Gaguritan Dang Hyang Nirartha

Deskripsi uah

Bahasa Indonesia uah

Gaguritan Dang Hyang Nirartha menceritakan tentang perjalanan Dang Hyang Nirartha. Ketika Dang Hyang Nirartha tiba di pulau Bali, beliau banyak membangun pura yang hingga kini tetap digunakan sebagai tempat persembahyangan, seperti Pura Rambut Siwi. Selain itu, beliau juga bertemu dengan raja Bali ketika raja berada di Padang Bai untuk memancing ikan. Raja tidak mendapatkan ikan sama sekali. Kemudian Dang Hyang Nirartha menggunakan kesaktiannya sehingga ikan-ikan pada muncul ke permukaan. Selain itu, diceritakan juga ketika Dang Hyang Nirartha menggunakan ajian Aswasiksa ketika melewati banjir di Tukad Unda.

Bahasa Inggris uah

Naskah uah

[ 1 ]GAGURITAN DH NIRARTHA
Pj. 30 cm. Lb. 3,5 cm. Jl.25
Asal. Kecicang, Karangasem
[1 1A] [ 2 ][1 1B]
1
//0//dhūŕmmaṅalahaṅgentityaŋpaṅakṣama,riŋhidāsaŋmāṅgawidhi,samilaluhuŕtityaŋ,ndawĕg:haguŋpaṅampurā,maṅdata
ttulaḥpamidhi,kniᵒupadrawa,hantuktityaŋpaṅkaḥṅawi.dumadakmaṅdākasidankarahaywan·,sweccābhaṭārasami
,ṅaliṅganintityaŋ,riŋbukpadhapralaṅgya,makāŕddhipaṅeliṅeliŋ,rawaḥkawkas·,sapr̥ĕtisantanahuniŋ.ha
ntuktityaŋmaṅkinmaṅuṅgahaŋ,sapūrādaŕmmasami,sapakāŕddhinhidā,hidābhaṭāradwijendra,kaliḥputr̥ĕputusami,
[2 2A]
rawuhiŋkompyaŋ,saṅwaṅunpūrāriŋbali.dukriŋdinaśulrapon· paṅloŋpiŋrwa,kajĕŋᵒurukuŋkurantil·,śaśihephalguṇna
,syaṇaṅsit·nĕmdhaśālima,ᵒiśakanjagatemaṅkin·,sakiŋpisaratpisan·,ṅulataŋriŋlalintiḥ.ṅawitsakiŋ
rawuḥbhaṭāradwijendra,saputr̥ĕṣamimaṅiriŋ,sakiŋwilatikta,tdhunriŋjambraṇā,riŋpūrātampĕkpasisi,ka
turanmuṣpā,tanhaŕṣakapr̥ĕgili.rarisbhaṭāramintonaŋhajñanā,hanuliṅaliṅgihin·,kayunpacaŋmuṣpa [ 3 ][2 2B]
2
,wawudasṅagĕmhaṣṭā,wasturubuḥpal̥ṅkĕtik·,puranebalbal·,kādipr̥ĕlayasami.cṅobkagyat·woŋdeśanemraṣa
hiwaŕ,hanulimatuŕbakti,nunaspaṅampura,maṅdamaliḥkadikunā,bhaṭārasweccandagiṅin·,hasakṣaṇatulak·,pū
ranekadirihin·.rarishidābhaṭāraśaktidwijendra,ṅawaṅunpuramaliḥ,hidādadosliṅgā,maṅdasapratisanta
na,mañuŋsuŋṅaturaŋbakti,riŋkapurañcak·,trusmanamikatami.muṅgwiŋkocappujawalinehirika,riŋdina
[3 3A]
buddhāmanis·,warāmdhaṅsya,sduk·bhaṭāramamaŕggā,poliḥlipyariŋpamāŕggi,wentĕnwandara,rarisṅaturaŋpamāŕggi.
wentĕnputranhidābhaṭāradwijendra,maparab·dyaḥmlantiŋ,rariskapraliṇa,rawuhiŋdeśapunika,hidāmli
ṅgariŋpolaki,pūŕṇnamaniŋkapat·,katuranpujawali.maliḥwentĕnpurāpasimpaṅanhidā,bhaṭārariŋpo
laki,riŋpurāpañiwyan·,riŋhalasbabloñoḥkocap·,wawĕṅkan·jagat·leŕbukit·,muṅgwiŋpa [ 4 ][3 3B]
3
tiŕthayan·,buddhāmanistuluŋwaṅi.kacaritahidābhaṭāradwijendra,rawuḥriŋrambutsiwi,tal̥ŕkamaṅgĕhaŋ,hidāhiccāpr̥ĕ
cihna,kasuṅsuŋrawuḥmaṅkin·,romasalayā,hinucaprambutsiwi.tĕtĕp·dinanpatiŕttayanehiriki,manuju
buddhāmanis·,ᵒukunñapraŋbakat·,hidābhaṭāradwijendra,ṅaŕddhipūrāmr̥ĕtthaśari,pañuŋsuṅansawaḥ,ᵒaṅgarā
[4 4A]
kliwon·praŋbakat·,kahaturanpūjawali,hiskāsubak·,maṅamoṅinrawuḥmaṅkin·.maliḥriŋhalaspr̥ĕpat:haguŋpunika,
bhaṭārahidāmakāŕddhi,tlagapasiraman·,laṅākasunyatan·,tiŕttaneniŕmmalaśūci,kataḥsaŕwwaskāŕ,tantunāndhiŋ
mihik·.maṅkinhucapaŋpūrapanataranmas·,pakāŕddhin·bhaṭāraśakti,kaliḥriŋpūrataman·,mawinansampunkopjaḥ,ka
kulratĕŋmaliḥᵒurip·,pcakluṅsuran·,hidābhaṭāraśakti.maṅdapoliḥputrasapratisantana,ṅaluṅsuŕsa∅r̥ŋ [ 5 ][4 4B]
4
sami,kakuleriŋtaman·,riŋwawĕṅkanjagat· gyaŕñaŕ,patiŕtthanesakiŋrihin·,tumpĕkuniṅan·,deśahmāsmaṅamoṅin·.sā
mpunkaswes∅n·hidābhaṭārariŋhmas·,ᵒaŕyyadawuḥṅaturin·,sakiŋpakayunan·,dal̥m·swecchāpurā,sandiriheŋ
jagatbali,śrīkr̥ĕṣṇanātha,watureṅgoŋbhūpati.hantuk·sampundal̥mmaṅatūraŋsūrāt·,luṅhārawuḥkajawi,riŋdhaṅhya
ṅaṅśoka,duhuŕbhaśmaṅkara,raris·suratemawali,kabawoslintaŋ,widagdhabhaṭāraśakti.punikahawinandal̥mta
[5 5A]
nhampĕtan·,maṅaṅgencuddhāmani,patiŕthaniŋjagat·,hidābhaṭāratantulak·,putranekatiṅgalsami,kaswecapūrā,maka
sinomaniŋbhūmi.0.sarawuheriŋsweccāpūrā,nadakṣarasuwuŋspi,kocapdal̥mkapadhaŕ,menakṣapuṅgawaṅiriŋ,
sagrahandagiŋpuri,mawinanbhaṭāraṅĕtut·,gustidawuḥtatankasaḥ,hantuk·sāmpunkadikṣahin·,manutkatūŕsadukeriŋ
deśahmas·.sasāmpunrawuḥriŋpadhaŋ,hidādal̥mriŋpasisi,mapakayun·ṅr̥ĕr̥ḥhulam·,sapramenakṣamiṅiriŋ [ 6 ][5 5B]
5
,lacuŕtanmapikoliḥ,hibandegamraṣātpu,sarawuḥhidābhaṭāra,dal̥mpranamyamĕndakin·,rarismatuŕ,hantuklacuŕṅr̥ĕ
r̥ḥhulam·.bhaṭārararisṅandika,maṅdamaliḥṅawawonin·,hibandegadawuhan·,mawinan·ndabdhabaŋmaliḥ,waluyatitaḥ
widdhi,rawuḥhulamemakumpul·,hidādanemaṅawokaŋ,ᵒajñanan·bhaṭāśakti,sāmpunkatūŕ,marāŕyyanriŋpanatara
n·.hidādal̥mmaṅuniṅaŋ,hindikpuranepuniki,wentĕnhibhūthabaligo,mamiroddhāmamanĕsin·,padaṇdhamamūŕṇnā
[6 6A]
jati,knimañidayaŋrawuḥ,bhaṭārasumakutā,maṅdañidayaŋndaŕmmahin·,rawuḥbesuk·,tanwentĕnmamariṇeddhā.hirikararisbha
ṭāra,ṅwaṅunpurāmakaciri,hidāmadĕgmāṅgaliṅgā,maṅdasantananesami,dadosmaṅaturaŋbakti,yadinsaŕmaragawiku,para
haguŋsatriyawaṅśā,tanhinucap:hekajati,rawuḥwuṅkuŕ,kasuŋsuŋhantuk:hideśa.yaniŋdinapatiŕthayan·,buddhāwageklawuhu
gi,maliḥbhaṭāraṅwaṅunaŋ,puraneriŋśolāyukti,liṅgihemaṅdamasandiŋ,riŋpwaṅunbhaṭāradumun·,hidāhĕmpukutura [ 7 ][6 6B]
6
n·,kocapwijiliŋbhasakiḥ,yaniŋtutūŕ,riŋbatumadĕg:hidāmbas·.sakiŋdoḥkantĕnmajajaŕ,puranemakakaliḥ,papaṅunhidābhaṭā
ra,blodanbhaṭāraśakti,wyaktiṅayunyunin·,liṅgiḥsaŋmaṅuwushuwus·,sinar̥ṅanmapawdhal·,deśapadhaŕmaṅamoṅin·,di
nānuju,buddhakliwonwarapahaŋ.pañcayantĕkahucapaŋ,hidādal̥msanemaṅkin·,maṅiriŋhidābhaṭāra,budalṅali
ṅgihinpadati,kahiriŋhantukparahistri,paramenakparahaguŋ,rawuḥriŋruruṅekocap·,jaṅgĕlhidābhaṭā
[7 7A]
rawyakti,raris·blabuŕ,bhaṅawaniŕtoyāhundhā.samikagetmajaṅgĕlan·,dal̥m·bawosaŋmawali,kapoduruŋhidāgantas·
,kocapabhaṭāraśakti,sakṣaṇahidāheliŋ,maṅr̥ĕgĕp·yogghāriŋkayun·,paṅr̥ĕp:hĕmbahiŋtoyā,manirahisĕŋnema
ṅkin·,rarishidā,bhaṭāramniŋhajñanā.hajahanrarismatulak·,gĕntuhetkamabadiŋ,kantĕnmĕmbaḥṅaduluwaŋ,māwina
nsaliŋlaṅkuṅin·,hidādanesar̥ŋsami,ṅalintaŋtukadmakuwug·,haṅobdal̥mmaminhaŋ,lanaŋhistrimujimuji,ra [ 8 ][7 7B]
7
wuḥbesuk·,raruŋpadatihinucap·.rawuheriŋsweccapurā,tanucapansāmpun·wṅi,bhaṭārariŋpakul̥man·,mañambramā
sāmpunpaṣṭi,pūŕṇnamatil̥mhanmari,hidādal̥m·ṅastupuṅku,makānetatankasaḥ,gustidawuḥrawuḥtaṅkil·,lintaŋcucu
d·,nunasaŋwarāᵒuttamā.hanaktwimulawidaddhā,pawaraḥbhaṭārasami,kaᵒuṅgwaŋriŋkakawyan·,ᵒukiŕpadhal̥ganjati,
kocapwĕkasiŋpiṅit·,pupuḥsumaguṇal̥ṅut·,caritahidābhaṭāra,ṅrawuhaŋputranesami,knikumpul·,mali
[8 8A]
ṅgiḥriŋsweccāpūrā.kaswenriŋgriyākamasan·,paraputr̥ĕsamiṅiriŋ,rarisṅawaṅunaŋsetr̥ĕ,nuntundal̥meriŋjawi,katkātkoŋmaṅke,
hinucapriŋgaṇdhamayu,pañuṅsuṅansaŋbrahmāna,santananbhaṭāraśakti,wawurawuḥ,sakiŋjagatwilatiktā.muṅgwiŋdinapatiŕthayan·
,ᵒaṅgarakliwonkuraṇṭil·,maliḥwawonincarita,sadukeriŋgadhiŋwani,hidābhaṭāraśakti,sweccaṅi
cenpaṅawruḥ,riŋhigdhebandeśa,sāmpunhinucapriŋgurit·,sbunbaṅkuŋ,larapanśaktisweccha.ya [ 9 ][8 8B]
8
nkocapbhaṭāraluṅhā,sarawuḥriŋtukadcaṅkiŕ,wentĕnmaṅaturinmuppa,riŋbadugulhulunswi,deniŋmulāsakiŋrihin·,sā
ṅalintaŋkaṅinkawuḥ,samikaturanmuṣpā,bhaṭārarariskawiddhi,tankapatut·,kapinĕḥhantukbhaṭāra.tal̥ŕhi
punmakdhĕhaŋ,bhaṭārahidānagiṅin·,wawumaṅagĕmaŋhaṣṭa,paliṅgihepajuṅkiliŋ,bṅoŋgawok:hipakmit·,bha
ṭārararismañujuŕ,hipakmitmatuŕñĕmbaḥ,ṅatūrinmaṅdamawali,knihatut·,pūranesakādikunā.bhaṭā
[9 9A]
rakayunmatulak·,mniŋᵒajñanāsandi,hasakṣaṇajatimulā,ṅandikabhaṭāraśakti,maṅdaṅawaṅunaŋcandi,pacaŋliṅgiḥka
ñciŋgluŋ,knikahaṅgenliṅgā,kasuŋsuŋtamikatami,pūrātugu,hantukṣapr̥ĕtisantana.muṅgwiŋdinanpatiŕthayan·,kama
ṅgĕhaŋrawuḥmaṅkin·,ᵒaṅgarakliwonmadaṅsya,sakotagyañaŕsami,sagr̥ĕhandagiŋpūri,sakiŋjawikotara
wuḥ,wantaḥsadyamuṣpā,wentĕnmanawuŕpunagi,dadikumpul·,makādihidābrahmāṇa.kaliḥsaduk:hi [ 10 ][9 9B]
9
dāluṅhā,kaśelaparaŋnerihin·,maṅkinkahucapaŋsasak·,sabaṅsasasaksubakti,ṅulapkahaṅgenwiddhi,rarisṅicengā
matlu,ᵒuttāmakabawostuṅgal·,hislamkalawankapiŕ,binanhipun·,kewantĕnsewosansilā.rawuḥmaṅkin·we
ntĕncihnā,pūraneriŋśūranadhi,kaᵒucaptiŕthanepatpat·,palukatanemakādi,pabr̥ĕsihantoyactik·,paṅĕntas·
ᵒuttāmanhipun·,sakiŋbhaṭāradwijendra,hawinanrawuhiŋmaṅkin·,dadoskumpul·,kapiŕsasak·ᵒuttāmayaŋ.
[10 10A]
hirikapoliḥmagriyā,wentĕn·tlagaṅapitmaŕggi,sapunikakatuturan·,yanujudinanebcik·,hidādanelanaŋhistri,yadingamasasa
krawuḥ,mambwataŋsamiṅĕnaḥ,sakiŋhatiśūcihniŋ,wastukumpul·,mamisadyañĕmbaḥhyaṅaŋ.yantakocapkataḥpisan·,bhaṭāraṅwa
ṅunpaṅawi,mawaṣṭāśarakusuma,hampiklenmahiśālaṅit·,heweŕᵒuṣaṇābali,makadidaŕmmapitūtuŕ,kaliḥwa
siṣṭaśrayā,daŕmmaputus·śūnyakliŕ,hamgatkuŋ,makādihañaŋnirāŕtha.pamkassadukbhaṭāra,luṅanekadeśa [ 11 ][10 10B]
10
bukit·,wentĕnmaliḥpaṅaripta,wawil̥tan·dmuŋsawit·,ñaritayaŋsakiŋhakṣi,kabcikanpasiŕgunuŋ,ṅalinhaṅintoyasagara,
kewantĕmabaṣākawi,rarisñujuŕ,kawuluwatubhaṭāra.sapunikakatuturan·,paṅawinbhaṭāraśakti,biliḥwe
ntĕnnesewosan·,tanwentĕntityaŋmiragi,naṅhiŋkocapejati,mokṣawariŋhuluwatu,hawinanwentĕnpūra
,kasuŋsuŋrawuhiŋmaṅkin·,jagatbadhuŋ,makādipr̥ĕtisantana.yanliṅgiḥpūrāpunika,riŋgunuŋṅĕñjoŕpasisi,mā
[11 11A]
waṣṭāriŋbukit·hgoŋ,śwaranegumr̥ĕdĕgtarik·,pṅuŋkawuḥklodkaṅin·,cpuŋmandrawaŋmandruwuŋ,yaniŋdināpatiŕthayan·,ᵒaṅgarakali
wontambiŕ,kuwubadhūŋsapr̥ĕmenakṣamimūṣpā.maṅkinwalinincarita,saputrabhaṭāraśakti,bhaṭāraśaktitlagā,neko
capwĕkasiŋśakti,mañidayaŋpr̥ĕmaṅkin·,ṅandĕg·sūŕyyapatutsurup·,kaliḥduduhiwitcanaŋ,māwinanhidāmaṅawi,hendeŕ
cowak·,baṣābaliblabadan·.maliḥhidākahaturan·,hantukdal̥maṅawi,kocap:halishalishijo, [ 12 ][11 11B]
pupuḥñĕñĕŕñuñuŕlindiḥ,paṅaraṅeṅayunyunin·,mawĕwĕḥdal̥mkapilut·,riŋhigustisamantiga,yansawaṅaŋsakṣatrā
tiḥ,sakiŋbaduŋ,walwiyakaṣedampatyaŋ.piniḥluhuŕmakaputr̥ĕ,riŋhidābhaṭāraśakti,bhaṭārakamnuḥhinucap·,lu
ṅhanekakayuputiḥ,ptaŋdiriputr̥ĕṅiriŋ,rarishidāmapawaṅun·,pūrādhaŕmmanehirikā,yaniŋdinanpūjāwali,sa
kiŋsampun·,wraspatimanisiŋpahaŋ.hidābhaṭārakatandanan·,ṅaragakatiṅgalin·,maliṅgiḥriŋgriyākamasan·,
[12 12A]
putranetansaḥmaṅiriŋ,lalimahalit:halit·,maṅdatangriyanesuwuŋ,hantukwentĕnpañuṅsuṅan·,sanepatūtkahĕmpo
nin·,nekawuwus·,ripūrāpusĕḥkamasan·.yaniŋdinātiŕttayan·,wantaḥmaṅgĕḥṅanĕmśaśiḥ,buddhāᵒumanisma
daṅsya,hiṅgiḥcaritayaŋmaliḥ,saduhuŕputranesami,maṅuṅsijagatkamnuḥ,hidābhaṭārakatandan·,ptaŋdiri
putraneṅiriŋ,sanekantun·,ṅaragariŋgriyakamas·.sasukat:hidāhirika,rarishidāmapakāŕddhi, [ 13 ][12 12B]
12
kaᵒucappūrāpamutran·,patiŕttayanṅanĕmśaśiḥ,katĕtĕpaŋrawuḥmaṅkin·,śaniscarakliwonuju,ᵒukunñanekuniṅan·
,saŋbrahmāṇamaṅĕmponin·,sakidumun·,makādirawuḥkawkas·.maliḥwentĕnkaliḥpurā,pusĕḥdal̥mkahĕmpo
nin·,hantuk:hidāsaŋbrahmāṇā,muṅgwiŋdinanpujawali,riŋpusĕḥbuddhāmanis·,mdhaṅsyaᵒukunhipun·,pūjawalidal̥
msetr̥ĕ,rikālawraspatimanis·,nekawuwus·,ᵒukūduṅulanpunika.caritarideśaburwan·,wentĕ
[13 13A]
ngunuŋnpikaṅin·,hirikamulapatapan·,wentĕnpurabukitmaṇik·,bhaṭāramambalmakāŕddhi,bhaṭāraloŕnekasuŋsuŋ,pūja
walinehirika,pūŕṇnamakapatkapūji,sakiŋdumun·,kahĕmponinriŋbrahmāṇa.bhaṭārariŋmanowabhā,putunbhaṭā
raśakti,punikamaṅkinhucapaŋ,paṅriptasaṅharabali,cacaṅkrimanmamdi,ñidayaŋhidāmanurun·,kahuṅgwandhuradaŕśaṇa
,sakiŋsukahĕtkahakṣi,sanedumun·,yuddhaneriŋblaŋtaṅan·.makādihidābhaṭāra,nujurigelgelmanaṅki [ 14 ][13 13B]
13
l·,hantukwentĕntamyujawa,hidādal̥mtapaliṅgiḥ,twansumerūmaṅiriŋ,kawidagdhanekawuwus·,punikaguruwaktra,hantukdal̥
mtapaliṅgiḥ,saneṅwaṅun·,kiduŋtwansumerukocap·.katujuwentĕnkaklĕcan·,hidādal̥mtapaliṅgiḥ,ṅararisna
ṅaninhayam·,ñadyañĕntokaŋkaśaktin·,riŋhidādanesami,ṅĕmbaŕhayamsakiŋbaduŋ,mar̥p:hayamdruwenhidā
,bhaṭāramanwabhāśakti,nekahadu,hantuk:higustisiṅaŕṣā.wastwanñasanekakĕmbaŕ,hantukdal̥mtapasiṅgiḥ
[14 14A]
kantĕn·l̥l̥ḥsāmpunrenoḥ,kabutaŋrambut:hakatiḥ,hayamekasĕhĕtin·,hawinanbaṅaŕmakruyuk·,bhaṭārahidāṅa
ndika,neᵒuttāmahabamahi,tanpatutūŕ,dhyatmikahaṅgonpalalyan·.tancaritansāmpunhusan·,pamuput·
hayamesapiḥ,bhaṭāraśaktimanwabhā,sar̥ŋdal̥mtapaliṅgiḥ,sakiŋduhuŕ,maṅambultanwentĕnhobaḥ.hidādal̥mmanu [ 15 ][14 14B]
14
mpukaŋ,bhaṭārararismaṅambil·,śakasikisakiŋsoŕ,kantĕnpacantel·ṅlantiŋ,hidādal̥mtapaliṅgiḥ,mraṣākasorā
npaṅawruḥ,dal̥mrarismanunasaŋ,ṅandikabhaṭāraśakti,subapuput·,dal̥mñidayaŋmokṣawa.bhaṭāratal̥ŕñidayaŋ,ma
ṅr̥ĕtgĕntuḥpramaṅkin·,kadibhaṭāradwijendra,mawinanhidāmaliṅgiḥ,riŋdeśamanwabhābukit·,mayaṣaswecchārahayu,
pagĕḥṅwaṅunhĕmpĕlan·,katamyaŋrawuḥmaṅkin·,cirigmuḥ,yanmasĕhĕnhiwitejā.hidābhaṭāramanwabhā,kali
[15 15A]
ṅgayaŋrawuḥmaṅkin·,riŋpūrābukitmanwabhā,kataḥmaṅgĕḥwentĕnciri,śiwāpakraṇahanrihin·,rawuhiŋtatkĕnkantun·,maliḥwentĕnka
kayonan·,boyañidayaŋṅwaṣṭanin·,kudaŋturut·,kocapmaṅgenpalukatan·.sakuwubdeśamanwabhā,salwiriŋ
hupawali,sahalahayuniŋkāŕyya,ṅaturaŋbantĕnpajati,manunastiŕtthabr̥ĕsiḥ,palukatansapamuput·,makāditiŕtthapa
ṅĕntas·,jromaṅkukwaṣāṅetaṅin·,deniŋsāmpun·,kicenlontaŕpanugrahan·.bhaṭāraśaktimanwabhā,lintaŋ [ 16 ][15 15B]
15
kahemankapuji,hantuk·bhaṭāratlagā,waluyāputr̥ĕpakāŕddhi,hantuk:hidāsamiśakti,māwinanhidāmakayun·,ñĕntokaŋka
wiśeṣan·,riŋhajidimiṅsiki,saŋkasumbuŋ,hidāhyaṅiŋmaṇik:haṅkran·.deniŋbhaṭāradwijendra,hidāpr̥ĕnaḥmamiṅsi
ki,riŋbhaṭāramaṇik:haṅkran·,bhaṭāramanwabhāśakti,makakyaŋriŋmiṅsiki,nujubhaṭārakagunuŋ,bhaṭāraśakti
tlaga,bhaṭāramanwabhāṅiriŋ,rarispaṅguŋ,riŋhidāhyaŋmaṇik:haṅkran·.bhaṭāraśaktitlaga,manunasaŋriŋ
[16 16A]
hihaji,hantukwentĕnpahoŕtthayan·,ñidayaŋṅwarihaŋgni,hawinansiddhābaṣmi,halasemanadostawuŕ,bhaṭāramaṇi
k:haṅkĕran·,masasumbaŕpurun·mbatin·,yaniŋsāmpun·,wentĕnmabwatbwatan·.saŋkaliḥpurunmañoba,hindayaŋ
rarisaŋmaṅkin·,maṅdatityaŋsahuniṅa,rarishyaŋhaṅkranmawariḥ,tanwentĕnmijil·gni,hawinanmarihetampu,
skālamarupatoyā,maṅdakeñidayaŋbaṣmi,rawuḥbesuk·,mawaṣṭadeśabañucampuḥ.nemaṅkinmaliḥ [ 17 ][16 16B]
16
hucapaŋ,yaniŋpr̥ĕnaḥmamiṅsiki,riŋbhaṭāramanwabhā,bhaṭāratambawuśakti,masamtonsar̥ŋkaliḥ,bhaṭārawasankawuwu
s·,hidātankaparageŋdyaḥ,luṅhākagunuŋmrapi,maṅawaṅun·,paṅawihaṅkulāra.bhaṭāratambawukoca
p·,wiwilanpoliḥmanakti,riŋpurāgowalalawaḥ,mawinantantandiŋtandhiŋ,kaprajñananel̥wiḥ,widagdhasā
kcaptutūŕ,pahiccanbhaṭāridūŕggā,brahmarabwatsaṅupati,nekawaṅun·,kaliḥweddhāriŋsmarā.makā
[17 17A]
dihidābhaṭāra,śaktiṅuraḥbaleŕbukit·,widagdheŋsāŕwwalalandĕp·,tal̥ŕhidāhanaknakti,kicen·śāstrapasupati,
sahāpaduluranpalu,cempeŋyantakocap·,pahicchanhidābhaṭāri,nekasumbuŋ,riŋpūrāguwalalawaḥ,mawi
nanhidāñidayaŋ,nakeninsarūpan·bsi,ṅalimbakaduradeśa,pawaṅunbañjaŕkapuji,watrasahaguṅalit·,ma
ṅgekmitankasuŋsuŋ,kabyaktayaśūṇapaṅan·,sawawĕṅkonjagatbali,yaniŋsāmpun·,makaciritampaktaṅa [ 18 ][17 17B]
17
n·.hidākaṅgensusuhunan·,riŋbhaṭāraṅwaṅuntantri,mayaśariŋpaṅajaran·,rihinsadukemanaṅkil·,kocapbhaṭārama
liṅgiḥ,malalenteŕskaŕgadhūŋ,mahodakmrikraŋraŋṅan·,riŋwantilanemaliṅgiḥ,kadigluŋ,bhaṭārariŋpaṅajaran·
.mapakayunpacaŋtulak·,ṅandikabhaṭāraśakti,hagusbapasubanawaŋ,hidāmakayunmabr̥ĕsiḥ,sajañandaŋsa
ndeyanin·,mahidinibar̥ŋguru,hapaŋdananbwinhampĕtan·,banebapangakdini,solaḥṅaṅguŕ,mababoreḥ
[18 18A]
carabajaŋ.mlaḥpisanjalansiṅgaḥ,dituturumaṅedeṅin·,hirikarariskagriyā,sarawuḥsamimaliṅgiḥ,ṅandikabhaṭāraśa
kti,lawutaŋtatasaŋhagus·,rarisbadĕŋhasigaŕ,wijaṅehasigaŕgadhiŋ,halahayu,bapabiṣāmamalasaŋ.pawaka
nswaŕgganaraka,kraṇabapasubamari,twarakarakĕtanpataka,deniŋhagushanakririḥ,sinahagusmaminĕhin·,ba
ncestakāraniŋlaku,pañjaŋyantahucapaŋ,tanwentĕnlamadanmaliḥ,rarisdurus·,saparikramamadikṣa.bhaṭāraśa [ 19 ][18 18B]
18
ktiriŋhabaḥ,putranbhaṭāraśakti,ṅawaṅunriŋbukitliṅgā,cihnatatkĕnekari,mĕntiktarucalagi,katuturanñawitjuhuk·,yanho
dalanehirika,riŋdinabuddhāᵒumanis·,mdhaṅsya,ṅanĕmśaśiḥkatĕtĕpaŋ.maliḥneriŋpūrahabaḥdanukakaliḥ,ko
captoyanñanesliwaḥ,jatiñaditbenputiḥ,sapunapikagetmĕ∅∅ntik·,marupapantunhapuwun·,hirikabwataŋpi
san·,hantukṣaŋparasuliṅgiḥ,makalaṅun·,misadyamatiŕttayatr̥ĕ.pcak·gnaḥdeśajimbaŕ,pañnĕŋśaṭāraśakti,
[19 19A]
riŋduruŕgunuṅenapak·,laṅaliṅgaḥṅayunhyunin·,sinaḥsamikahakṣi,kalaṅwaniŋpasiŕgunuŋ,muṅgwiŋdinanpatiŕttayan·,ṅamaṣātanwe
ntĕnlĕwiḥ,kocapnuju,pūŕṇnamaśaśiḥkadaśā.nerihinhirikagriyā,pawaṅanbhaṭāraśakti,kantĕnmaṅgĕḥpcak·griya,wawĕṅka
nmrajanekari,bhaṭārahabaḥkapuji,hantukdal̥msanedumun·,ṅaliṅgihinkudabarak·,mawaṣṭahiharak:hapi,ṅigĕlṅigul·
,yantabuhingagamĕlan·.yawiniŋbhaṭārahabaḥ,yaniŋpacaŋṅaliṅgihin·,doḥparasiddhamasolaḥ,picandal̥mtapali [ 20 ][19 19B]
19
ṅgiḥ,madĕgriŋpasurwanjati,kabalikudanekatūŕ,ridal̥mdhimādya,hawinandal̥mṅaturin·,maṅdamuṅguḥ,bhaṭārariŋbajiŕdeśā.ma
kadihidāmanitaḥ,salamihideśabajiŕ,rariśidāṅwaṅunpurā,wentĕncirirawuḥmaṅkin·,pañaŋcaṅankudakari,juwĕ
tmagowokṅaliwuŕ,pūjāwalinehirika,nujūwraspatiᵒumanis·,keṅinhipun·,rikālamanisgaluṅan·.mĕpĕksa
patutgriyā,pasiramanrawuḥmaṅkin·,tihisanñanematantan·,watĕŕledĕŋhantuk·bsi,punikamaṅĕcokin·,
[20 20B]
sakuwubkotakaluṅkuŋ,mawinansiddhāmuraḥ,sakṣatmr̥ĕtthasakiŋbaji,keṅinkasub·,mawitpasiramanhidā.makādisiddhihajñanā,
bhaṭārahinucap·śakti,saduketibasapatṭā,riŋhimomopaṅkaḥdr̥ĕṅgi,gustibatulepaŋjuti,paṅriṣṭawiroṣāṅbug·
,patapaneriŋmanwabhā,rahinhidāhalit:halit·,nujusamun·,bhaṭārakasiṅhāraja.bhaṭāraśaktibajaṅan·,sampunma
liṅgiḥriŋbaṅli,kaliḥhidāṅwaṅunpurā,hinucapriŋpūrābukit·,kaliṅgayaŋcuddhamaṇi,bhaṭārasaŋwawurawuḥ [ 21 ][20 20B]
20
,bhaṭāharaśaktimanwabhā,hidābhaṭāramlantiŋ,tigaŋluṅguḥ,masar̥ṅanpatiŕttayan·.yaniŋdinanpatiŕttayan·,wraspatipahiŋkura
ntil·,hawinanhidābrahmāṇa,parahaguṅeriŋbaṅli,mañuṅsuŋsar̥ŋsami,sakiŋjagakuttharawuḥ,sahananiŋbrahmāṇa,maṅwa
poliḥmanaṅkil·,hantukumpul·,paliṅgiḥhidābhaṭāra.wentĕnmaliḥhinucap·,karikapĕŕnaḥmiṅsiki,hantukbhaṭāra
bajaṅan·,putranbhaṭārariŋpeliŋ,hidāsaŋṅwaṅunkeŕtti,kahucapsakatongunuŋ,hawinankumaṅgĕhaŋ,bhaṭārasa
[21 21A]
katonmaṅkin·,saŋkasumbuŋ,mapikatkekeŕsatata.hidāpoliḥndewaśrayā,manaktiriŋdal̥mpuri,wantaḥmisadyanunasaŋ,pakaha
dmaraniŋpakṣi,kekeresanecliḥ,bhaṭāralugrapituduḥ,maliḥkahicenpanawaŕ,salwiriŋhupasmandi,siddharawuḥ,sajawiniŋ
hulagaluga.rarishidāṅwaṅunpūrā,riŋsakatonrawuḥmaṅkin·,kakuhubjagatsiṅaŕṣā,rikālaniŋpūjawali,sakiŋjaṇa
kuthanaṅkil·,misadyanunasrahayu,muṅgwiŋdinanpatiŕtthayan·,wantaḥmaṅgĕḥrawuḥmaṅkin·,sakiŋsāmpun·,rikālapūŕṇna [ 22 ][21 21B]
21
makapat·.bhaṭāratlagatawaŋ,hidāpr̥ĕnaḥmamiṅkaliḥ,riŋbhaṭāradisakaton·,maputr̥ĕbhaṭāragusti,hidārarismapakāŕddhi,mawinanmaṅki
nkasuŋsuŋ,riŋpūrābatulepaŋ,tansawos·bhaṭāraśakti,wawurawuḥ,wantaḥhidākaliṅgayaŋ.yanliṅgiḥpūrapunika,riŋkamasantampĕ
kaṅin·,sawĕwĕṅkan·sweccāpūrā,sasĕntanāmaṅamoṅin·,ṅanĕmśaśiḥpūjawali,riŋbuddhawalekulawu,wentĕnsakiŋsawo
sdeśa,misadyanawuŕpunagi,knisāmpun·,pacaŋṅantoskawalunan·.0.smarandhanapuniki,haṅgentityaŋmañi
[22 22A]
nahaŋ,patiŕthayansapūrapūrā,sakādisampunhinucap·,maṅdariṅkĕshantuktityaŋ,knisāmpunkasalisut·,hantuk:hidāsaŋmyaŕṣā,yanmu
ṅgwiŋpuranesami,kaliḥlikūŕpūrādaŕmma,nekakaliḥdal̥msetr̥ĕ,hidāsaŋbrahmāṇaśiwwa,ṅĕmponinrawuḥkawkas·,we
ntĕnhiwoŋdeśāturut·,mākadihamoṅansubuk·.bwat:haṅgenpawtuheliŋ,dināpatutematuran·,ṅayĕŋyantanka
cuntaka,makādisaŋmañidayaŋ,ṅĕnaḥmaṅaturaŋsĕmbaḥ,mawinanmaliḥmawantun·,makādiriŋsoŕhiducap·.ṅawitpūra [ 23 ][22 22B]
22
rambutsiwi,riŋbuddhamanispraŋbakat·,hirikadinapatiŕthan·,makādiriŋkapurañcak·,buddhamanis·mdhaṅsya,riŋpūrapolaki
nuju,pūŕṇnamakapatpunika.wantaḥtĕtĕpṅanĕmśaśiḥ,rikalatumpĕkuniṅan·,walineriŋpūrahmās·,makādiriŋpūratama
n·,yanriŋpuramanwabhā,patiŕthayansakiŋsāmpun·,ᵒaṅgaŕkasiḥmdhaṅsya.riŋdinawraspatipahiŋ,ᵒukukurantilhaṅucap·,
patiŕtthayaneriŋpūrā,bukitliṅgāyantakocap·,maliḥriŋpūrapadhaŋ,riŋbuddhawagekulawu,ṅanĕmśaśiḥkatĕ
[23 23A]
tĕpaŋ.pūraneriŋśelayukti,makakāliḥpal̥bahan·,riŋdinābuddhākliwon·,manmonin·ᵒukupahaŋ,patiŕtthayanehirika,
makādiriŋgaṇdhamayu,dal̥msetr̥ĕsaŋbrahmāṇa.ᵒaṅgarakliwonkurantil·,patiŕthayanehirikā,yanriŋpūrabukit:ha
baḥ,kocapdinanpawĕdalan·,maṅgĕḥpūŕṇnamakadaśa,sapunikasakiŋdumun·,katamihantuk:hideśa.samaliḥriŋrūpaba
jiŕ,hantukdinanpatiŕthayan·,wraspatimanisgaluṅan·,maliḥriŋpusĕḥkamasan·,riŋbuddhāmanis·mdhaṅsya,riŋbuki [ 24 ][23 23B]
23
tliṅganesāmpun·,patiŕthantal̥ŕhirika.riŋᵒaṅgarakliwomtambiŕpujawalinehinucap·,riŋliṅgiḥbhaṭāramukṣaḥ,riŋgunuŋṅĕ
ñjoŕsagarā,ñandaŋlaṅhākaśūnyatan·,hinucapriŋhuluwatu,tūŕmapr̥ĕthitikakawyan·.buddhāmanisjuluŋwaṅi,pa
tatoyanriŋpañiwyan·,riŋbabloñoḥpasimpaṅan·,kataḥkocappasimpaṅan·,duruŋtityaŋsahuniṅā,ha
ntuktanwentĕnhumaṅguḥ,lalintiḥbabadbañcaṅaḥ.riŋpurāsakatonmaliḥ,wawĕṅkanjagatsiṅaŕṣā,pūjawaline
[24 24A]
hirika,riŋpūŕṇnamaśaśiḥkaphat·,punikakamaṅgĕhaŋ,wyaktimarupaṅatahun·,kasuŋsuŋhantuksantana.riŋpurākayuputiḥ,m∅mu
ṅgwiŋdinanpatiŕthayan·,wraspatimanisiŋpahaŋ,maliḥriŋpurāpamutran·,pawdhaltumpĕkuniṅan·,liṅgiḥpurāriŋkamnuḥ
,riŋwawĕṅkanjagatgyañaŕ.hirikamaliḥkakaliḥ,pwaṅan·bhaṭārakatandan·,pūradal̥mhulunsetr̥ĕ,wraspatimanisdu
ṅulan·,patatoyanehirika,makādipusĕḥkamnuḥ,riŋbuddhāmanis·mdhaṅsya.riŋpūrabukitmaṇik·,bhaṭā [ 25 ][24 24B]
24
raloŕkaliṅgayaŋ,yaniŋdinanpatiŕthayan·,rikālapūŕṇnamakapat·,mañiwyansaŋbrahmāṇa,hasiŋkenakṣamirawuḥ,misadya
ṅaturaŋsĕmbaḥ.maliḥpurāsuradadhi,riŋwawĕṅkanjagatsasasak·,hidābhaṭāradwijendra,mahaṅgaliṅgāhirika,tanwe
ntĕnpatiŕthayan·,yansāmpundinarahayu,kapiŕsasakñĕmbaḥhyaṅaŋ.riŋramr̥ĕtthasari,maṅgĕḥdinanpatiŕtthayan·,ᵒaṅga
rakliwonpraŋbakat·,kasuŋsuŋriŋskāsubak·,riŋsakuwub·jambarana,hidādanesamirawuḥ,rikālaniŋpa
[25 25A]
tiŕthayan·.wawaṅunbhaṭāragusti,puraneriŋbatulepaŋ,sakuwubdeśakamasan·,tanlyan·bhaṭāradwijendra,hidāwantaḥkali
ṅgayaŋ,riŋbuddhāwagekulawu,ṅanĕm·śaśiḥpatiŕthayan·.pamuput:hasapuniki,hantuktityaŋkapisarat·,riŋpadaṇdhā
ktut:hoka,hidāsaŋmadĕglid·kr̥ĕtha,shibañconehinucap·,riŋsmarapūrākluŋkuŋ,hantuksaŋsinwamiŋjagat·.
sinom·=punikihawinantityaŋ,hidābagustidhadhalid·,pcakpaṅkatsĕhibañco,ṅulataŋkcaperihin·,riŋba [ 26 ][25 25B]
25
bad·mwaḥlalintiḥ,ṅiboyātĕtĕpkapaṅguḥ,kataḥsakiŋkatuturan·,hantuktityaŋtunasami,kiraŋlaṅkuŋ,mamaṅguḥsatwanekuna.
maṅdaledaŋswecchāhajaḥ,hantuk:hidādanesami,yanwentĕnkabawoshiwaŋ,rarisaŋhuwaḥhuwuhin·,tityaŋtantoto
smaṅawi,ṅulataŋtkanaru∅wuŋ,ndhurandhuranuraḥnuraḥ,twaḥtwimapimapi,tanpaṅituŋ,ṅituṅaŋtutūriŋpara.0.
||0||puputsinurat·riŋrahina,śa,wa,warātambiŕ,tithi,paŋ,piŋ,6,śaśiḥ,ka,7,raḥ,0,tĕṅgĕ
[26 26A]
k·,2,ᵒiśaka,1920,wāŕṣaniṅloka.kasūrāt:hantuk·hiddhābagusmadhejlaṇṭik·,riŋgriyākacicaŋkara
ṅhāsĕm·,hamlapūrā=bali//0// [ 27 ]Kaca:Bali-lontar-gaguritan-dang-hyang-nirartha-450ppi.pdf/27