Suksmaning Punggung Tiwas

Deskripsi uah

Bahasa Indonesia uah

Bahasa Inggris uah

Naskah uah

[ 1 ][PERPUSTAKAAN KTR.DOKBUD BALI PROP.BALI
U/V/17/DOKBUD
SUKSMANING PUNGGUNG TIWAS
Panjang : 25 cm. Lebar : 3,5 Cm
Jumlah lembar : 10 lembar. K.39
Asal : Geriya Pendhem, Karangasem.]
[1 1A]
Panjang : 25 Cm. Lebar : 3,5 Cm.
Jumlah lembar : 10 lembar.
Asal : Geriya Pendhem, Karangasem. [ 2 ][1 1B]
1
||0||ᵒitikasūkṣmaniŋpuṅguŋtiwas·,ṅa,kawruhaknadeni-rāsaŋsahyunhaṅuṣadanin·,ᵒapatalwiŕnya,ᵒanadakṣara,huṅgwani
rariŋbwanālit·,kadihikirupanira,sam̐,bam̐,tam̐,ᵒam̐,ᵒim̐,-nam̐,mam̐,śim̐,wam̐,yam̐.yanbiŋśarīra,hikihuṅgwanira,hikihuṅgwanira,sam̐,riŋpupasuḥ,ṅga
śwarahyaŋnya.nam̐,riŋpaparumisorahyaŋnya,dadurupanya.-bam̐,riŋhati,brahmahyaŋnya,baŋrupanya.mam̐,riŋhusus·,rudr̥ĕhyaŋnya,
jiṅgārupanya.tam̐,riŋhuṅsilam·,mahādewahyaŋnya,pi-tarupanya.śi,riŋlimpa,saṅkarahyaŋnya,wilisrupanya.ᵒam̐,raŋᵒa
[2 2A]
mpru,wiṣṇuhyaŋnya,ᵒir̥ŋrupanya.wam̐,riŋᵒinĕban·,sambhuhyaŋnya,birurupanya.ᵒim̐,riŋhati,śiwāhyaŋnya,mañkawāŕṇnarupanya.yam̐
,riŋtumpukiŋṅati,guruhyaŋnya,ñkawāŕghnarupanya.riṅkĕsaknāsaṅhyaŋdasakṣarā,dadyaŋpañcakṣarā,lwiŕnyahiki,tuṅakagalaŋriŋ-
ᵒidhĕp·,wam̐,maliḥmariŋ,ᵒam̐,ᵒinĕbmuliḥmariŋhampru.śi,muliḥmariŋtam̐,limpāmuliḥmariŋhuṅsilan·.mam̐,mamuliḥmariŋ,-
bam̐,hususmuliḥmariŋhati.nam̐,muliḥmariŋ,sam̐,paparumuliḥmariŋpupusuḥ,ᵒim̐,mulimariŋ,yam̐,buṅkahiŋṅati,muliḥmariŕma- [ 3 ][2 2B]
2
nyaniŋhati,yamandadipañcakṣarā,kayekirupaniŋpa-ñcakṣarā,sam̐,bam̐,tam̐,ᵒam̐,ᵒim̐.lwiŕnyamagnaḥriŋraga,sam̐,riŋpupu-
suḥ,ᵒiśwaradewanya,ptakwaŕṇnanya.bam̐,brahmadewanya,baŋ,rupanya.tam̐,riŋhuṅsalan·,mahādewadewanya,pitā
rupanya.ᵒam̐,riŋñali,wiṣṇudewanya,ᵒir̥ŋrupanya.ᵒim̐,riŋbuṅkahaŋṅati,śiwādewanya,mañcawaŕṇnarupanya||maliḥri
ṅkĕsaknā,saṅhyaŋpañcakṣarā,dadyaŋtriyakṣarā,lwiŕnyati,sam̐,suliḥmariŋ,bam̐,pupusuḥmuliḥmariŋṅati,dadi,ᵒam̐,
[3 3A]
garagābrahmā,ṅa,gnisakalaṅan·.tam̐,muliḥmariŋᵒam̐,huṅsilan·muliḥgariŋhampru,dadi,ᵒum̐,maragāwiṣṇu,ṅa,
yeḥ.yam̐,mamuliḥmarariŋ,ᵒim̐,madyaniŋhati,muliḥkabuṅkahiŋhati,dadimam̐,maragāᵒiśwarā,ṅa,bayubajr̥ö.mataṅyanha-
nātriyakṣarāriŋjro,ṅa,ᵒam̐,ᵒum̐,mam̐.yabrahmāwiṣṇuᵒiśwarā,yāhati,ñali,pupusuḥ,mwaŋgnibañuhaṅin·,||maliḥtri-
yakṣarāne,dadyaŋrwabineddhā,ᵒum̐ṅkarane,dadi,ᵒaḥ,hibapāmawak:haṅin·,mawakmr̥ĕttha,muŕriŋcūŕsyatṅĕn·,ma- [ 4 ][3 3B]
3
ragābañutaŕtthāpitr̥ö.ᵒa,brahmā,sumurupriŋpr̥ĕti-wi,suliḥriŋsuŕyyaki,mawak:hagnimurub·sakalaṅan·,ṅawtu
waŋtiŕtthākamandalu.mam̐,muliḥriŋsunya,makādadiwindu,mawaksaŋ//ᵒaum̐ṅkarāpādĕg·,huṅgwanyariŋśiwadwarā,dewanya
saṅhyaŋtuṅgal·,maragātiŕtthāhniŋ,yātiṅaranansaṅhyaŋ-wnaŋ,rupanirakadimanik·sṭatikā,śwaranirasakwehiŋjapā
mantr̥ö,ᵒikawitniŋmantrākabeḥ,ᵒikirupanirasaṅhyaŋwnaŋ.maṅkanātiṅkahirasaṅhyaŋwnaŋ,magnaḥriŋśiwadwarā.piṅi-
[4 4A]
taknādanirasaŋmahyunhaṅusadanin·,mwaḥyansirawruḥhaṅidhĕp·hikāsaṅhyaŋwnaŋ,siddhi,9,mandiwiśeṣālampaḥ
hirakābeḥ,luputiŋtujutluḥ,ctikracun·,doḥkaŋsaŕwwamaraṇadenirā,yansirahar̥p:haṅraṅsukśāstrahiki,habr̥ĕ
śiḥkitārumuhun·,piŋ,ᵒo,sarahina,denahniŋ,raha-yu,ᵒitipabr̥ĕśiḥhankitariŋśarīra,huttamādahatu,wnaŋgla
raknā,denirasaṅabalyan·,ma,ᵒaḥ,ᵒo,niŕmmalā-gaṅgāyanamaśiwaya,niŕmmalāpāpahupadrawayanamaśwahā [ 5 ][4 4B]
4
.hamantr̥ĕ,piŋ,9,wnaŋkitāhaṅraṅsuk·,kadiliṅiŋha-kṣarāhiki.hikikajatyanirā,kawruhaknādenirasaŋha
mbalyanin·,yansirahar̥p·munikaŋwiṣya,mwaŋhanunduŋdeṣṭa,mwaŋgriŋsalwiŕnya,ᵒidhapsusupaŋdasakṣarāneriŋraga
nā,lwiŕnyahiki,sam̐,bam̐,tam̐ᵒam̐,ᵒim̐,nam̐,mam̐,śi,wam̐,yam̐,ma,piŋ,10,9,mawdhiᵒikaŋbutthākaladṅĕn·,dewahaśiḥri
kitā||ᵒitikadanirasaṅhyaŋpañcakṣarā,neśarīra.yanṣirahar̥p·ṅamdhalaŋghninehamañcawāŕṇna,neriŋ-
[5 5A]
śarīra,lwiŕnyahiki,gnineputiḥriŋpupusuḥ,trusaknā-mdhalaŋriŋśiwadwarā,hamaŕggariŋhuruŋhuruŋgadiŋ.gnihabāŋ,riŋhati,
trusaknāriŋcaṅkĕm·.gnikuniŋriŋhuṅsilan·,trusaknāmḍaliŋriŋkāŕṇnā.gniᵒir̥ŋriŋñali,trusaknāmdhalaŋriŋᵒiruŋ.gnimañcawaŕṇnā
,riŋtumpukiŋhati,trusaknāmdhalaŋriŋrambut·.samiᵒiṅi-dhĕp·,maŕggayaŋruŋhuruŋgaddhiŋ,ᵒikiśwaranya,sam̐,bam̐,tam̐,ᵒam̐,
ᵒim̐,mantraknā,piŋ,33,hikipaṅidĕpirāsaṅhyaŋtrinaddhi,ṅa,lwiŕnya,ma,ᵒum̐,riŋnabe,trusaŋkamadyaniŋnabi,matmahansi- [ 6 ][5 5B]
rāmiñak·.mam̐,riŋpupusuḥtrusaknāriŋsoriŋnabi.ᵒam̐,riŋṅati,trusaŋmariŋnabi,maragāsiratuṅgal·,maŕggayaŋkātu
laŋgihiŋ,hidĕpriŋhuruŋgadhiŋ,hamantr̥ĕ,piŋ10||ᵒitikawruhaknādenanta,ṅamdhalaŋsaṅhyaŋhamr̥ĕtthā,sakiŋsūŕyyakaliḥ,ma,-
ᵒam̐ᵒom̐mam̐ᵒaum̐hyam̐sam̐,hamantr̥ĕ,piŋ,11.maliḥmr̥ĕtthāneriŋlidaḥ,hanāwindumagnaḥriŋcantikiŋkukuluṅan·,trusaknāriŋlidaḥ
,ma,piŋ,13,ᵒitiśwaranya,ᵒauṃ,maliḥmr̥ĕtthāneriŋtaṅankankaliḥ,hanāwinduśridayu,ṅa,magnaḥriŋñali,trusaknā
[6 6A]
riŋtaṅankaliḥ,ᵒitirupanya,0,ᵒitiśwaranya,ᵒaṃᵒaus·,ma,piŋ,33.ᵒitikawruhaknā,kaputusanhipuṅguŋtiwas·,ṅa,
makaratuniŋhusadḍāsami,kawruhanbalyanemawiśeṣā,riŋśarīranirā,haṅapātalwiŕnya,hikimakajatinya,yansi
ranuroninwoŋsakit·,lamakanewarashikaṅagriŋ,tanpatambā,kewalāhidĕpjugāhaṅgen·wnaŋ,yanhanāwoŋla-
ṅu,kewalāhĕṅkahinśiwadwarānya,woŋkaŋgriŋ,hikipaṅidhantā,ma,ᵒaum̐baṃham̐saṃhaṃ,ma,piŋ,ᵒe,ᵒitipaṅastawa [ 7 ][6 6B]
6
yanbayuniŋwoŋṅagriŋ,ᵒidhĕpaŋsaṅhyaŋwnaŋ,maṅumbarāriŋśiwādwaraniŋsaṅābalyan·,sandiṅiŋtoŋṅagriŋhaturu,9,kapa
ṅgiḥpaṅlaranya,wyadinkĕnāwiṣya,wiṣyaniŋkalā,butā,mwaŋpitrā,pitara,kapaṅgiḥ,9,hapanhutamāl̥wiḥpaṅidĕ-
panya,saṅhyaŋwnaŋ,ᵒitipaṅidĕpnya,ma,ᵒam̐ᵒaum̐mam̐ᵒam̐ᵒaḥᵒaum̐||ta,tawi,śa,kuniŕhapuḥbubuk·,dwijrukliṅlaŋ,wdhaknā,ma,
ᵒom̐badyasĕṅkala,dewasĕṅkala,tkasiṅgaḥ,ᵒo,tujumorotiwaŋlatiḥ,tkasiṅgaḥ,ᵒo||ta,salwiriŋtuju,śa,tmu
[7 7A]
hakaŋ,tmuhir̥ŋ,dagiŋroŋ,wawaṅidenasaṅkĕp·,ca-kcakpr̥ĕs·,dwisantĕn·,tahap·||ta,tuju,yanyabĕṅaŋ,mturaḥ
,nanaḥ,śa,padhaŋjajāṅgutan·,kulaṅgeyan·,dagiŋroŋ,sari,luṅid·,mñan·,sārinpodi,gtiḥsana,jlawe,maja-
kane,majakliŋ,jaṅanulam·,cakcakpr̥ĕs·,dwisantĕnṇaḥmṇaluŋ,kla,tahap·||ta,tujuyanaṅĕnĕktuŕwtĕŋkaku,śa,wadligundi-
lanaŋ,wadkeloŕ,kune,mica,cakcakpr̥ĕs·,wora-nagar̥mhuku,dwiwr̥ĕk·,tahap·||,sukuknātuju,śa,rwaniŋha [ 8 ][7 7B]
7
waŕhawaŕ,9,bidaŋ,cabewuṅkakrusuk·,ᵒo,buliḥ,kasunajaṅu,weniwr̥ĕk·,wḍaknā||ta,knāmoro,ṅsĕḥ,śa,kame
rilanaŋ,hapububuk·,dwihidubaŋ,wdhakne||ta,knāmoro,bsĕḥsignaḥnya,śagamoṅan·,kuniŕwaraṅan·,ka
sunajaṅu,pipis·,wdhaknā||ta,sbahajampiyanhaṅĕnĕk:hamĕdiḥ,haṅil̥s·,śa,hakaḥkĕnaṅgā,hakaḥkĕndalbĕtuka,
cakcakpr̥ĕs·,dwihasabankĕtangajiḥ,tahap·||ta,sba-ha,śa,hakaḥpadhaŋbalaŋ,babakantuwi,bras·,bawaṅadas·,
[8 8A]
pipis·,wdhaknā||ta,panasriŋro,śa,hasabancĕndana,-hasabankĕtangajiḥ,tahap·||ta,panasriŋjro,śa,hakaḥsaṃla
guwi,santĕn·,tahap·||ta,salwiriŋlarariŋjrowtĕŋ,śa,-hasabancĕndana,ktangajiḥ,jĕbugarum·,gintĕn·cmĕŋ,samihasab·
,tahap·||ta,salwiriŋlarariŋjrowtĕŋ,śa,hasabancĕnda-na,hisintiṅkiḥ,bawaŋtambus·,tahap·||ta,salwiriŋlarariŋ
jrowtĕŋ,śa,mpuniŋkuniŕwaraṅan·,lunaktanĕk·,tahap·||ta,glĕm·,śa,bwaḥbaṅyaŋ,tambus·,huyaḥñaḥñaḥ,cuka,ma [ 9 ][8 8B]
8
,ᵒom̐wutagigilmatikatindihan·.tahapkalāniŋglĕm·||-ta,knāᵒupaswaraṅan·,śa,babakanwaru,bawaŋṅadas·,cakca
kpr̥ĕs·,tahap·||ma,ta,salwiriŋlarawtĕŋ,ma,ᵒom̐klabaŋṅakit·mataliduk·,basaŋsakitkāhĕnduk·,ᵒom̐clabiṅkaḥcla
buṅkuḥ,tliliṅgaḥmĕswaŋpĕjuḥ||ta,larariŋwtĕŋ,mturāḥriŋ-silit·,sakiŋnari,śa,caŕmmaniŋjuwĕtdaha,ckuhadas·,sari
kuniŋ,cakcakpr̥ĕs·,tahap·,hampāsewapakne,wantoninbrasbāŋ,||ta,buyanati,yanmasawaŋpdhiḥ,śa,lajaka9
[9 9A]
pūŕpinirud·,petpatiḥna,gar̥mhukusaceŋceŋtutu-p·,dwiwr̥ĕktahun·,tahap·||ᵒiti,,ma,salwiriŋ,ta,tuju,ma,-
ᵒom̐rūpatanānarūpa,mayatanpamaya,ᵒakusaŋṅyaŋtaya,lupalararoga,laḥwaraslara,tkawaras·,ᵒo||ta,rambutru-
ntuḥ,śa,wadiŋpisaŋjawa,klapatinunu,wadiŋjaruju,wadiŋcanhuŋhir̥ŋ,kulabĕt·,hadas·,pipis·,petpatine,sariŋ,
hesukramasaknā,sorelaṅsuhaknā||ta,laṅu,śa,huluṅan·,dondapdapnekuniŋ,nemaliṅĕb·,3,bidaŋ [ 10 ][9 9B]
9
,katambaḥ,3,bsik·,sĕmbaraŋgidat·,3kaprusa-n·||yanwāŋṅagriŋ,nasmaknāhiduñaŋriŋslaniŋhalis·,ma,ᵒom̐pu-
kulunsaŋṅhyaŋtigabāṇasūkṣma,kĕkĕbĕnhuripesyanudengawamariŋpāntaraniŋsusumna,sinĕruŋdeniŋdewasaṅa,sahasa
ñjata,karākṣadeniŋmānūṣaśakti,siŋṅālahulak·,griŋwiṣyapunaḥ,yamaraṇatulaḥ,ᵒaḥ,ᵒo||0||dukpuput·-
sinurat·,riŋrahina,pa,paᵒa,waramadaṅkuṅan·,thi,taŋ,piŋ,5,śaśiḥ,ka,10,raḥ,7,tĕŋ,0.ᵒiśaka,1-
[10 10A]
907||0||lontaŕhiki,hinanyadruwen·hidabagus·wayangariŋ,mwaḥhañurat·,sirahaśrāma,riŋbañjaŕclagi,nūmi
hamlarāja||0||kĕpalādinas·pĕndidikahan·,dankĕbudayahan·,propinsitaṅkat·,1,bali.te,te,de,
ᵒeŕ,ᵒes·,hiwayan·waŕṇnā||0|| [ 11 ][10 10 B]
10