaṅkanahandaŕliṇapwabhaṭāra.haṅa
stuṅkarasirasaṅampukamarekā,tansaḥhaduluŕpaṅalpikā,maṅkanakatatwanya,kadihatambaḥtambaḥsukaniŋmanahirā,sirasaŋmpukamareka,kayakar̥ṣṭyaniŋtlĕṅiŋhudadhi,
maṅkayansinaṅsitan·.0.tucapawatkeŋwarapsari,ṅa,ᵒiṅarananpwadhadharikuniŋ,kinwandebhaṭārendramareŋtampuŕhyaŋ,ᵒanmakajatukramanirampumakarekā,saprāptane [ 32 ][31 31B]
31
riŋgwasoŋ,tumiṅhalandesirāmpukamarekā,sirawawaŋsinwagatan·tasirā,kawaṅanyamwaŋprayojananirā.ᵒapatalwiŕnya.dhuḥtasirasaŋkadihyaŋniŋᵒaŕṇnatā,sakeṅĕṇdhitasirada
taŋmaraṅke,mariŋsukĕt·,mwaŋsyapadwidaśanamantā,mwaŋkawaṅantā,syapakaŋrāmareṇantā,kayahasmuruditā,yankapinayogya,waraḥhulundugadugā.sumawuŕsaŋwawuprāptā.mpuṅkuhulu
nwatĕkiŋwarapsari,mareŋᵒindraloka.sumawuŕsaṅatapā.ᵒaparanprayojanantā,dhatṅeŋpwaṅkulunmaṅke.mwaḥsumahuŕsaŋtinañan·.sajñāmpuṅku,tanwaneḥhulunāmuraŋmuraŋlaku,ma
haseŋbalirājyahaṅulatanatiŕtthāpawitra,kunaŋᵒapanhanakatontejamayāhiṅkehawoŕkukus·,wilihanahudakā,yahetuniŋpinakahulun·dhataŋmaraṅke.sumawuŕ
[32 32A]
muwaḥsaŋmahāmona,siṅgiḥsaŋhyaŋniŋdadhi,putri.ᵒaparandonrahyadyan·saṅhulun·hametanatiŕtthāpawitra.siṅgiḥsaŋpaṅĕmpwan·,ṅūniṅhulunmareŋswaŕggaloka,ᵒananiŋweri
wigrahā,lawansaŋwatĕk·gaṇdhaŕwwapati,knapwaṅkulunkinañaṅan·,ṅhiŋdurankawawā,ᵒapantankatujweŋkastya,yatamataṅhulun·murā,mareŋswaŕgga,hamuraŋmuraŋlampaḥ,haptihatiŕ
tthāgamanā,katmusaŋmuniwaramareŋkene.sumawuŕmuwaḥsaŋmpukamareka.hayuhayuyanmaṅkana,yanpiṇdhaniŋyogya,daranmareŋkenepapar̥ŋmanṣṭapa,sumawuŕmwaḥsaṅapṣari
.mpuṅkuhumeṅĕtpwaṅhulunliŋbhaṭāraṅūni,kumonhulunmareŋmadhyapadha,ṅkerakwamakajatwakramaniṅhulun·,siṅgiḥyanpiṇdhaniŋyogya,tulusaknasiḥtawaraḥhulunduga [ 33 ][32 32A]
32
dugā.humnĕŋsirampukamareka,tanwruḥriŋsawuranira,tanpirakebĕkiŋcittā,lwiŕhiniris·sinusupiŋśaktiniŋdrya,wkasanāṅucapsaŕwwigagtun·,duḥjiwātmaṅkukitapaṅeran·
norawaneḥkakantamakajatukramantā,wruḥhakakantaliŋbhaṭāraṅūni,widyadharipakasira,ᵒaṅhelaṅantyarari.tumuṅkulpwasaŋpinuturan·,saŕwwipinaṅkuhiṅarasaras·
ᵒapamlwiŕginunturanmadhuᵒidhĕpnira.māsjiwātmaniṅsunpaṅeran·,dentulusaknāsiḥtahakur̥nlawankakantā,papar̥ŋmanaṣṭapāmareŋwanantara,saderapwamāskuhaṅgrehana,ka
kantatanwiwal·,yadyapinkatkeŋsaptaŋpajadman·,tansaḥkakantahumiriŋsaŋlwiŕᵒatanuḥ,tanmaripinakpakpakiṅarasan·,sumawuŕsaŋlwiŕmadhumĕntaḥ,saŕwwihaṅĕmbĕṅiŋti

[33 33A]
ṅhal·,siṅgiḥmpuṅkuhaywasiḥgagĕntun·,syapakaŋhamiśeṣabesukmonsirasantosa,humiriŋrantĕnsaŋmahāmuni,kewalahanapamidhinmanira,yanwusiŋsinubhakaŕmmalawaniṅhulun·,mpuṅkuta
nwĕnaŋwiwalrikeŋmanira,sapakoniṅhulun·,hapanmaṅkanaprawr̥ĕttinemareŋswaŕggadibhya.sumawuŕsaŋmpukamārekā,yayihayuyanmaṅkanā,tumūt:hulunkayāliŋtamāsku,hajasaṅsayā.tumulihi
ṅĕmbanmareŋpakasutan·,taṅeḥyanwuwusĕntiṅkahiŋhagamyagamanā,ᵒanĕmwakĕnrasasiṅacumbanaraṣa,ᵒatakĕŕrarisaŋpaturwan·.wusenaktapakur̥nira,tan·knahinetaŋpanmariŋjinĕmmrik·,wawurino
waṅiŋsmara,maṅkanaprawr̥ĕttinyamimitaniŋmpukamarekahakur̥nlawandadhari,hnĕṅaknāsaṅaswamyasakar̥ŋ,winaluyeŋtaŋtatwamwaḥṅūni.saprāptanirasahaŋmpumahāmerumareŋyawadwipa,saḥsakiŋbusa [ 34 ][33 33B]
33
kiḥmwaŋtampuŕhyaŋ,humar̥kagoṣṭilawansanakirasadhayā,makadhisaŋkakāsirāmpughnijaya,sirampugaṇa,mpukuturan·,mpupradhaḥ.liṅirampughnijayā.yayidhaṅhyaŋsumeru.punapāsepdahat·siraya
yiprāpta.ᵒaṅheldebhaṭāraputrajayā,haṅantiṅūnisaprāptāsirayayi.kunaŋkakanta,mwaŋyayisadhayamaṅnaŕhaṅantyasira.sumawuŕsirampumahāmeru.siṅgiḥhaguŋkṣamaknaharintā,ṅūnisaprāptaniṅhulunriŋtampuŕ
hyaŋ,ᵒaptiharaŋyyanāśuci,hanatogogkayucalagikatmu,kapeṅintwasiṅhulun·tumiṅhal·,ᵒirikaṅhulunāmĕtwakĕnkasiddhyajñānan·,sakṣanataŋtawulan·hatmahan·haśariramanuṣā.wkasanhana
karuṅuwakyahakaśā,kinwan·ṅhulunanugrahākna,saŕwwatatwājñāna,didyanhanamakabhujaṅgabali,mwaŋhaṅawayawaṅśabalikramā,yatikamaŕmmaniṅhulun·sarantadhatĕŋ.kapeṅinpwasirasaŋcatuŕ
[34 34A]
tiŕtthā,pawaraḥsaŋwawudhatĕŋ.sumawuŕsirampukuturan·.kawkasanpwahulunrumṅö,kunaŋsaprāptarahadyansaṅhulunmaṅke,wuwusoliḥhumdhĕkbhaṭārariŋtolaṅkiŕ,yadyapinbhathārakamimitan·mariŋgiril̥mpuyaŋ
.sawuŕsaŋmpusumeru.yayiwuwusprāptakakantā,hanimbahibhaṭāratripuruṣa.dharansāmpunkakanta,hanaṅunakĕnkahyaṅanmariŋbali,mwaṅawarawaraḥriŋwoṅiŋbalyagā,saśaṇalikramā.maṅkeyan·
pinraniŋyogya,dharanpaluṅhāmwaḥmariŋbalirājya,hamaṅkukahyaṅanirabhaṭāratigā,kewalahaṅantidhiwaśarahayu,sumawuŕsaŋmahātiŕtthasadhayā.hayuyanmaṅkanā.ᵒanmaṅkanasayuni
kaṅalap·knā,malwaranikaŋgoṣṭiwicara,kapwamantukasirasowaŋsowaŋ,mariŋkahyaṅankahyaṅan·nira,tanmaripadhahaṅiṣṭibhaṭārariŋbali,hnĕŋsaŋmpuhaneṅatitā.0.pirata [ 35 ][34 34B]
34
kunaŋlawasikaŋkāla,wakur̥nirampukamarekā,lawanpatniniradhadharikuniŋ,wkasangaŕbhinipwasirā,saṅsayatuwuhirahawtusuta,2,jalwistrya,listuhayupadhaparipūŕṇna,riŋrūpā,tanpeṅa
nsukanikaṅasuta,pinahayupadhapinulapali,gnĕpiṅuwacaraniŋmanūṣā,kaŋkakuŋhinaranankayuᵒir̥ŋ,kaŋhistrīhinaranan·nikayucmĕŋ,maṅkanakawitpawijilaniraṅūni.taṅeḥyañcarita
lampahirāmwaḥ,maṅkewuwusĕnsampun·muṅpuŋjajakanyā,ᵒirikamwaḥwaraḥsaŋkayu-ᵒir̥ŋriŋsaŋyayaḥ.siṅgiḥpaṅeran·bapā,hanak·tabapā,sāmpun·sdhĕŋmaṅke,ndhyahanasubhasu
bhakaŕmmaniṅwaŋ,yanpiṇdhaniŋyogya,yataᵒagyaknā,didyanakirahaswami.diṅinpwānakirapanriŋwukiŕ.liṅhirasaŋmahāmpu.ᵒanakukayuᵒir̥ŋ,tanwaneḥmasyamintā,kikayu
[35 35A]
cmĕŋjugakur̥ṇantā,hapañjatukramantasakeŋjroniŋwtĕŋ.maṅkekitākewalāṅantidiwaśarahayu.sumawuŕtasaŋᵒiku.ᵒanakukayuᵒir̥ŋhapātūtkayaliṅhaniŋsirayayaḥtā,ᵒaywawañcakdhayā.
liṅekikayuᵒir̥ŋ.humiriŋsiranakira,kewaladeneṅgal·.ᵒanmaṅkanapāyunikaṅalap·kna,piratakunaŋkalanirā,prāptataŋdhiwaśarahayu,tumulihabuñciŋkikayuᵒir̥ŋ,lawanikayucmĕŋ,
tanliṅĕnsaraṣaniŋpakasutan·,ᵒapanpadhawruḥtiṅkahiŋhawoŕsaragā,maṅkanakapradatanya,wiwitaniŋkaŋsinaṅguḥwaṅśakayuslĕm·,sumimbakiŋpulinabali,hnĕṅaknamaṅkekikayuᵒir̥ŋ
sakamantyan·.bhawiṣyatisirampumahāmeru,turunmariŋbali,humdhĕkpadukabhaṭārariŋbasakiḥ,makadhiriŋl̥mpuyaŋ,ᵒapanmahawinhyun·,lascaŕyyaprāpta [ 36 ][35 35B]
35
mariŋkuntulgadhiŋdeśaᵒiku,lumintaṅiŋgiritulukbyu,rajujumujugeŋbasukiḥ,kaladintĕn·,kakawiśiwo,titiśuklapakṣāpañcadaśi,juluŋpujut·,caṇdhraᵒuttaraphalguṇa,śwanitakaŕṇnita
śiŕṣanityaᵒiśakyam·.jadmāsirātmayāmukā,121.saprāptanemariŋbusakiḥ,humañjiŋmariŋpaŕyyaṅanira,tanimbamariŋpaŕyyaṅanirabhaṭāraputrajayā,mwaŋbhaṭāraghnijayā.tumulihaṅa
ṣṭuṅkārabhatarā,ᵒaṅatūranawedhāṣṭawā,mwaŋwasĕḥjöŋhumuŋswaraniŋgĕṇṭā,humijil·tabhaṭārasahāpuṣpawaŕṣā,mwaŋpañjayajayā,tumulihaṅaturaṇapaṅalpikā,sahāgaṇdhakṣatam·,tanliṅĕ
npāyunikaŋhalapkĕnā,ᵒapandahatiŋmapiṅit·.wusiŋmaṅkanamaṅharisiramariŋgiril̥mpuyaŋ,humdhĕkbhatarakamimitan·,saprāptaniramalaŕmayogasamadhi,ᵒaṅaturanawedhaṣṭawamwaŋwasĕḥjöŋ
[36 36A]
mal̥jigkukusnikaŋkuṇdhā,humuŋswaranikaŋgĕṇṭā,wawaŋhumijil·padukabhaṭārasahasabhanimitta,kĕmbaṅurā,tanliṅinwarawakyabhaṭāra,ᵒapandhahatiŋmapiṅit·,piratakunaŋlawasirahaneŋkahya
ṅanbusakiḥmwaŋriŋlampuyaŋ,tumuliᵒamwitiŋbhaṭāra,humantukiŋyawadwipāmwaḥ,tañcariteṅawan·,cĕtsumĕmĕramariŋtampuŕhyaŋ.saprāptaniragipiḥsirāmpukamarekā,papar̥ŋlanpatniniraha
nĕmbahā,sahāṅaturakĕnwasuḥpadha,riŋdhaŋguru,nĕhĕŕᵒiṅaturakĕn·haneŋpaŕyyaṅan·,tanliṅĕnpasuguḥnirampukamarekaridhaŋguru.ᵒapanmaṅkanahulahiŋṣiṣyatinkunandesaṅadhigurusaṅabhra
sinuhun·,liwaŕsukanikaŋcittāsumusupiŋśarirā,hanaliṅirasaṅadhiguru,hapatalwiŕnya.ᵒanakumpukamarekā,maṅkeramantahagyaniṅgalisirāmuliheŋdhawadwipā,ramantuwu [ 37 ][36 36B]
36
wusmaṇdhĕl·tkeŋhajñāṇantā,ṅhiŋᵒanakuhajālupākayāpitkĕt·rāmantaṅūni,ᵒaṅamoŋsaṅhyaŋᵒoṅkāramantrādhyatmika.wkas·yanhanapratisantanantā,waraḥjugāyā,riŋtitigagadhuhan·pa
nugrahanbulun·ᵒiki,didinyapadhawruḥhibabahaniŋbalikramā,maṅkeᵒanakurumawak·satryabrāhmāṇa,ᵒaṅiŋ,3,turunan·katkariŋmaṅke,wusiŋmaṅkana,dadihamiṅsoŕ,rumawakkulawaṅśa
mwaḥriwkas·,ᵒapanakweḥsantanapratisantanantā,hadudwadudwan·ṅlonya,lumimbakiŋpuliṇabali,winarawaraḥjugayā.yanyatananiṇdhihakĕntaŋgagadhuhan·witbhujaṅgabalyagā,yatawnaŋ
knaśodhaniŋsun·,mogāmiṅsoŕ,ᵒanadiwoŋciṅkraŋ,ṅa.tkaniŋkapatyanya,tandadipinratiṣṭadesaŋbrāhmaṇa,ṅūniweḥtankawnaŋgsĕŋ,pĕṇdhĕmjugā,yadudusantanantā,ṅa.ku
[37 37A]
naŋyansāmpun·haniṇdhihakĕn·,yataṅaran·waṅśawoŋtani.ṅhiŋyansāmpunwus·,3,turunan·.maṅkakeṅĕtaknā.mwaḥriwusiŋ,3,turunan·wtusantananyamwaḥ,didyamaharan·ᵒaŕyyapasĕk·
kayuslĕm·,ᵒasiŋwruḥtkawnaŋmujaṅgahĕn·,ṅiŋtluŋturunan·,kunaŋsoriŋbhujaṅgāyadadidudukuḥ.wkas·yanhanahar̥p·santananta,ginsĕŋwaṅkeniŋkawitanya,wnaŋ,haṅhiŋyanduruŋbrahmaṇariŋbali,
wijilsakiŋsanakiṅhulun·mpughnijayā,ᵒaniwakĕn·wedhamantrā,katkeŋpratisantanantaŋṅhulunwaneḥ.maṅkeᵒanakutkawnaŋᵒamr̥ĕtiṣṭāwoŋbalyagakabeḥ,maṅkanahajalupā,pawaraḥju
gayā.hilahiladahat·,knabrāhmatya,nihanhanamwaḥpawaraḥramantaśāstraduduᵒakṣara,rūpatanparūpā,waknataliṅantāriŋpaṅr̥ĕṅö,mwaŋdumlĕṅaknikaŋnetrakaro.ṅatpadhasira [ 38 ][37 37B]
37
mpukamarekā,tumulitinakwanan·.ᵒanakukamarekā,sāmpunwusbyaktadenta.pukulunsaṅabhrasinuhun·,wuskempĕnasiṣyapakanirā.ᵒitihanamwaḥᵒakṣaradyatmikā,śāstrariŋra
gaśarirā,ᵒikuᵒawasaknā,riŋśarirantā,jaḥtaśmat·,wastuya,3,tanpariwastu,siddhirastu,tatastuwastu,l̥wiḥśaktiwiśeṣā,lwiŕnyapatuṅgalanyaᵒarūma,ᵒakaśa,ṅūti,40,9,ᵒi,tla
s·,pomaᵒanakuhajalupā,weramwaŋcawuḥ,hapansiniṅid·saṅhyaŋśastra,maṅkerama-ntahaniṅgaliᵒanaku,ᵒapanwus·tlassaṅhyaŋhajikaglaŕriŋśarirantā.ᵒaṅastuṅkarasirampukama
reka,ᵒamusappadhasaŋᵒadhiguru,ᵒaduluŕpaṅañjali,tanpomasukaniŋhr̥ĕdhayā,pansāmpunkinugrahan·,waŕnnahasirasaŋkasuhun·,sāmpunsahiŋtampuŕhyaŋ,mulihiŋya
[38 38A]
wadwipā,ᵒapanmahawanhyun·cĕtmareŋyawadwipa,nahaniŋkaŋcahĕritā.0.piratalawasikaŋwaŕṣapadhawr̥ĕdhisĕntanapunaŋwoŋkabeḥ,hiŋpulinabali,hakeḥmakurambyan·,ranakgumanak·
haṅliyabiŋbhawana,ndhyadumeḥnyan·,panakweḥpayoganparabhaṭāra,haṅajimanūṣa,yahetubhikasumimbakiŋbalirājya,tanṅeḥyan·rinañcana,pawtuniŋbalyagā,padhaᵒaṅa
wagagaman·katkeŋhupacaraniŋkapjahanya,ᵒapanpadhahadudwadudwan·paṅadake,maṅkanakatatwanyariṅuṣaṇa,piratakālanira,kayatistisasamuntaŋbalipuliṇa,ndhyamahaŋnya,ᵒapa
norahanaratumakacatraniŋnāgara,yahetuniŋtistis·,ᵒirikahyaŋputrajayakinantilanhyaŋghnijaya,ᵒiniriŋdehyaŋcatūŕpuruṣaluṅhamariŋgirijambudwipa,humusap·padhabhaṭā [ 39 ][38 38A]
38
rahyaŋprameṣṭiguru,handhānugrahā,didyanhanaratumakacakraniŋbali,makaliṅgāsumuṅsuŋṅakĕn·kahyaṅaniŋbasakiḥ,yahetunyanpahumsawatĕkdewatakabeḥ,lawansawatĕkar̥
ṣisadhayā,humiriŋhyaŋjagatnāthamareŋswaŕggasthanā.kunaŋpāyunikaṅalapkĕnā,nihantaŋpiniliḥhanahanak·dewatā,hanak·bhagawan·kaṣyapā,matuḥsakeŋdyaḥwyaparā,ṅaran·
saŋmayadhanawā,kunaŋsirasaŋmayadhanawa,sāŋmpunpakaswamilawan·nidewimalimi,ṅa.kahanakdehyaŋᵒanantabhogā,hahibusakiŋnidewidhanukā.ṅa,saŋmayadhanawa
piniliḥdesaŋparadewatakabeḥ,jumnĕṅananāthaturuneŋbalimadhya,ᵒanmaṅkanapāyunikaŋwuwus·,byaktasimayadhanawapiniliḥ,makacakraniŋbhuwana,malwarankaŋgo
[39 39A]
ṣṭiwicarākapwamantukbhaṭārakabeḥ.kunaŋbhaṭāraputrajayā,wusamwitriŋbhaṭārahyaŋprameṣṭigurupapar̥ŋlawanhyaŋghnijayā,ṅūniweḥhyaŋcatūŕpuruṣa,humantukiŋkahyaṅaniŋbalibasakiḥ
tanpopamāgaŕjjitaniŋhantājñana,ᵒapanbyaktakasiddhaniŋdon·.tañcariteṅhawan·,cĕtprāptasireŋpaŕṣwaniŋtolaṅkiŕ,maṅkapradatanyariŋᵒatita.0.hapicamwaḥdidyanpadha
pratyakṣārikeŋpraṣṭawanyaṅūni,piratakunaŋkālanikā,saturunikahyaŋmayadhanawa,haṅrakṣarājya,haneŋpuliṇabali,tansaḥkinantyakĕndewaswaminira,saṅapanlaḥnidyaḥmali
ṇi,sapĕpjaḥkidetyakaŕṇnapatiṅūni,saŋᵒabhiśekaśrijayapaṅus·,raturiŋṅūniriŋ-baliṅkaŋ,siratarakwaśrīhajimayadhanawa,ginantyasumilihaṅadhĕgratu,haneŋbalirajyā, [ 40 ][39 39B]
39
jumnĕṅiŋbheddhanāgara,hakadhatonmariŋgatanañaŕ,ṅa.kunaŋsapandinirā,tanpiratuṣṭagiraŋnirasawoṅiŋbalirājya,ᵒapanhanapakaliṅganiŋbhuwanakabeḥ,makahalahayunikaŋrāt·,yahe
tunirapadhasumuyug·taŋduwanakabeḥ,padhahaṅatūrakĕn·kambaŋtawon·,wetniŋwicitranirasaṅapatiḥ,ᵒikaŋhiṅaranan·kālawoŋ,ᵒamaṅkwakĕnprajamaṇdhalā,tansipimalanduḥpunaŋ
nāgarakramā,mal̥tik·kaŋsaŕwwatinanduŕ,tawunnadi,muraḥsaŕwwatinuku,sasabmaraṇamawdhi,tanhanabhayawyadhi,kawwat·depratapāsaŋkatoŋ,ᵒamĕṅkwakĕnprajamaṇdhalā.tanṅeḥya
nwuwusĕn·paṅadhyayaniraśrīmayadhanawā,ᵒapanwus·humaṅgweŋᵒuśaṇabali.piratakunaŋlawasniraśrīhajimayadhanawa,makacakraniŋbhawana,prāptapwapaṅuñcaṅiŋhyaŋᵒatitaḥ
[40 40A]
humtumeddhaniŋᵒajñāna,tansaḥhaṅambĕkakĕn·haṅkareŋbuddhi,ñapakadhihaku,hiŕṣyamakamukaᵒamgatakĕnpaṅaciniŋdewā,yahetuniŋbhaṭārahyaṅiŋtolaṅkir·,manaṣṭapāhiniriŋ-
desawatĕkiŋparabhaṭāramuṅgwiŋbalikabeḥ,humupakṣamaripadhanirabhaṭārahyaŋprameṣṭiguru,ᵒamintakapatyanesibheddhādhanawā,sinuŋdebhaṭāra,yamataŋnyahinukus·saŋwatĕ
kdewadewatakabeḥ,mwaŋr̥ṣigaṇa,dewagaṇa,tlasmareŋswaŕgga,makadhisaṅhyaŋṅūndra,dumonmariŋbali,hakeḥyañcaritagatinyaᵒapansampunmuṅgweŋhuśaṇā.yamataŋnyaknasi-
mayadhanawabinajrādehyaŋᵒindraṅūni,pjaḥpwamariŋpaṅkuŋpatas·,ṅa.toyadapdap·,lawantawulanekikālawoŋyahetunyahanasinaṅgaḥwepatanu,kinĕmwakĕnmaṅke. [ 41 ][40 40B]
40
nahankacaritanyasaŋratuhaneŋᵒuśaṇa.0.r̥ṅwaknāmwaḥ,sapjahiraśrimayadhanawāhumantukpwayeŋswaŕggalokā,ᵒapanyapuruṣeŋraṇā,yadumeḥhanuṅkapupwaŕggāsthana.kunaŋrisāmpu
nirahumuṅguḥriŋswaŕggalokā,ᵒantyantamanaṣṭapānidewimaliṇi,tumonrikamaṇdhabagyaniraŋkakā,tansaḥpwaᵒakusahanaṅis·,ᵒipaṅkwanirabhaṭāramayadhanawā,tanmaŕyyahansĕl·
pulakr̥ĕtti,kamaṇdhabagyaniŋśarirā.tanṅeḥyanwaŕṇnanĕknapanaṅisiranidyaḥmaliṇi,katambĕhaniŋhumareŋwkasanluṅhātasiramareŋsaptapatalā,patpadhasireŋṅūbunidewidha
nukā.saprāptaniratumiṅhalsirasaŋᵒibu,gipiḥpwasinantwakĕn·,hapatalwiŕnya.dhuḥmāshatmajiwaniṅhulun·ninidyaḥmaliṇī,wawuprāptatasirā,ndyatamataŋnyanaku,ka
[41 41A]
yāsmurudhitā,yanpiṇdhaniŋyogyadenwarahĕn·rāmantatuhan·.tantumṅĕtakĕn·sirebunira.hanĕmbaḥtanidyaḥmaliṇi,tansaḥhiṅĕmbĕŋraṇuniraŋmata,sumuṅkĕmipaṅkwananiraŋhibu,mawaraḥri
kamaṇdhabagyaniraŋrakakira.humnĕŋpwasirasaŋṅūbu,kaŕyyakebĕkeŋhr̥ĕdhayā,wkasansumahuŕpwasira.dhuḥmāsmiraḥkaposira,nini,dyaḥmaliṇi,yanmaṅkanahajadahatiŋsuṅsut·,ᵒapanpa
medhaniŋsaṅhyaṅatitaḥ,tan·knapwaliḥnesan·,densantoseŋmanaḥ,pamuliḥtaninimaṅke,hawarawaraḥlawanibuntanidewiwyapara,didinyapapar̥ŋlawanibu,humdhĕkpadhanirasaṅhyaŋsura
nātha,mareŋhindrabhawana.gaŕjjitapwatwasenidyaḥmaliṇi,rumĕṅwahandikaniṅibu,nĕhĕŕpwasirahanĕmbahamwitmuliḥ.tanliṅĕnpwasireŋhawan·,ᵒawaśaṇahumdhĕk·hananiraṅibu,saṅapanlaḥ [ 42 ][41 41B]
41
nidewiwyapara,taŕneḥpwahawarawaraḥsamaṇdhabagyaniŋśarira,maŕggāniraŋkaka,makaṅūnihawarawaraḥkayasajñanirahyaŋᵒikanidewidhanukā.taṅeḥyan·hajaraknā,pāyunikaṅala
p·knā,gumantikawuwusan·saŋstrīkaliḥnidewiwyaparalawan·nidewidhanuka,luṅhāmareŋhindralokā,humdhĕkjĕŋnirasaṅhyaŋsurapati,sadhatĕṅirahanĕmbaḥhisaṅhyaŋsurendra,nhĕŕpwasinwaga
tan·,hapatalwiŕnya.ninisaŋᵒibukarwā,prāptāsirahankanirāmanta,kayāpraṇagata,maṅkahinidhĕp·desirarāmayabapa,kunaŋyanpiṇdhaniŋdadiwarahanahugariṅhulun·.hanĕmbaḥ88
pwasaŋtinañanan·.sajñāpadukabhaṭāra,tansiwaḥkayapaṅaŕtikāpadukaparameśwara,mimitanikaŋkawulakaliḥhumupakṣamapaṅkajapadukabhaṭāra,norawaneḥhami
[42 42A]
ntakṣamaknā,pamaṇdhabagyanpun·mayadhanawāmaṅkeyanpiṇdhaniyogya,derahadyansaṅhulun·,dawĕgden·r̥ṇahugā,didyansumiddhākna,madhyalokamuwaḥwalwiyaṅadhĕgratu,
mareŋpuliṇabali,pahalbhatamanaḥpadukabhaṭāra.humnĕŋtasaṅhyaŋsurapati,wkasankaŕyyakebĕkiŋhr̥ĕddhayā,tanasowehamojaŕtasaṅhyaŋsurapatimwaḥ.ᵒikuhanakiṅhulun·kaŕwya
,yanmaṅkanatantumṅĕtsirarāmayabapa,ṅhiŋhanapiwkasramantā,kumonakĕn·simayadhanawā,ᵒamasaṅanatapasamadhirumuhun·,didinyarwatmalapatakanyaṅūni.hanĕmbaḥ
pwasaŋstrikarwa.siṅgiḥyantuhuniŋmaṅkā,humiriŋpatikrahadyansaṅhulun·,kaya-saŕwwajñapadukabhaṭāra.ᵒanmaṅkanapayunikaŋᵒalap·kna,maluwaran·nikaŋgoṣṭiwica [ 43 ][42 42B]
42
ra.kapwamantuk·pwasaŋkaliḥhamwit·riŋbhaṭāra.tanpopamasukanicitanirā,panyawuslabdeŋgati,tinhĕŕtahawarawaraḥlawan·siramayadhanawā,ṅūniweḥnidyaḥmalini
,nahankatatwanyariṅatitā,hnĕṅaknamaṅkasakamantyan·.wuwusĕnmuwaḥsirampumahāmeru,sineṅandebhaṭārariŋtolaṅkiŕ,yadumeḥnyagipiḥturuneŋbali,lumakutanpaha
mṅan·,cĕttumurunmariŋgadhiŋdeśaᵒiku,hanuluḥlampaḥnyalumintaṅiŋgiritulukbyu,prāptasireŋbasukiḥ,tansaḥhaṅaturanapanamaṣkaraweyāṣṭawā,humuŋswaraniŋgaṇṭā,
sinawuran·riŋkambaṅurāmwaŋpañjayajayā,sakṣanahumijilpwabhaṭātara.taṅeḥyankaṭāknāgoṣṭiniŋbhaṭāra.kunaŋsalawasireŋbasukiḥtansaḥpwahumar̥k·bhaṭāra
[43 43A]
kaliḥ,humiriŋhanaṅunyogasamadhi,hanaliŋbhaṭāraputrajayā,hagyamwaḥhagawayaratubali,ndhyamataŋnyanbhaṭārahemaniŋbhawana,tumonsaśiṇaniŋwoŋwusilaŋ,tanhanaha
lahayuniŋbhawanā,yatadumeḥbhaṭāramwaḥluṅamariŋswaŕggalokā,kinaṇṭilanbhaṭārahyaŋgnijayā,mwaŋbhaṭārakahyaṅaniŋbalikabeḥ,ᵒibiriŋdesaŋmpusumeru,tañcariteŋ
hawan·,hapanpadhamahawanhyun·,prāptapwamareŋswaŕggalokā,humdhĕkpadukabhaṭāra,hamintahanugrahā,saŋwnaŋsumilihanaratu,taṅeḥyanwuwusĕn·gocaranbhaṭāramariŋswaŕ
ggā,byaktawusputus·kaŕsumilihanarāja,wusiŋmaṅkanahumantuk·bhaṭarakaliḥ,ᵒiniriŋdesaŋpaṇdhyamahamerumwaŋbhaṭāracatuŕpuruṣā,lajujumujuliŋbasakiḥ,maṅka [ 44 ][43 43B]
43
prastawanya.0.gumantyaknamwaḥsaŋmayadhanawa,kumondebhaṭārahyaŋwidhi,wiśeṣā,hañjadmamwaḥmariŋbalimadhyā,panwuspūŕṇnataŋmalapatakāniŋśarirāmariŋtapabratā,yadumeḥ
kinutusañjanmamwaḥ,sinuŋkugrahapwasokmaᵒaŕddhanareśwari,mataŋnirasinukṣmamariŋtatakalawā,pinukĕŕdeniŋpdhaŋ,wuspinalipalinirabinr̥ĕṣihan·desaŋhatapeŋtolaṅkiŕ,si
rasaŋkulputiḥ,sirasaṅaweśmapwamariŋsoŕggā,gnĕppwariyugaṇṭa,gaṇṭagumanti,habhiśekaśridal̥m·hajimaśulamaśuli,winiwahāpwasirariŋsaṅhari,ᵒapanbuñciŋpwawijilira.ṅū
nihanadeśawawaṅunanhyaŋᵒindra,ṅa,mahakĕnaśramaweśmā,dalanirahasasañjanmariŋwukiŕ,tanpopamakar̥ṣṭyaniŋnāgara,ᵒapansaŋratudhaŕmmanuraganindyeŋsarat·ha
[44 44A]
stitibhaktiriŋdewamwaŋhamagĕhakĕn·glaraniŋᵒaṣṭadaśawyawaharā,yahetunyantanhanamupawadadal̥m·,prasamahamujimujikamahatmyaniraśrihaji,satuṅkĕbiŋpunpunanirā,tkeṅu-
kiŕjaladhi,maṅkamaŕgganiraṅūni,sapandiriśryajimasulamaśuli.0.r̥ṅwaknamwaḥ,hiṅūnirimbenyahumijil·śrīhajimaśulamaśuli,hanaliŋsaṅhyaŋᵒindrariŋmanūṣaloka,ᵒapalwiŕnyaniha
n·.riwkas·yanwaŋhakur̥n·lawansanaktuṅgal·,hanulaŕśrihajimaśulamaśuliyatapadhatankayogyahā.haṅlĕtuhināgarakramā,tkawnaŋdohaknā,mariŋtĕmbiṅiŋsamudrā,
hapanduduśaśaṇaniŋmanuṣā,ṅa,sato,tanwunsaraŋtaŋbhuwana,kabeḥ.mwaḥyanwĕtukaliḥsakiŋgaŕbhawaṣaniŋbabunya,lakistrīhatuṅgalanārihari,tayaṅaran·buñciŋ. [ 45 ][44 44B]
44
kewalahaṅlĕtĕhindeśapakraman·,ṅa.wnaŋdohaknāriŋṅgiriŋdeśa,gnaḥnya,mwaŋpiṅgiriŋsetrā,sawulansaptaŋdintĕn·lawasnya,wnaŋkaŋwoŋdeśapakraman·hanaṅunkaŕyya,ṅa,paṅoṣa
ddhi,hamaliksumpaḥmwaṅananapuḥ,yatakaŋwoŋwnaŋhaprayascita.maṅkanaliŋsaṅhyaŋsurahatiriṅūni,padhatankawnaŋᵒikaŋwnaŋhanulaŕśrīhajimaśulamaśuli,maṅkanapidhaŕtthanyariŋkunā,
piraŋkālalawasnyaśrīhajiᵒaṇdhiri,jumnĕŋratumariŋbalirājyamuktikar̥ṣṭyaniŋrāt·,ṅūniweḥhamuktirarasiŋkarasikan·haneŋjinĕmmrik·,wkasangaŕbhinipwaŋsaŋᵒari,tutugiŋle
knya,molaḥsaŋhaneŋgaŕbhawaṣā,tanliṅĕnpanaṅicikaṅibu,humijilpwasaṅiŋgaŕbhawaṣā,lakilistwayuparipūŕṇnariŋrūpa.kunaŋriwijilira,tanṅeḥtaŋsubhanimita,haṅajara
[45 45A]
kĕn·kamahatmyaniŋsaŋwawuwtu,tanpopamasukanikaŋhasusuta,pinalirabinr̥ĕsihan·,wkasanyatahinaranan·śritawoluŋ,maṅkanakatatwanpawijilanirasaŋratuhaneŋᵒuśaṇa.0
.gumantimuwaḥkawuwusan·sirasaŋcatūŕpaṇdhitā,sirampughnijayā,sirampusumeru,-sirampugaṇa,sirampukuturan·,kālahumar̥kbhaṭāraputrajayariŋkapasiḥ,hanataliŋbhaṭāra
.kamuŋhanaksaŋbrāhmaṇakabeḥ,r̥ṅwāknapiwkasniṅhulun·maṅke,kitakabeḥdidyanapasaŋyoga,makr̥ĕttidhaŕmmaniŋsaŋbrāhmaṇar̥ṣi,ndhyatamataŋnyaridlahā,yanhanawtupratisantananta
didyanpadhawruḥriŋkaliṅanyahañiwihuluniṅke,ṅūniweḥkita.kunaŋkitampughnijaya,didyanapasaŋyogamariŋl̥mpuyaŋ,humar̥kbhaṭārakamimitan·kitā.kitampusumeru, [ 46 ][45 45B]
45
kitahapasaŋyogahapaŕyyaṅanmariṅke,hapar̥klawaniṅsun·,mwaḥkitāmpuganaṇā,kitahapaŕyyaṅanmariŋdasaŕbhwana.kitāmpukuturan·,kitāpaŕyyaṅanmariŋśilayukti,kunaŋsanaktā
mpupradhaḥ,didyakarimareŋyawadwipā,siramaṅajawamaṅabali.nahanwakyanbhaṭārahyaŋṅiŋtolaṅkiŕ,humiriŋsaŋmahāpaṇdhitakabeḥkayahajñāpadukabhaṭāra,maṅkanakatatwanya
saŋcatūŕpaṇdhita,maŕmmanyasinuṅsuŋkahyaṅanyasowaŋsowaŋdepratisantana.0.mwaḥriwkasan·sāmpunasutasirahampughnijayā,kaŋsinaṅguḥsanakpitu,duk·kaŕyyeyawadwipa
pratekaniṅaran·,tanwaneḥhabhiśekampuktek·,mpukanandhā,mpuwirājñana,mpuwitadhaŕmma,mpuragaruṇṭiŋ,mpuprateka,mpudhaṅkā,yatakaŋsinaṅguḥmpusana
[46 46A]
kpitu.nihan·mwaḥhanaksiṣyanirampusumeru,beddhakawaṅanya,wijiliŋjñāna,riŋtampuŕhyaŋ,saṅapanlaḥsaŋmpukamarekā,puṅkuranpawijiliraṅūniriŋsirakaŋsina
ṅguḥsanakpitu,ṅūniweriŋhanakirampugaṇa,saṅanāmasirampugaluḥ,yatasiraṅguḥwawuᵒapr̥ĕṇaḥhamisan·,risirampukamareka,sāmpun·,2,turunan·,ṅa.sa
kiŋpawijilirabhaṭārahyaŋghnijaya,nahanikaŋcarita.0.kunaŋkawasitamwaḥsaŋmpukamareka,ᵒawarawaraḥrihanakirakayujayamahir̥ŋ.ᵒanakukayuᵒir̥ŋ,r̥ṅwa
knāpawaraḥrāmantamaṅke,wkas·yanhanattupratisantananta,waraḥjugariŋtitigagagadhuhan·,lawankeṅĕtaknāhagurusiṣyalawansaparisantananirabhaṭārampughni [ 47 ][46 46B]
46
jayā,saŋsiddhasinaṅguḥsanakpitu,prasiddhāhamisanhamiŋrwa.ṅūnihanaliŋbhaṭārasinuhun·lawanbapantā,tansinuṅakĕn·,halap·silyalap·,mwaḥsiliḥsĕmbaḥ,naṅhiŋyankitatkeŋ
pratisantanantā,tkawnaŋhañĕmbahā,ṅūniweḥhinalapan·,ᵒapankitakapr̥ĕnaḥhasiṣya,hajalaṅgana.kunaŋyansamapratisantananta,kayogyasiliḥsĕmbaḥ,silyalap·,maṅkana
saśaṇaniŋᵒanadimanūṣā.kunaŋwkas·ritkaniŋkapatyanta,hajahaṅsĕŋśawā,ndhyamataŋnya,ᵒapanbhaṭāratanahyunriŋl̥tuḥ,ṅa,piṅit·,ᵒapan·par̥kiŋkaŕyyaṅan·,purariŋpa
narajon·,puratgĕḥ,ᵒulundhanu,mwaŋbatūŕ.didinyatankararahban·,deniŋkukus·nikaŋśawā,ᵒapanmulaniŋbala,tankayogyananaginsĕŋ,pĕṇdhĕmjugayā,ṅiŋwnaŋmaprate
[47 47A]
ka,ṅa,mabyatanĕm·,maṅkakeṅĕtakna,hajaṅaliwariŋknasodhaniraᵒabhrasinuhun·.wuwusanmuwaḥsaŋratubali,śrihajimaśulamaśuli,kajanapriyakotamaniranindyeŋsarāt·,de-
nyahaṅdaniprajamaṇdhalā,r̥psapunpunanira,tanhanawyadibayakeyuḥ.pirakunaŋlawasira,wkasanmuŕtayariṅaciṇṭyatanpaklewaran·,tanpaḥpapar̥ŋriŋrayi,mantuk·riŋswaŕggasthana,
gumantisutanirasumiliḥhaṅadĕg·ratuśrihajitapoluŕ,mariŋbalirājya,ᵒaweśmapwariŋ,ṅa,pejeŋ.kunaŋsapaṇdhirinira,tanhanatakonakna,samakayasaŋyayaḥ
saŋwusamoriṅaciṇṭya,mwaḥyanulikaknayayalimpad·kasuśaktyanyalawansaŋyayaḥ,ᵒapanwuswruḥhumañjiŋmijil·,humahaseŋswaŕggalokā,yahetunirar̥psapunpuna [ 48 ][47 47B]
47
nirā,wetniŋwicaranekryanapatiḥpaṣuŋgarigis·,mwaŋkbohiwā,hnĕṅaknataŋkaṭāsakar̥ŋ.0.wantunaknamwaḥtaŋcaritā,tucapāmpukamareka,wuswayaḥpwatuwuḥhanakirā
saŋjayākayuᵒir̥ŋ,ᵒakur̥nlawansanak·,nikayuᵒir̥ŋ,ᵒakur̥nlawansanak·.ṅa,watuhaturunan·,kunaŋsirasaŋjayaᵒir̥ŋ,tumulipwasirahapodgalā,kayasaŋbasa,ᵒapanmalaniŋbhu
jaṅgābali,piwkas·bhaṭāraṅūni,tinapakdesaŋyayaḥ,t:hĕŕginantikaŋpuṣpatā.maṅkehanamampughnijayāmahir̥ŋ,maṅkanakacaritanya.riwkasansirampukamareka,mwaḥtayahasu
ta,3,diri.lakilaki,paripūŕṇnā,ᵒinaranan·saŋmadhecalagi,saŋñomantaruñan·,saŋktutkayuslĕm·.riwkasanprasamāsirapadhamujaṅgahin·,tinapak·desaŋba
[48 48A]
pa.wusiŋhapodgalā,saŋkayucalagi,hinaranan·sirampukaywan·,kaŋwarujuhinaranan·sirampuñomantaruñan·,kaŋpiniḥktut·hinarananpwampubadhĕṅan·,tankaṭāpunaŋwa
dhu,yatapwaprasamāhaṅulaḥprakr̥ĕtikaŕmmā.kunaŋsirampudekaywan·,saḥsakiŋgwasoŋ,ᵒayogamariŋpranarajon·,ᵒaweṣmamariŋbaliṅkaŋ,mwaḥwaneḥsirampuñomantaruñan·
ᵒaṅalihisirahuṅgwan·,hayogājĕṅiŋgiritulukbyu,ṅa,ṅloŋ,dukiŋmaṅkawitaniŋdeśa,ṅa,taruñan·,yamaŕmmanyahasalinpaṅkusan·hiṅaranansiramputaruñan·,kunaŋsi
rampughnijayamahir̥ŋlawansirampubadhĕṅan·miniḥhalit·karipwasirahayogamariŋgowasoŋ,humiriŋsaŋyayaḥ,riwkasan·yatahiṅaranan·deśasoṅan·,maṅkanapidaŕttha [ 49 ][48 48B]
48.
nyāhiṅūni,liŋsaŋdwijendrawahudhatĕŋ.riŋśrihajigelgel·.kālahaśrameŋsamplaṅan·,ṅa,tugu.wantunanamwaḥpunaŋcaritā,babahaniŋsutanirasaŋcatūŕbhujaṅgā,hananesutanyasaŋ
mpumahir̥ŋ,jalujalu,3.kaŋpanuhāharan·saŋᵒaruhulu,maharisaŋkayuslĕm·,mwaḥsaŋwr̥ĕkṣahir̥ŋ,mwaḥstrisawijihiṅaranan·hikayuñlĕm·.0.kunaŋputranempupanarajon·,jalu
sawiji,stri,pataŋdiri,pratekaniṅaran·kaŋjalu,hinaranan·saŋpraṇarajon·,mempaŕriŋnamāsaŋbapā,mwaḥkaŋstrīstrī,ṅa.nihayuṅūli,ṅa.nihayuhir̥ŋ,ṅa.nihayukiṇṭi,ṅa.nihayu[strike/]hir̥ŋ,ṅa.[/strike]
kaywan·,ṅa.0.mwaḥsantananemputaruñan·,4,siki.laki,1.stri,3.pratekaniŋṅaran·,kaŋkakuŋ,hiṅaranan·saŋtaruñan·,mempĕŕkayanāmasaŋyayaḥ.
[49 49A]
kunaŋnāmaniŋkaŋyayaḥsiramputaruñan·.kunaŋsanakirakaŋstristrinamā,nihayudhani,nihayutaruṇya,nihayutaruṇi.maṅkanawkanemputaruñan·.kunaŋmwaḥsutanempubadhĕṅan·
jalujalu,2,siki,pratekaniṅaran·,kikayuclagi,kikayutaruṇā,maṅkasutanesaŋcatūŕsanak·,ṅa.wawu,2,turunan·,ṅa.hapr̥ĕṇaḥhamisan·.piratakunaŋkālanya,
prasamapadhamĕŋpĕŋjajakanya,tumulipadhahiṅalapsilyalap·,lawanmimisan·,sirasaŋtaruhulu,ṅalaprabikaŋhiṅaranan·nihayukayuhir̥ŋ,wkanesaŋmpupraṇarajon·.ku
naŋmwaḥsaŋhinaranan·saŋkayuslĕm·,haṅalaprabikaŋhiṅaranan·nihayutarubyahokansiramputaruñan·.kunaŋmwaḥsaṅapanlaḥsaŋwr̥ĕkṣahir̥ŋ,hiṅalaprabi,2,ha [ 50 ][49 49B]
49
madhusanak·,kaṅiṅaranan·nihayuṅūli,nihayukiṇṭi,hokansaŋmpupraṇarajon·.kunaŋmwaḥsutanedempukaywan·,mariŋpraṇarajon·,haṅalaprabi
saŋhinaraṇan·nihayutaruṇi,wkanesaŋmputaruñan·,kunaŋmwaḥsaŋhinaranan·saŋtaruñan·,haṅalaprabi,hokan·mpujayahir̥ŋ,kaŋhiṅaran·niyayukayuñlĕm·.mwaḥwkane
mpubadhĕṅan·,kaŋhiṅaran·kikayuclagi,haṅalap·niyayukayudhani,hokan·mputaruñan·.kunaŋkaŋhiṅaran·saŋtaruñan·,siratahiṅalap·nihayukaywan·,su
tanesaŋmpupanarajon·,maṅkanasamodhayanyahalapsilyalap·,lawanmimisan·,tan·kaṭāknaramyaniŋpakur̥nirapadhasowaŋsowaŋ,ᵒapan·padhatinujweŋkapti,ha-
[50 50A]
takĕŕrarasiŋkarasikan·.piratalawasirahatmutaṅan·,padhahawr̥ĕddhipwasirakabeḥsantanā,tanipalipal·,maṅkanakacaritanya.0.ᵒapica,wuwusĕn·saŋmakacudhamaṇi,
sirampukamarekā,sāmpunwr̥ĕddhisantana,sayanwr̥ĕddhāpwasirā,sāmpunaṅinkinakĕñcita,kāladiwaśarahayu,hamupulakĕnputraputranirakabeḥ,ᵒaptyāwarawaraḥ,du
meḥhumantukeŋsunyatā,hapatalwiŕnyanihan·.hanakumwaŋputuniṅwaŋsadhaya,r̥-ṅwaknahujaŕmamimaṅke,nihanyayaḥtahagyaniṅgalikitasadhayā,muliheŋśunyatayā,
hapanwus·gnĕptuwuḥrāmantamareŋmadhyaloka,prāpteŋpūŕṇnamaniŋkaŕttikā,kunaŋyanwustākuwibhukti,kitaprasamā,didinyahagyahanaṅunkahyaṅan·,ṅadhĕga- [ 51 ][50 50B]
50
kĕnsaṅhyaŋtripuruṣā,makamukasaŋhyaŋśuciniŕmmalā,kunaŋtaṅhulundumaraṇaginawayakĕnbabaturan·.kunaŋkitasadhayā,yanwuspuput·taŋpaŕyyaṅan·,didyankitatumulu
y·naṅunakĕn·kaŕyya,mlaspas·,hananapuḥ,ṅa.haṅĕntĕgliṅgiḥ,wayaḥtajugapahayuknā,mareŋbabaturan·nihaniki,katatwanya,saṅhyaŋdwiphalā,mwaŋpaṅasthananbhaṭāra
hyaŋśuci,ᵒabhiśekasaŋhyaŋtayā.kunaŋkaŋsinaṅguḥsaṅhyaŋtripuruṣā,sirabhaṭarabrāhmā,wiṣṇu,ᵒiśwarā,mwaḥpaṅasthanansaṅhyaŋᵒibhupr̥ĕtiwi,hatmulāwanbhaṭārasaṅhyaŋᵒa-
kaśā,yatakaṅiṅarananpahibhon·,haṅhiŋhiṅhulun·wnaŋginawayakĕnrumuhun·,hamujakĕn·pitraṅaranya.maṅkanakeṅĕtaknā.mwaḥyanwuspupundentamahayukahya
[51 51A]
ṅan·,wkasanhajalupā,mahayuprakr̥ĕtiniŋyajñā,pinulapalisiniwintā,katkeŋpratisantanantā,wkasiŋdlahā,trustumuskatkeŋwaŕttamanajugā,mwaŋgami,pomakitasadhaya,wara
waraḥsapratisantananta,sahuṅgwanyawkas·riŋdikdaśadeśa,dohapar̥k·,didyadhatĕŋhugahaṅaturakĕnwali.kunaŋwalinirakalaniŋtil̥miŋkadaśa,hajāhaṅimpasin·,
kunaŋyanhanasantananyatanānindihakĕntitigagadhuhan·,yadudusantana,ha-taŋsaśaṇa,ṅa.mogamogayahamiṅsoŕ,knasodhaniŋsun·,sugiḥgawe,kuraŋpaṅa-
n·,salampaḥlakunya,tanmaṅguhakĕnrahayu,mĕṇṭikmĕṇṭikpuṅgĕl·,maṅkanakeṅĕtaknākitasadhayā.nihanwaneḥpawruḥhantakitasadhayā,wkasyanhanahumĕṇṭik·ka [ 52 ][51 51B]
51
yusajroniŋkahyaṅantā,mahir̥ŋrupanikaŋkayu,yacihnanmanirarumawak·sakālaniṣkalā,wuwushaluṅgweŋṅkanā,humar̥ksaṅhyaŋjagatkaraṇa,kunaŋyansāmpunhanamĕṇṭik·kayuᵒi
r̥ŋ,yaᵒinaraṇan·pūrakayuslĕm·,maṅkākeṅĕtaknā.mwaḥkayaᵒirikiriŋgwasoŋ,yanhanamĕṇṭikkayuwaṇdhirā,yatacihnaniramaniraᵒiṅkanahatiŕtthagamanā,ṅūnipūŕwwakā,sakeŋṅkana
pwawayaḥtāsiddhiyarastu,sapratisantananirakabeḥ,wastu,3,tankakuraŋpaṅupajiwa,hamaṅguhakĕnpaṅūpājiwā,kawiŕyyansthana,dintodinto,wastu,3.paripūŕṇnayā.niha
nikipratiṅkahiŋmaṅatūrakĕnwidhiwidhinā,lwiŕnya,śucihasoroḥ,saŕwwaslĕm·,ᵒitik·slĕm·jambulmulus·,dulurangurupidukā,katūŕriŋbhaṭārawiṣṇu,duluranpaṅaṣṭawā,
[51 52A]
hajalupā,keṅĕtanahugapitkĕtkumne.kunaŋᵒagyākumulihiŋśuṇyaciṇṭya.ᵒirikarāmantahawarahisiramwaḥ,ᵒakṣarāstawā,prakr̥ĕtiniŋpaṅlĕpasan·mwaŋhajikamokṣan·,syapawruḥtkawnaŋ
maṇdhitahin·,ᵒasiŋsinaṅguḥwruḥ,yatawnaŋmakapaṅuluntakabeḥ,yawnaŋsĕmbahĕn·,maṅkāpratekaniŋhakr̥ĕtidhaŕmmā,waṅśanta,keṅĕtahugā.piraŋdintĕnikaŋkāla,prāptapūŕṇnamaniŋkaŕtthi
kamaśā,ᵒirikātayasaŋmpukamarekā,ᵒaprayojanamulihiŋmariŋᵒaciṇṭya,sāmpunpwasirahaṅundaŋṅundaŋsawoṅiŋbalyagā,mwaŋsayagariheŋwidhiwedhanā,gaglaraniŋsaprayo
jana,taninucap·kweḥtaŋtatamuy·dhatĕŋbiprayahaniñjosirampukamareka,ṅūniweḥhanak·siṣyanirakabeḥ.lawanwaneḥsaŋparampukaŋhinuṇdhaŋ,hanak·hanakirampughnija [ 53 ][52 52B]
52
yā,tlas·saŋsanakpitu,makadhisirampuktek·,mpukanaṇdhā,mpuwirājñaṇa,mpuwiradhaŕmmā,mpurāgaruṇṭiŋ,mpupratekā,mpudhaṅkā.taṅeḥyanwuwusĕn·wiŕyyanikaŋyya,tankuraṅiŋpañambra
mā,saŕwwasadraṣā,mwaŋsaŕwwamule,tanopĕnpunaŋtatamuy·,riŋnamyaniŋtatabuhan·,maṅgalasirampujayaᵒir̥ŋ,papar̥ŋlan·mpupanarajon·,mputaruñan·,mpubadhĕṅan·,hanapāpunaŋtatamuy·
haṅentĕranapunaŋkaŕyya,mwaŋpasusuguḥ.kunaŋsirasaŋyayaḥsirampukamarekā,watradenirahanapā,punaŋtatamwi,wyaktitanhanakewran·.byaktamaṅkehadandawuḥ,5.dawuḥśunya,ṅa.risadi
ntĕnya,r̥bomadhura,byaṇṭara,dadi,mahulu,wurukuŋ,guru,maṇdhala,mṅā,ᵒirikasirampukamarekāhabhuṣaṇasaŕwwapṭak·,nhĕŕsiralumakwamariŋpaśramanira,riŋgowasoŋ,tlastasaŋtamwima

[53 53A]
keriŋsirā,makaṅūnisaŋsaptaŋpaṇdhitā,tinuntundehanakirakabeḥ,sr̥ĕgĕpsahāhupayogawidhiwedhanā,dhupāmñanaṣṭaṅgi,tilagaṇdhapati,tlasiŋpamujān·sahagaṇṭapataraṇā.kunaŋwusiŋmaṅkana,nhĕŕmpu
kamarekamojaŕriŋsaŋparampukabeḥ.sañjātasaŋmahāŕṣikabeḥ,pahal̥batahajñāṇapadukasaŋmahādwijasadhayā,tumiṅhalikamimaṅke,dentulusakĕnsiḥtalawankamikabeḥ,kami
mamwitarumuhunamariŋsukṣmā,hanapamintanipwaṅkulun·lawanpadukasaŋmahāpaṇdhitakabeḥ,makapasaṅwanipwaṅkulun·mariŋdalan·kusumā,makapamintuhusirahyaŋsukasireŋmami,lwiŕnyawedha
paraga,sukṣmasaṅhyaŋśuciniŕmmalā,maṅkanadeden·sr̥ĕddhamanaḥrahadyansaṅhulunlawan·kami.sumahuŕsirampumakabehan·,ṅūniweḥhanaksiṣyanirakabeḥ.siṅgiḥyayisaŋmpu,yanma [ 54 ][53 53B]
53
ṅkanadawĕgtātantumĕṅĕtakamisadhayā,humiriŋsajñāyayimpu.wusiŋmaṅkana,tumulihawarawaraḥhihanaksiṣyanirakabeḥ,hapatalwiŕnya,nihan·.ᵒahum·mahum·hanakukitasadhayā,nihanwaneḥpitkĕ
tkumwaḥ,riwkasan·yansamapadhawr̥ĕdhisantanantā,ᵒawaraḥhugākramaniŋmahayusawā,wkas·yannorawruhāhamujaṅgahin·,yanhanatitisiraputrapotraka,ᵒikiŋsaŋsaptaŋpaṇdhitā,wruḥhamujaṅgahin·,tkawnaŋsa
pratisantanantā,hanuhurakĕnsirā,mrasiṣṭaśawanya,wnaŋsĕmbahĕndepratisantanantakabeḥ,ndyamataṅyan·,ᵒapan·mulaniŋmamiṅūni,sakiŋbhaṭārahabhrasinuhun·,bhaṭārampumahāmerū,maṅkanakeṅĕ
taknapiwkasku,mneyankitatananiṇdhihakĕn·,knasodhaniṅulun·,noramaniṇdhihaŋ,wastu,3,siddhiraṣṭu,hamoghahamiṅsoŕ,jugul·,sugiḥgawekuraŋpaṅan·.nihanwaneḥyanorahana
[54 54A]
bhujaṅgāriŋbali,kālantamahayuśawā,wnaŋhaneŋpūrahanuhuranatiŕtthā,tiŕtthāpaṅĕntas·,ṅastitibhaṭārajagatnātha,ṅūniweḥsaṅhyaŋtripuruṣā,ᵒaṅhiŋmaniraᵒaṣṭawarumuhun·,sakiŋ
paŕyyaṅaniṅhulunāyogā,prapṭamaniramaṅadhĕg·,sakiŋsukṣmā,larapantanuhuŕtiŕtthapaṅĕntas·,paṅr̥ĕṣihan·ripadhabhaṭāratripuruṣā,kunaŋriwusiŋᵒicchatiŕttha,ᵒirikamwaḥᵒaṣṭawa
manirāsahapujāṣṭawa,ᵒirikahulunṅiriŋbhaṭāra,haweḥtiŕttha,ṅa,tiŕtthasaṅlampus·,kunaŋpinunaseriŋbhaṭāra,norawnaŋlen·,3,wnaŋ.saṅkutambagā,bahĕmpulakā,batil·
wsi,yataluṅguhirasaŋhyaŋtiŕtthā,duluranapayukañaŕ,3.yatatiŕtthapabrasi-han·,ṅa.ᵒitirarajahansaṅkutamagane,ᵒam̐.saṅkuwsi,ᵒum̐.saṅkuslaka,mam̐.nihanma [ 55 ][54 54B]
54
liḥraḥtambaga,ma.ᵒom̐nam̐mam̐brāhmānamaswaha.mantrarajahansaṅkusalaka,ma,ᵒom̐nam̐ᵒiśwarayanamaḥ.mantrararajahansaṅkuwsi,[strike/]ma[/strike],ma,ᵒom̐pam̐wiṣṇuyanamaḥswahā.0.ᵒitigaglaranpaṅaṣṭa
wa,gaglaraniŋkamokṣan·,ᵒastitipraliṇā,ṅa.puputwusawarawaraḥ,saprakaraniŋwedhaparagā.maṅkanaliŋnyariŋᵒanaksiṣyanirakabeḥ.sāmpunwusinimpĕniŋhr̥ĕdhayanirasadhaya,ka
lamaṅkahanakputunyakabeḥ,haṅabhaktiriŋsaŋkawitan·.kunaŋriwusiŋmaṅkanā,hirikasirampukamarekā,muṅgaḥhayogahaṅr̥ĕgĕpakĕn·saŋhyaŋkamokṣan·,haṅlarakĕn·
saṅhyaŋdaśākṣarā,sanemuṅguḥriŋbhuwanahalit·.
[55 55A]
[image] [image] ᵒitiriŋroma,matmu, [image] ᵒiti,ᵒaum̐,ṅadhĕg·, [image] ᵒitipañjakbrāhmā,ṅa.

                        ᬒᬁᬗᬥᭂᬕ᭄ᬮᬯᬦ᭄᭞ᬒᬁ
ᬲᬸᬫᬸᬗ᭄ᬱᬂ᭞ [ 56 ][᭕᭕ 55B]

55
||ᵒaum̐bham̐,slaniŋlalatā.ᵒaum̐gam̐,riŋbrumadhya.ᵒoᵒaḥ,riŋkaŕṇnanya.ᵒaum̐ᵒim̐,ᵒiruŋriŋhuṅsilan·.ᵒaum̐bham̐,riŋcaṅkĕm·.ᵒaum̐mam̐,riŋpupusuḥ.ᵒaum̐sam̐,riŋnabhi.ᵒaum̐wum̐,riŋpurus·.-
ᵒaum̐yam̐,riŋsilit·.0.rarismr̥ĕsihin·śarira,gsĕŋsaṅhyaŋdaśākṣara,matlasaŋdeniŋsaŋhyaŋgurūludrā,riŋnabhi,ma,ᵒaum̐raḥpatastrakālaghniradrāyanamaḥ,gsĕŋmalatrya,ᵒam̐ᵒom̐mam̐,catu
spata,ᵒaḥsalwiŕriŋrarawighnāgsĕŋ,dadihawu,ᵒam̐ᵒaḥnamaswaha.wusmaṅkana,maliḥhuripdeniŋsaṅhyaṅamratta,ma,ᵒaum̐ᵒum̐raḥpatastraya,padhayanamaḥ.nurunaŋsaṅhyaṅamr̥ĕttabhyoma
śiwā,samudrayanamaḥ,mariŋpadmawr̥ĕddhayā,matmusaṅhyaŋᵒaum̐ṅadhĕg·,lawan·ᵒaum̐karasumuṅsaŋ,dadituṅgal·,matmahanāmr̥ĕttasañjiwani,pa,[image].ᵒaum̐śitatwaya,ᵒaḥsabata
[56 56A]
ᵒaᵒi,ᵒam̐nam̐maśiwaya.rarispraliṇa.ᵒa,ᵒawa,muliḥriŋ,ha.si,muliḥriŋ,ta.ma,muliḥriŋ,ba.na,muliḥriŋ,sa.maliḥsimpĕnpañcabrāhmā,sa,ga,ta,ᵒa,ᵒi.sa,muliḥ
riŋ,ga.ᵒam̐,swaranya.ta,muliḥriŋ,ᵒa.ᵒum̐ᵒi,muliḥriŋ,ma,mam̐praliṇa,huduhuduhan·,wusabr̥ĕsiḥ,praliṇa,netrariŋkaŕṇna.praliṇakaŕṇnariŋᵒiruŋ.pralinaᵒiruŋriŋcaṅkĕm·,praliṇa-
caṅkĕm·riŋjajariṅan·.praliṇajajariṅan·riŋlimpā.praliṇalimpariŋᵒuṅsilan·.praliṇaᵒuṅsilan·riŋhampru.praliṇahampruriŋhati.praliṇahatiriŋnabhi.śwaranya,śiwa
dwarā,‌‌ᵒaŕ,tibariŋnabhi,ᵒaŕ,riwusiŋmaṅkana,l̥yĕp·saṅhyaŋpramaṇā,nhĕŕtumulimoktaḥsirampukamarekā,tanpaklewaran·,waluyapwamulihiŋswaŕggaloka,maṅkanaka [ 57 ][56 56A]
56
tatwanyariŋdhaṅū.tumulihapraṇamyapratisantananirakabeḥ,haṅaturakĕnsĕmbaḥhisaŋsiddhāwuslĕpas·,maṅumaṅāpwasaŋwustiniṅgalan·,kaṅĕnrisaŋsiddhāmoktaḥ,tansaḥpwakarigu
mantuṅeŋcitā.taṅeḥyanwuwusankapwamantuksaŋtamwisowaŋsowaŋ.0.mwaḥtucapatasaŋtaruhuluhaswamilawankikayuhir̥ŋ,sāmpuntayāsuta,2,stristri,ṅaran·nihayu
kaywan·,nihayupoḥgadhiŋ.kunaŋsirasaŋtaruñan·,sāmpunsiramujaṅgahin·,hapuspatampukayuᵒir̥ŋ,harabilawan·nihayukayuslĕm·,hasuta,5,siki,strisawiji,ja
lu,4,pratekaniŋharan·,kaŋpanwahinaranan·kitaruñan·.kaŋmanṅaḥhinaranansaŋbadhĕṅan·.kaŋwarujuhinaranan·saŋñal̥m·.saṅiŋwkas·hinaranan·saŋktut·clagi,
[57 57A]
ᵒir̥ŋ,mal̥ŕsāmpunmujaṅgahin·,hapanlaḥsirampukayurekā,mempĕŕnamanyakayasaŋwuslĕpas·,haswamilawan·nikiṇṭi,hasuta,5,jalu,2,stri,3.saŋpanwahinaranan·,saŋmadri
ᵒakaḥ.kaŋpamadhe,haran·saŋsadrakaḥ.kunaŋsaṅiŋwaruju,hiṅaranan·niśadrya,saṅiŋwkas·strihinaranan·niyayukayur̥k·,saŋpamuntat·hinaranan·niyayuñlĕm·.ku
naŋhanak·saŋkayuhir̥ŋ,3.stri,2,jalu,1,kaŋkakuŋhinaranan·kitogog:hir̥ŋ,kaŋstrihinaranan·nicmĕŋ,nihir̥.hitogog:hir̥ŋhakur̥n·lawan·nitaruṇi,
mal̥ŕwushapodgala,ᵒapanlaḥmpukayuśwetā.nihanwaneḥhanakirawtusakiŋ-rabine,babuniñlĕm·,hasuta,4,kaŋpanwaharan·saŋtwĕd:hir̥ŋ,harinyastristri,haran·niso [ 58 ][57 57B]
57
ṅgā,nitaruñan·,nibloŋ,sirakitwĕdir̥ŋmal̥ŕsāmpunmujaṅgahin·,hapanlaḥmpumakamareka,samanamanyakayasaŋᵒabhrasinuhun·hamoriŋhyaŋ.waneḥhanaknyasaŋtaruñan·,5,ja
lu,1,stri,4.kaŋlakiharan·saŋtaruñan·,kaŋstriharan·nihayutaruñan·,mwaḥniruñi,niriñon·,yatarakwasaŋtaruñan·noratayamujaṅgahin·,ᵒapanbañotoḥma
ṅul̥siŕ.kunaŋnwaḥhanakempupanarajon·diseda,ᵒanbinyanitaruṇya,hasuta,7,diri.jalu,3,satri,4.kaŋpanwa,haran·saŋgwasoŋ,saŋmanṅaḥharan·saŋmadhesoṅan·,
saŋwarujuharan·saŋñomansoŕ.mwaḥkaŋstristri,haran·niśadya,nirojani,nitarujaŕ,yatakaṅiṅaran·niśadryahiṅalaprabideputunirampuktek·,kapr̥ĕṇaḥkompyaŋ
[58 58A]
denirarampughnijayapiniḥhalit·,maṅkakaliṅanyahiṅūni.0.halawaslawaspwekaŋkāla,gumantikacaritasaṅaśr̥ĕmeŋśoṅan·,sirampujayamahir̥ŋ,hahĕmaguṇitasireŋprasa
nakirasadhayā,putrapotrakakabeḥ,mwaŋkompyaŋ,norawaneḥguṇitanirākayapiwkasiraṅūni,saŋwuslĕpas·,didinyanhanaṅunpitrayajña.tanṅeḥyankaṭāknapasiliḥsi
lihaniŋpagoṇitan·,gumantisampunpuput·payunikaṅalap·knā,meḥprāptadiwaśanikaŋkaŕyya,ṅa.mahayukawitan·,pitrataŕppaṇa,ṅa.risadintĕnya,r̥bomahādewa,
kr̥ĕṣṇapakṣā,riŋ,15,hulan·badrawadā,prasamahiṅundaŋ,saŋsiramahāpandya,titisirabhaṭārampughnijayaṅūni,kaŋsinaṅguḥsanak·pitu,lwiŕnyasirampuktek·,mpukanaṇdha,mpu [ 59 ][58 58B]
58
[strike/]ktek·[/strike],mpuwirājñaṇā,mpuwitadhaŕmmā,mpurāgaruṇṭi,mpupratek·,mpudaṅkā,prasamāpwasira,henaktumurun·prasamā,riŋsoṅan·tanliṅĕn·hakeḥtaŋtamwidhatĕŋ,yadyapitaŋpasasu
guḥ,tankuraṅiŋpaṅan·mwaŋkenum·,tanṅeḥyañcaritan·karāmyanikaŋyajñā,ᵒapan·rinamyaniŋgagambĕlan·saloṇdhiŋ,kunaŋsirampuktek·papar̥ŋlan·mpuwitadhaŕmma,sirahinatu
ran·haṅajĕṅin·tkeŋyajñā.mwaḥsirampuragaruṇṭiŋ,hinaturan·pwasirahamutru,siramputkek·hayogatasikwedhanā,sirampuwitadhaŕmma,sirahaṅajuŕwedha,kunaŋsirampu
jayamahir̥ŋ,sirapwahaṅr̥ĕt·wedha.mwaḥpraṇarajon·,sirahaṅaṣṭawawedhana.maliḥsirampudekaywan·siraṅiriŋhamutru,tanpopamasaraḥwiŕyyanikaŋyajñā,pĕpĕksa
[59 59A]
lwiŕniŋsaji,widhiwedhanatanaṅsal·,humuŋśwaranikaŋgĕṇṭa,tanwaneḥpwakayabrāhmarahaṅisĕpsariniŋkusumā.kunaŋmwaḥsirasaŋparasadhaka,kaŋnorahaṅajĕṅinkaŕyya,prasamahiṅaturan·ha
ṅr̥ĕṣibhojanā,hiṅaturanpuṇya,winal̥sandeniŋpujāṣṭawā.tanṅeḥyanwuwusanhu-lahanikaŋkaŕyya,tan·knawinilaŋkeḥpunaŋtatamuy·,tanhanakuraṅiŋpasusuguḥ,saŕwwawiyyataŋ
panamwi,dr̥ĕwiṇa.gumantiwuwuspuputikaŋyajñā.kapwahaluwaranpunaŋtatamuy·,humantuniŋkuwunyasowaŋ.kunaŋmwaḥharansāmpunprasiddhāpuputsaŋkawitan·,muṅgwiŋpitrayajñā,ᵒirikasira
mpujayamahir̥ŋ,hiniriŋdesanak·sutaputunirakabeḥ,ṅawaṅunakĕn·kahyaṅan·,kayapiwkas·saŋwussiddhal̥pas·.saṅgaŕᵒaguŋ,paṅasthananirabhaṭārahyaŋsuci,habhiśekasaŋṅhyaŋ [ 60 ][59 59B]
59
tayā.mwaḥgdhoŋtripuruṣā,ṅa,tumpaŋ,3.paṅasthananirabhaṭāra,śiwā,sadhaśiwā,paramaśiwā,habhiśekasaṅhyaŋtigayajñā.waneḥgdhoŋtumpaŋ,2,paṅasthananirabhaṭārahyaŋbrāhmāwi
ṣṇu,waneḥkamulan·maroŋ,3,paṅasthananirahyaŋtripuruṣā,brāhmā,wiṣṇu,ᵒiśwarā,rikalahatmutigā.mwaḥbabaturan·roŋ,2,paṅasthananirasaṅhyaŋᵒakaśa,hatmulawansaṅhyaŋᵒi
bhupratiwi,yatakaŋsinaṅguḥmemebapā,ṅawijilakĕn·hamr̥ĕttasiwambā,ṅa,dwiphalā.mwaḥriŋmadhya,ṅa,pasamwanāguŋ,turunanbhaṭārakabeḥ.lawanmuwaḥhaṅawepaṅasthanankawitanriŋjabaya
n·babaturanroŋ,2,lanaŋwadon·,yatasinaṅguḥhuṅgwanyahumar̥kiŋhyaŋ,piwkasirasaŋsiddhāwas·l̥pas·.mwaḥbabaturan·roŋtigā,paṅasthananirasaṅhyaŋtigaśakti,puputkatkeŋ
[60 60A]
sdhahan·takṣupaṅapitlawaŋ,mwaḥrisāmpun·puput·tkeŋpūrā,wkasanriŋpūranikāhanamĕṇṭik·kayuᵒir̥ŋ,makacihnā,kayawarawaraḥsaŋwuslĕpasiŋṅūni,yatamaŕmmanyahinaranan·pūrakayuslĕm·tinĕmwa-
kĕnmaṅke,katatwanikaŋkayu,ṅa,calagiᵒir̥ŋ.kunaŋripuputiŋpūra,nhĕŕhaṅatūrakĕnkaŕyyā,ṅa,masasapuḥ,mlaspas·,puputsahaṅĕntĕgliṅgiḥ,maṅkanakatatwanya,riṅūni.mwaḥwusiŋsamaṅkana,mwaḥsira
saŋmpujayaᵒir̥ŋpapar̥ŋlawansanaksutapotrakākabeḥ,hanaṅunkahyaṅan·hinarananpūrajati,makacihnaniŋjati,wawaṅunanmanirā,siniwideniŋwwaŋbalikabeḥ,katatwanya,wkas·ya
nhanasahananiŋwwaŋ,kālanyahanaṅunakĕnkaŕyya,mahayubhaṭāranuhuŕtiŕttakamaṇdhalu,wnaŋsantananmanirahasiŋwruḥriṅajipūrana,haṅaṣṭawaṅaturanawidhiwidhana,ṅaṣṭawabhaṭārigaṅgā [ 61 ][60 60B]
60
maṅkakramanirarumuhun·,dumeḥhiṅarananpūrajati.makacihnajati,haṅaturanapajati.kunaŋlwiŕniŋwidhiwedhanā,śucihasoroḥ,bebek·slĕmjambul·,sampuntampaktaluḥ,puputiŋśucimwaḥ
katipatkelan·,hajuman·,sahāduluŕcanaŋ,sgĕhan·,mapaṅleb·hitikurip·slĕmjambul·,sataᵒir̥ŋ,dhakṣiṇapuputiŋsasantun·,manūtniṣṭamadhyaᵒuttamaniŋkaŕyya,ᵒaŕtha,700.madhya,500,
niṣṭa,425,tgĕptanyogyamaloŋ,tansiddhiphalanya,maṅkatiṅkahiŋpūrajati.mwaḥmpukayujayaᵒir̥ŋ,tanpaḥpwapapar̥ŋlawansanaksutaputukabeḥ,katkaniŋkompyaŋ,puputṅaturanakaŕyya
kadiliŋsaŋsiddhāwusiṅaciṇṭyā,r̥ṅwaknatikiŋcarita,rimbenikaŋkaŕyya,ᵒiṅarananhambhutayajñā,ᵒamañcabalikrama,ṅa.wusamañcabalikrama,ṅa,ñyañrahmā,nurunaŋbhaṭārakabeḥ
[61 61A]
nhĕŕhaṅaturaŋpaṅĕntĕgliṅgiḥ.kunaŋdiwaśanikaŋkaŕyya,nujudiwe,śa,pwa,warapahaŋ,titi,taŋ,piŋ,13,śaśiḥka,10,raḥ,2,tĕŋ,1,ᵒiśaka,112,waŕṣaniŋrāt·,samasamakayariŋba
sakiḥ,dhukiŋmaṅkahanuhuranasaŋparasadhakā,makaṅūnisaŋmawaŋprajā,ᵒabhiśekaśrihajidal̥mtopohuluŋ,ᵒatisayahapkik·wadhanadal̥m·,byaktahyaŋmanasijaṅawatara,wawumuṅpuŋja
jakanya,duruŋhaṅalaprabi.kunaŋkaŋsinaṅguḥbhujaṅgā,tanwaneḥpwasirasaŋsanakpitu,sirampuktek·,mpukanaṇdha,mpuwirajñāna,mpuwitadhaŕmma,mpuragaruṇṭiŋ,mpuprateka,mpudaṅka
hiniriŋdehanaksiṣyanirakabeḥ,padhahinaturanmamuja,boktaniŋkaŕyya,ṅawitsakiŋśaśiḥ,ka,7,mbhutayajñā,ṅa.pratekaniŋwidhiwedhana,catuŕmuka,ṅa.saŕwwapraṇi.riŋpūŕwwā [ 62 ][61 61B]
61
ᵒitikputiḥjambul·,hinolaḥwinaṅunurip·.denagnĕp·duluranaśucihasoroḥ,ᵒitikputiḥjambul·mwaŋsahādandanan·,katipatkelanan·,tuluŋhurip·,muṅgaḥriŋsaṅgaḥcukcuk·
tgĕpiŋsaŕwwapraṇi.mwaḥmar̥p·maṅidhul·,hasubaŋbuṅkĕm·,sr̥ĕgĕpiŋwidhiwedhanā,śucihasoroḥ,sahādaṇdhanan·,tipatkelanan·,tuluṅurip·,muṅguḥriŋsaṅgaḥcukcuk·,sr̥ĕgĕpiŋsaŕwwapraṇi
sajĕŋmĕntaḥratĕŋ,brassokan·,haŕthā,250,lawesatukĕl·,hantigā,1,dhakṣiṇa,1,majinaḥ,700,klabaŋmahikuḥ,sujaŋ,sgabaŋ,sr̥ĕgĕpiŋtadhahan·.mwaḥmar̥pmaṅulwan·,ha-
ṅsāhiṅolaḥwinaṅanhurip·,kramanyasamakadirumuhan·.mwaḥmar̥pmaṅaloŕ,kucitbutwan·hiṅolaḥwinaṅunhurip·,śucihasoroḥ,lwiŕkramanyatanwaneḥkayahinuca
[62 62A]
pwawu.muwaḥriŋtṅaḥsatahamañcawaŕṇnā,hiṅolaḥwinaṅunhurip·śucihasoroḥsr̥ĕgĕpiŋsaŕwwapraṇi,kayarumuhan·,maguliŋpabaṅkit·.widhiwedhanariŋpaṅguṅan·,śucihasoroḥ,pnĕkaguŋ,guru
pidukā,sasayutprayaścitā,sasayutsuddhāmalā,sasayut·paṅambeyan·,sasayutpabr̥ĕṣihan·,sasayutbyakawon·,sasayut·pañapuḥlarā.sasayut·diŕdhgayuṣā,sasayutpañca
bhūmi.kunaŋriŋsaṅgaŕtawaŋ,śucipiṅit:hasoroḥ,dhakṣiṇahaguŋ,riŋsaŋhaṅrajĕṅin·,ᵒaŕtha,45000,madhya,16000,ᵒuttamapinaliḥpaliḥ.0.śaśiḥ,8,mañcabalikramā,ṅa.ᵒikaŋwi-
dhiwedhana,mwaŋtadahanyakambiŋ,hasubaŋbuṅkĕm·,kucitbutwan·,haṅsā,ᵒitik·blaŋkaluŋ,satahamañcawaŕṇna,hiṅolaḥsowaŋsowaŋ,winaṅunhurip·,duluranaśucipadhamaso [ 63 ][62 62B]
52
roḥ,ᵒiwaknyaᵒitik·putiḥjambul·,riŋpaṅguṅanśucipawitrā,saduluranpnĕkāguŋ,gurupidukā,gurupañnĕŋ,sasayutdiŕghgāyuṣa,sasayutpabr̥ĕṣihan·,sasayutsuddhāmala,sasayutbyaka
la,sasayutsapuḥlarā,riŋsoŕguliŋpabaṅkit·,mwaŋhutuḥ,gayaḥ,mwaŋhiwak·bawi,makababali,lwiŕnya,kakuwuŋ,guntiŋ,l̥tlĕt·,l̥mbat·,hasĕm·,jataḥgde,pusut·,ᵒañcak·,biṅin·,
ᵒambulu,sūŕyyacaṇdhrā,nagasari,suddhāmala,gdhoŋsimpĕn·,gdoŋsari,kacu,jajariṅan·,bhāŋsuśalā,sr̥ĕgĕpsahāduluŕwidhiwedhanā,tkeŋdhakṣiṇanyā,maṅkakramanyeŋṅūni,yantatwruḥ
wnaŋtunasaŋriŋsaŋbrāhmaṇa,didyatankuraŋlintaŋ.0.prāptaśaśika,9,hañyabrāhmā,ṅa.pĕpĕksakalwiraniŋpraṇi,hiwak·kbohiṅolaḥwinaṅunurip·,wr̥ĕsabhā,wdus·,hasu
[63 63A]
baŋbuṅkĕm·,brakawot·,ᵒir̥ṅan·,kucitbutwan·,mr̥ĕghgapati,haṅśu,ᵒitik·wlaŋkaluŋ,satamañcawaŕṇna,maduluŕwidhiwedhana,kaŋsowaŋsowaŋ,śuciṅawāpadhamasoroḥ,puputiŋwedha
napraṇi,mwaŋgayaḥhaguŋ,mapriŋ,sahasaṅgaḥtutwan·,riŋgnaḥpriṅeśucihasoroḥ,ᵒiwaknyaᵒitikir̥ŋ,tgĕpiŋwedhanariŋgayaḥ,mwaḥwedhanariŋpaṅguṅanāguŋ,catūŕsr̥ĕgĕp·,dulurinbantĕn·
catuŕsalwiŕnya,riŋsaṅgaŕtawaŋśucipṭak·,puputsaŕwwagalahan·,mĕntaḥratĕŋ,mwaŋdhakṣiṇaniṣṭamadhyamottama.mwaḥkaŕyyanurunaŋbhaṭārakabeḥ,widhiwidhanasaŕwwapawitrā,lwiŕnyaśuci
hasoroḥ,kaŋsowaŋsowaŋ,riŋpaliṅgiḥbhaṭāra,sahadulurin·widhiwedhanāsr̥ĕgĕptanwĕnaŋkuraŋkramaniŋwedhanā,riŋsoŕwedhanasaparikramaniŋṅĕntĕgliṅgiḥ.riŋpaṅguṅan·, [ 64 ][63 63B]
63
catūŕ,pratyekanyakadiṅūni,pinratiṣṭaholiḥbrāhmaṇa.prāptatil̥miŋkadaśā,ṅaturaŋpahodhalanṅatĕmwaŋ,maṅkanapidaŕtthanyariŋṅūni.gumantiwuspuput·punaŋkaŕyya,tanliṅĕn·punaŋpa
susuguḥriŋsaŋtamwi,ᵒapanyatankuraŋriŋpaṅan·mwaŋkenum·,dawayankataṭākna,kapwahumantukasaŋtamwi,kaŋsowaŋsowaŋ.lawankunaŋkaŕyya,3,śaśiḥ,sakiŋka,7,rawuḥ,10,nahanikaŋ-
caritā.0.piraŋwaŕṣālaminyataŋbhujaṅgabali,ṅūniweḥsirasāmpunpadhawuwus·wr̥ĕddhāpwasirakabeḥ,sirampujayamahir̥ŋ,mpupanarajon·,mputaruñan·,katkeŋsaŋmpuhana
ksiṣyanirakabeḥ,wus·sāmpungĕnĕp·,3,turuṇan·,padhawibhuktipwasirakabeḥ,tanhananinucapmuwaḥ.kaṭāknāmaṅkesaŋkaritiniṅgal·,kunaŋsaŋtaruñan·hanaksaŋba
[64 64A]
dhĕŋ,hiṅalap·saŋwr̥ĕkṣaᵒir̥ŋ,ṅaran·nihayurekā.lyanmuwaḥhanak·saŋkayuᵒir̥ŋ,ṅaransaŋtogog:hir̥ŋ,ṅalap:hanakirasaŋpanarajon·,harannirojani.waneḥsaŋpanarajon·suta
nyahiṅaransaŋpanarajaŋ,ṅalap·sirānaksaŋtaruñanmakaṅaran·niñĕl̥m·,lawanmuwaḥhanak·saŋtaruñandimadhe,ṅaransaŋtwĕdhir̥ŋ,hiṅalapsutanesaŋkayupanarajon·kaṅirana
n·niñar̥m·,mamadhuriŋhokanesaŋkayuhir̥ŋ,kaṅiṅarannikayucmĕŋ.waneḥsaŋdharakaḥkawkadesaŋkayuᵒir̥ŋ,haṅalappwahumaḥ,kaṅiṅaranan·nihayuᵒir̥ŋ,waneḥhanak·saŋtaru
ñan·,haran·saŋbadhĕṅan·hiṅalap·holiḥsaŋᵒir̥ŋ,prasamapwasirapadhawr̥ĕddhisantana,manakgumanak·,maputu,mabuyut·macaṅgaḥmawareŋ,maklĕpĕk·,maliḥmahijĕṅan·. [ 65 ][64 64B]
64
tucapamwaḥsaŋkinucapwawu,ᵒatisayāpadhabhaktinyahakawitan·,ṅūniweḥriŋkahyaṅan·,haṅeliṅanahaṅaturakĕn·walinbhaṭāraṅatĕmwaŋ,mwaŋrisaŋkawitan·,hanapawaraḥhira,riŋpratisantana
santanā,lwiŕnyanoranawaneḥ,kayapiwkas·saŋkawitan·ṅūni,didyanpadhatanlupā,riŋtitigagadhuhan·,mahayukahyaṅan·,hastitiriŋkawitan·,wkas·yansāmpun·padhamadoḥ
dohaṅĕnaḥ,didinyapadhahumeṅĕtaknā,tinamikayaŋkawkas·,yansiralali,tanwruḥmakawitan·knāśodhanirasaṅhyaŋtripuruṣa,makaṅūnisaŋwus·l̥pas·,maṅkanakatatwa-
nya.0.tlas·.0.punikisasuratan·wayanpasĕk·sakiŋgyañaŕ,ṅhiŋhampura,hinanipunpunikiwitsakiŋdeśasoṅan·.katurekṣahantuk·,hiktut·su
[65 65A]
[empty] [ 66 ][65 65B]
65
wijā.0.mwaḥtinulaŕhumuṅguḥriŋlontaŕᵒikidesaŋhapanlaḥhiwayahangĕtasmagnaḥriŋhu-taḥmenak·kidhuliŋpasaŕ,pradeśātiṣṭā,kacamatanhabaŋhamlānāgara,tinudhuḥriŋhidahide
wāgdhecatra,kapalaskolaḥdasaŕpadhaŋkĕŕtthā,sakiŋjrokaṅinan·sidhmĕn·,maṅkejumnĕ-kaliṅgiḥriŋhamlāpūra.puputsinuratkāla,jinaiśwara,juluŋrūm·,titi,taŋ,piŋ,4,śaśiḥknĕm·,
raḥ,8,śūṇnyaśiŕṣā,ᵒiśakyaṃ,bhaśugaṇadewatacaṇdhra,waŕṣaniŋbhūmi.ṅhiŋkṣamaknāsa-sariṅakṣara,baṇdhyaŋkweḥkawnaŋmwaḥgumantyaŋ.0.0//