Tetamban Rare 22 550Ppi

Deskripsi uah

Bahasa Indonesia uah

Tĕtamban Rare membahas tentang penyakit yang dapat menjangkiti seorang bayi beserta dengan obat dan tata cara pengobatannya.

Bahasa Inggris uah

Tĕtamban Rare discusses ailments that may afflict infants with corresponding medicine and procedures for curing them.

Naskah uah

[ 1 ][Tetamban Rare
(22)
PERPUSTAKAAN
KTR.DOKBUD BALI
PROP. BALI
U/VII/1/DOKBUD]
[1 1A]
[Tetamban Rare (22)] [ 2 ][1 1B]
29
[2 2A]
,0,ᵒaum̐hawignaḥnastu,namasiwaya.ta,[strike]kaŕnalara,śa,hakaḥgdhaŋmwani,katumbaḥ,3,wu
ntĕŋbawaŋputih·,tutuḥñereḥdawuntañjuṅ·,katumbaḥ,3,wutĕŋbawaŋ
putiḥ,ta,kaŕnalara,śa,wumbinṣempol·,hutĕŋbawaŋputih·,yeḥñuḥ [ 3 ][2 2B]
1
gandhiŋ,tutuh·,wdhakñadawunkambiŋkambiŋ,8,ta,kaŕnalara,śa,dawun· soni,wuyaḥ,
ku[strike/]na[/strike]ñit·,3,kĕñcakan·,8,ta,kaŕnalara,śa,*buwaḥṅuda,matambus·,
tutuḥ,sĕmba,hisakuñit·,kahumbaḥ,ta,kaŕnalara,śa,hinankuñitwaraṅa
[3 3A]
n·,ᵒisenkapuŕ,wuntĕŋbawaŋputih·,yeḥbuṅanṣempol·,wdhaknyadawunasĕm· ṅuda
,paᵒiduḥ,sĕbṣĕbputiḥ,bawaputiḥ,hulig·,makukus·,ta,kaŕna
lara,śa,dawunṣeini,montoŋᵒisen·,kocipĕpĕt·,papak· tu [ 4 ][3 3B]
2
tuḥ,8 ta,kaŕnalara,śa,br̥ĕkkan· byuhmas·,dawunkacubuŋsĕlĕm·,wdhak·,
||ᵒaum̐ᵒawighnamastunamaśwaᵒā,||sasuwukṣarab·,śa,yeḥmawadhaḥsibuḥ,
dapdhaptis·,3,muñcuk·,maktismahinummasugi,padapiŋ,3,sisanyaturwaŋriŋpamandhu
[4 4A]
sānya,ma,ᵒiḥyayaninimusarab·,yayaninisarab:hilarecnik·,lhamuntanṣā
rabyayanini,sarab:hilarecnik· tkapunaḥpyanak·,3,sakwehiŋsarabkabeḥ,
kedhĕpṣidimandhimantranku|| maliḥsasuwuk·,śa,wnaŋ,ᵒiḥninisarabkakisa [ 5 ][4 4B]
3
rab·,yanṣarabhrahmāwisṇuāᵒiśwarāᵒilarecnik·,yanṣarabummipritiwiᵒakaśā,tanṣa
rab:hilarecnik·,ᵒapanhilarecnik:hanākkirā,hyaŋᵒibhūpritiwi,ᵒanākirāsaŋhyaŋᵒulan·
,laḥwaras·,|| ||sasuwukṣarab·,dikĕpuspuṅsĕde,śa,dhamar·,5,katih·,
[5 5A]
lilintinhuwekānkambĕnpañjaŋhalaṅkat·,taponinlĕṅisceleŋ,wusminantra,rarishĕñjiti
n·,kaŋrarekonhaṅabinhibhūnya,hil̥hinholiḥ[strike] damaŕhikā,piŋ3,hidhĕŕki
wa,wusahika,tañcĕbaŋriŋśĕṇdhiākaŋrarwāhaturu,dihṅaḥhakatiḥ,ma,ᵒaum̐hyaŋᵒi [ 6 ][5 5B]
4
bhūpritiwi,ᵒapantasaŋṅyaŋṅraditya,ᵒulanbhintaŋtraṅgaṇnā,hiṅsunpakonhaṅuṇdhuārānāsara
bkabeḥ,sarabintaŋ,sarabṣuŕyya,sarabhulan·,sarabmeghgā,sarabkĕrug·,sarabta
tit·,sarab:haṅin·,sarabañu,sarabaṅke,sarabnaghgā,sarabpaloh·,sara
[6 6A]
bkĕl̥śiḥ,sarabkĕdis·,ᵒaum̐ᵒakubhaṭārāśiwwa,tumurunhakuhamunaḥ,sakwehiŋsa
rabkabeḥ,hapanhakurumakṣā,sakwehiŋsarabkabeḥ,lwarāknariŋhyaŋᵒibhūpritiwi
,ᵒayutasirāhaṅlaraninlarenesyanu,hapanhakuṅrakṣārarenesyanu,tka [ 7 ][6 6B]
5
pyakpunaḥ,3,kedhĕpṣimandhimantranku|| ||ᵒitipaṅantashoŋboloŋ,śa
,yeḥhañaŕ,mawadhaḥpayukdhĕs·,payuk:hikamakalūŋlawetridhatu,samṣamṣkaŕ
japun·,bijakuniŋ,skaŕsawaŕṇnāwnaŋ,sasarihasir̥ñan·,baktincaṇnāŋ,dha
[7 7A]
kṣil̥gnipṣapwa[strike]ṣtekanya,jinaḥ,1700,wusminantra,toyahikāhaṅgenma
hoyā,karinyahaṅgenmadhyus·,kalupayuk:hikā,haṅgenba*l̥ṅkiŕkaŋrare,ma
,ᵒihsaŋsmutarul̥s·,ᵒiḥsaŋdorākalā,dhuḥsaŋcikrabhalā,ᵒiḥsaŋbhaṭārā [ 8 ][7 7B]
6
yammā,bhāṭā∅rāguru,hasuŋlugrahā,riŋhawakṣiwanne,ᵒaranṣirāᵒirareta
nāyā,siŋñaᵒibaṅrihininmuliḥ,manutusmañoloŋ,tkenñaḥkuthanedipaddha,
hdhahiyajakniradini,maṅantosāpaṅankinumedyaŕtalabhā,tkapĕtpĕtmaŕghgā
[8 8A]
tigane,maŕghgāsaṅane,riŋmaŕghgāniramuliḥ,ᵒiḥgiñjaltiti,gāṅgaŋwatumacakĕ
p·,yatotgalpanaṅṣaŕwanhagnaŋ,ᵒayuḥ,3||· ||maliḥphabantas·,mwaḥbhā
mayonkawaśā,śa,bijakunniŋ,bĕbĕhintundhunweŋrare,ma,ᵒaum̐sukṣmāsira [ 9 ][8 8B]
7
tanpawupāwaŕṇnā,mijilākĕnṣaŋṅyaŋmaṅapitu,muṅguḥriŋsariraniŋbwaṇnā,mdhalba
yusabdhāᵒidhĕp·,ᵒatakĕpkaŋṅakaṣālawanpritiwi,ᵒinĕbmariŋkorihmas·,
tkahapĕt·,3,||· ||·maliḥbabantasārab·,śa,wetr̥ĕbāsānpa
[9 9A]
pas·,mawadhaḥjunpĕre,[strike]samṣampucukña,rwaniŋkatimahān·,kubak·,ᵒaum̐puku
lunhidewāhmaspahit·,turunkabali,hanambanninṣwasarab·,dhenṣirasara
ṅgĕtiḥ,sarabguriṭā,sarabāṅke,sarabgriṅsiŋ,sarabmañcawaŕṇnā,sarabkĕ [ 10 ][9 9B]
8
bo,sarabkadis·,sarablutuŋ,sarabkapkapān·,sarabāsĕk·,sarabāĕñka,sara
bkĕdhĕb·,sarabkatuṅan·,sarabṣiyuŋ,sarabṣiṅutbuḥ,saraburirā,sarablili
t·,sarabmaṅotot·,sarabmañjaḥjaḥ,sarabāŋ,sarabpūtiyuḥ,sarab:hi
[10 10A]
r̥ŋ,sarabkunniŋ,sarabhulile,sarabĕkuŋ,sarabwadhu,sarablannaŋ,sarabwadon·,
benṣirahamaṅanriŋkulit·,riŋdhagiŋriŋhotot·,riŋtulaŋriŋjajaḥ,riŋhwa
triŋgṭiḥ,riŋlambalambā,sakwehiŋsaŕrwasarab·,sarabhaheŋ,sarabpuśuḥ, [ 11 ][10 10B]
9
sarabpamĕṅgahan·,sarabkacarik·,sarab· hwit·,sarab:haghnāŋ,sakwehiŋsarabṣa
husdhwalapān·,sakatahiŋsarabaro,tkapupugpunaḥtaṅkodenku,sa
kwehiŋsarabhaṅlaraninkirarebhājaḥ,tkapupuhpunanh·,sakwehiŋsarab·
[11 11A]
,tkapunnaḥ,3.tlas·,djakṣinnagnĕp·,cannaŋhasĕp·,toyāᵒikāhaṅgenma
njhus·,||· ||· maliḥpaṅuṇdhuāŕsarab·,daŋwawukĕpuspuṅsĕdhdha,wnaŋtibaki
n·,śa,kasunājal̥,rahyiŋprakpakdhañuḥhapĕsĕl·,wusminantra,dañuhi [ 12 ][11 11B]
10
kā,hĕñjit:hapi,sĕmbaŕriŋkasunājal̥ne,hoboŕriŋgnaheṅlĕkādaŋrare
ne,mwaḥpiŋsoŕrarehaturu,mwaḥriŋpanepamandhuśan·,maliḥriŋhariharine
matanĕm·,wusmaṅoboŕkabeḥ,seśāndhañuhekutaŋriŋpameśwane,ᵒaywa
[12 12A]
nolih·,ma,ᵒiḥbhāṭārābhrāhmā,ᵒakumkonannamaṅundhuŕsarabkabeḥ,satusdhwalapā
nharanniŋsarabkabeḥ,ᵒiḥᵒapānakubhāṭārābhrāhmā,dhukāhicenhamintādi
jowtĕŋ,kahiṅwaṣṭonina[strike]tātambā,ᵒajathasumusupriŋjanmamanuśā,larekula [ 13 ][12 12B]
11
,pyaknitātkapyak·,punaḥ,3,kedhĕpṣidimandhimantranku|| ||sasuwukwoŋrare
,śa,ᵒidhuḥbaŋbhāyu,basmaknā,ma,ᵒiḥblaŋkunniŋ,jaganĕnṣiwoŋre,yenāmamcika
pcandhulā,godhanĕncaṅkĕliŋṅĕntāṅaneriŋ[strike]mpusānṣukune,pĕpĕtin· bwa
[13 13A]
ṇnāne,tkalaḥśiḥpomma,3,|| ||nyapanuṅgunrawe,śa,maswi,sĕmbaŕhaknarare,piŋ
3,ma,ᵒaum̐saŋṅyaŋbhutthabadhawwaŋnalā,ᵒatĕtuṅgunriŋpakaraṅānku,ᵒaum̐saŋṅyaŋbhanawwaŋnala,
hahĕtuṅguriŋrarenku,yenānadhūŕghgādeptiātujutluḥ,gegeŕbhūtthabhadhawwaŋnala, [ 14 ][13 13B]
12
hanadhaḥsakwehiŋdhūŕghgādeṣtitujutluḥ,tkagṣĕŋliṅṣĕm·,3,|| ||ᵒitipaṅĕmbanrare,
śa,triktukā,sĕmbaŕtlapākāntaṅantĕkānṣuku,palanyahakeḥpaṅrakṣanya,ma,ᵒaum̐saŋṅyaŋ
kāmarā,pakṣākomarāsidhdhi,hĕmbanĕnhanākirabhāṭārāguru,siŋhalapakṣānetka
[14 14A]
punaḥ,3,raretkawaras·,3,|| ||kĕkambuḥtuṅgu,śa,wnaŋ,ᵒaum̐ninibhāṭāridhūŕghgā,kaki
bhāṭārāghuru,hyanuhalayaḥhayusadaninkakambaḥtuṅgu,lamunkar̥ṅanṣwaranniraninibhāṭā
ridhūŕghgā,kakibhāṭāguru,kambuḥhyanu,lamuntankar̥ṅāśwaranniraninibhāṭāridhūŕghgā, [ 15 ][14 14B]
13
śwarani*kakibhāṭārāguru,yenkar̥ṅanṣwarannirakakakibhāṭārāguru,tankambuḥhyanu,ᵒaum̐
sabahāhāᵒiṇnāmaśwaᵒa|| ||nyankakambuḥtuṅgu,śa,lontaŕ,rinajaḥsaŋṅyaŋᵒaum̐
ṅkarā,simbaŕrinmaswi,piŋ3,buntilriŋṅar̥p·,ma,*ᵒaum̐saŋṅyaŋᵒaum̐ṅkarā,ᵒinṣu
[15 15A]
nhamalakukakambuḥhagūŋ,kakambuḥmakatatiṅguā,hanākakambuḥᵒirariŋsira,mahara
nṣaŋpañcabhutha,ᵒikāhadruwekakambuḥtuṅguhagūŋ,ᵒiṅsunhañcalukriŋsirā,lamunka
mbuḥhyaŋhibhūpritiwi,ᵒapaḥtejabhāyuᵒakaṣā,waṣṭusyanukambuḥ,lamuntankambuḥ [ 16 ][15 15B]
14
hyaŋᵒibhūpritiwi,ᵒapaḥtejābhāyuhakaṣā,waṣtuātannanakambuḥsyanu,hapanṣyanupaṅawaki
nṣaŋṅyaŋpañcamahabhūṭā,kinmitdheniŋsaŋṅyaŋᵒaum̐ṅkarā,sadiṇnādiṇnā,salatrilatri,siŋhamara
g:hamurug:hawakṣarira,nasyanu,tankawasāsyanukambuḥ,ᵒaum̐saŋṅyaŋpañcamahabhūṭā,saŋ
[16 16A]
ṅyaŋᵒaum̐ṅkarā,sidiraṣtuāyaṇnāmaśwaᵒa|| ||nuwanpasikĕpānrare,rahasyadha
hat·,śa,wnaŋ,ma,ᵒaum̐sunya,3,ᵒakuhaṅadhegriŋdhaśabhāyu,majujukriŋhana
kānnakānnetranne,hidheyakābeḥ,huruŋsapĕkriyanya,ᵒaḥ,3, [ 17 ][16 16B]
15
pasaḥ,3,ᵒudhĕp·,3,tdhar̥pṣidimantranku|| ||babayonroŋrare,śa,
wnaŋ,ma,ᵒaum̐ninikammarahiḥ,kakikammajayā,saŋṅyaŋl̥ggāpraṇnānuṅgurare
hayu,sabdhaᵒidhĕphānkarosyan·,bhūtaśiḥ,waŋsyaśiḥ,griŋwisyamranā,
[17 17A]
tkapunaḥ,3,rarewaras·,3,ᵒaḥ,ᵒaḥ,ᵒam̐ᵒum̐mam̐,sidighuruśwaᵒa|| ||ᵒi

  • kitiṅkaḥrareboloŋ,śakṭitatṅaŕnya,kawuntraseblaḥmamsyahān·,śa,

brasmĕsṭitkĕsuṇnā,kahoḥbase,baḥbaḥ,bṣik·,pinipiskĕbeh·,ᵒurapākna [ 18 ][17 17B]
16,blahankawunhrase,ma,ᵒaum̐niniśiwragotrā,hahipānāpritiwilawanhakaśā
,mtokāknakañcijathi,kañciŋbwaṇnājathi,kañciŋsgwaŕghgāl̥wiḥ,kañciŋtrasrarene
syanu,tup·,3,ᵒaum̐pritiwihatapriŋᵒakaśā,tulaŋhatĕpāturutulaŋ,ᵒisima
[18 18A]
tmupaturuhisi,twatmatmupaturuhwat·,gṭiḥmatcapatturugṭiḥ,bhayumawoŕpadhabhāyu,
kulitkabeḥmaṅatip·,tkatĕp·,3,muliḥ,3,|| ||nyanpamtus·,śa,tanaḥ
riŋprampatan·,basmaknā,ᵒaum̐saŋblibisputih·,haṅumbaŋtṅaḥhiŋsaghgarā,lamu [ 19 ][18 18B]
17
nbĕtusāŋblibisputiḥᵒaṅumbaŋtṅaḥhiŋsaghgarā,bĕtusra*rennira,lamuntanbĕtusāŋ
blibisputiḥ,haṅumbaŋtṅaḥhiŋsĕghgarā,tanbĕtusrarennirā,kedhĕpṣidimandhimantrā
nku|| ||ᵒikimantrapupuk·,ma,ᵒaum̐jat:hawāsudhdhatanāmaḥ,ᵒaḥ,ᵒaum̐tayāmr̥ĕ
[19 19A]
ṣawesbaŋhanāmaḥ,śa,bhāwwaŋ|| ||ᵒitipñahak·,miwaḥpanawāŕ,riŋsawanrisarabmiwahi
ñca,śa,yeḥhanakān·,nemdhalahulikaṅin·,mwadhaḥsibuḥtamaghgā,sdhaŕbaŋ,caṇnaŋbura
twaṅi,jinah·,44,ᵒiḥhidhepṣaŋṅyaŋbhrahmāmūŕti,tanānansawwaŕnaniŋsarab·,hañu [ 20 ][19 19B]
18
suphaṅlaranin·,ᵒamaraghamurugriŋrarenku,ᵒaum̐saŋṅyaŋbhrāhmāmūŕti,hanawāŕrare
nku,tkawaras·,3,yanānasawwaŕṇnāniŋᵒiñca,hañusupmaṅlarannin·,hamaraghamu
rugriŋrarenku,ᵒaum̐saŋṅyaŋbhrāhmāmūŕti,hanawāŕrarenku,tkawaras·,3,yanā
[20 20A]
nasawwaŕṇnāniŋsawan·,hañusuphaṅlarannin·,hamarag:hamurugriŋrarenku,ᵒaum̐ᵒa
nāyaṇnāmā,sukṣmākatriyaṇnamaśwaᵒa,ᵒiḥpurusyasaŋbrahmāwiṣṇuā,muliḥśa
kṭihniŋ,ᵒaum̐ghhaṅgāmyathāyaṇnāmaḥ,ᵒaum̐ᵒidhĕpṣaŋṅyaŋwidhadarāwaŋdhadhari, [ 21 ][20 20B]
19
hañusupāmr̥ĕthānedhewiprānaśi,muṅgrikulihmuṅgriŋdhakimuṅgriŋhwat·,muṅgriŋbalūŋ,hañu
supriŋbayusābdhaᵒidhĕpriŋwoŋrare,laḥmeṅĕtwaluyajatṭi,tkawaras·,3,ᵒiḥ
meṅĕtrarenku,ᵒajasaŋralumaḥriŋpawĕtwan·,meṅĕthajālupātdhennihiwā,
[21 21A]
laḥtkamepĕt·,3,ᵒaum̐ghgāghgāmr̥ĕṭā,bhāṭārābrahmāmūŕtihanambanin·,tkawa
ras·|| ||pamyakkĕmbĕtpitra,śa,maswi,sĕmbaŕsiraḥnyakaŋrare,mwaḥtaṅantĕkeŋ
suku,ma,ᵒaum̐ᵒaheŋᵒaheŋ,kapuḥraṅdhutanānahaheŋ,hyakṣādhewāmakira [ 22 ][21 21B]
20
kirariŋjadmamanuśā,tluḥkaŋdhewā,yanpitramakirakirariŋjadmamanuśā,tluḥkaŋpi
trā,yanbr̥ĕghgālā,makirakirariŋjadmamanuśā,tluḥkaŋbraghgālā,hnemakira
kirariŋjadmamanuśā,yenleyākmakirakirariŋjadmamanuśā,tluḥkaŋleyā
[22 22A]
kmakirakirariŋjadmamanuśā,hyanhanabhutābhuti,kumaṅkaŋkumaṅkiŋ,kumatapkumi
tip·,nmoniŋṅawakṣariranesya,nu,tkapyak·,3,ᵒaum̐montolmontalha
ñontaldhitu,hĕṇdhaḥditu,pyak·,ᵒaum̐saŋṅyaŋhatmāmuliḥriŋsaŋṅyaŋbhāyu,ᵒaum̐ [ 23 ][22 22B]
21
yakṣāhanikĕpṣwaᵒa,śwahāhanikĕpdhyakṣā,ᵒaum̐saŋṅyaŋbhāyumuliḥriŋṅyaŋhatmā,saŋṅyaŋha
tmāmuliḥriŋsaŋṅyaŋbhāyu,ᵒaum̐ṅandhaśṣaŋṅyaŋhatmā,tkadrasuāmaṅĕt·,kedhepṣidimandhima
nkranku|| ||maliḥpanuṅgunrare,śa,sgāsakĕpul·,pjaŋriŋplaṅkiranne,ᵒiḥkakiᵒu
[23 23A]
ṅaḥhaṅi,kakihaṅĕmpulare,hajawehanāwani,salwiŕriŋmabhāyu,haṅraṅĕn·,habisekā
sanakratu,ᵒanāsasuwukhagūŋ,tkasahak·,3,tkasuwuk·,3,mukṣaḥᵒilaŋ,kedhepṣidi
mandhimantranku.*tlas·,yenmañahak·,śā,porośān·,|| || [ 24 ][23 23B]
22