Tutur-smara-bhuwana

Deskripsi uah

Bahasa Indonesia uah

Tutur Smara Bhuwana adalah tutur yang menceritakan mengenai beberapa topik yaitu bagian tubuh manusia, Kaputusan Candra Bherawa, Panca Maha Bhuta, serta mengenai Kelepasan Jagat.

Bahasa Inggris uah

Naskah uah

[ 1 ][Perpustakaan
KTR. Dokbud Bali
Prop. Bali
T/XIX/2/DOKBUD]

[Judul: Tutur Smara Bhuwana.
Panj.40 cm. Leb.3,5 cm. J1. 32 lb.
Asal: Puri Gobraja, Singaraja.
Krp. 50 3/50/4]

[1 1A]
[Judul: Tutur Smara Bhuwana.
Panj.40 cm. Leb.3,5 cm. J1. 32 lb.
Asal: Puri Gobraja, Singaraja.] [ 2 ][1 1B]
1
||0||ᵒaum̐ᵒawighnāmastuyanasidhĕm·||0||kaṅinbhaṭāraᵒiśwarā.kajakaṅinbhaṭārasambu,kajakawuḥbhaṭārawiṣṇu.kajaka‌wuḥbhaṭāraśaṅkarā.kawuḥbhaṭā
ramahādewwa.klodkawuḥbhaṭāraludra.klodbhaṭārabrahmā.klodkaṅin·bhaṭāramahāsora.kaṅinputiḥ.kawuḥhijo.klodbarak·.kajaslĕ
m·||0||bhaṭāraśwaḥkatibariŋbhaṭāraśiwā,haṅlayaŋriŋsūŕyyalayā,mnekagunuŋsari,mnekatibariŋśwaŕggalokā,mnekatibariŋbintaŋtraṅgaṇā,
mnekatibariŋgunuŋᵒindrakila,tuhujamajuja,mabcāwat:hatmane,jamajujā,katibariŋbhaṭāraśakti,katibariŋbhaṭāraguru,śwagaṇḍagunuŋrubuḥ,
[2 2A]
sarisaŕwwasarikatibariŋhiśamuśakalamulaḥ,bhataṭāraᵒiśwarāmuṅguḥriŋpupusuḥ,kaṅinluṅguḥhidā,klodbhaṭārabrahmāmuṅguḥriṅhati,kawuḥbhaṭāramahā-
dewwāmuṅguḥriŋᵒuṅsilan·,jroniŋpupusuḥsuwuŋ,jroniŋsuwuŋ,hantara,jroniŋhantara,hanak:hanakgaḍiŋ,jroniŋhanak:hanakgadhiŋ,‌maṇik·​jroniŋmaṇik·,-
rwabhibheddhā,duktanhanābhumilaṅit·,ptĕŋṣaparan·,twarākaṅintwarākawuḥ,twarākajātwārāklod·,ptĕŋsaparan·,katibariŋtlagane,haśaśiḥhuisaŋhyaŋ
mayanā,2,śaśiḥ,saŋhyaŋrambutmayanā,3,śaśiḥsaŋhyaŋtigawaŕṇnā,4,śaśiḥsaŋhyaŋpañcawaŕṇna,5,śaśiḥsaŋhyaŋrambutmal̥ṅis·,6,śaśisaŋhyaŋrambutmĕ [ 3 ][2 2B]
2
hnas·,7,śaśiḥsaŋhyaŋŋwariṅinsuṅsaŋ,maṅĕnaḥdastaŕbhaṭārasambu,maṅĕnaḥbhunbhunbhaṭāraguru,maṅĕnaḥgidatbhaṭāraśakti,manĕṅaḥpaniṅhalanbhaṭāramahā
dewā,maṅĕnaḥtaṅkaḥbhaṭārabrahmā,sampunmañĕmpaŋdigalareludra|| 0 ||ṣampunpuputbintaŋtraŋṅgaṇā,ṅabaktiriŋbhaṭārapandhu,bhaṭāripaṇḍuṅabaktiriŋ
pulowsi,ṅabhaktiriśwaŕggalokā,śwaŕggalokāṅabhaktiiriŋbhaṭāraśakti,bhaṭāraśaktiṅabhaktiriŋbhaṭāraguru,bhaṭāraguruṅabhaktiriŋbhaṭārasambu|| 0
||ᵒakuhaṅuṅsigakĕnramireṇā,himemedijāgnaḥdane,riŋpabhahan·,ñentarandanehimeme,ᵒindrihayutananā,haparupan·​danehimeme
[3 3A]
bukadiliŋdiliṅane,ñanuṅgudanehimeme,tidadadamiyu,hapāpasiramandanehimeme,pañcoranmaspañcoranslakā,dijapaṣarenedane
himeme,dislagangadhate,dijroniŋsuwuŋsuwuŋ,hapagdhoŋdanenehimemegdhoŋmās·​kombalawintĕn·,maᵒukirukiran·,tlaṣñahimemeditu|| 0
||hibapasaṅkasuwunkidul·,dijabañciṅaḥdanene,diᵒusĕhane,hapabalendanene,balebhūdĕmaŕsasakatigaṅatus·,ñenharandanehibapā,
saŋjagatkraṇā,haranjanehibapā,haparupandanehibapa,kadidamaŕrupandanehibapā,eñuineui,duiᵒusuĕhuineui,ñenpar̥kandanehibapā,hisatatpa [ 4 ][3 3B]
3
r̥kandhanehibapa​ā,hadapaṣiramandhanehibapā,pañcoranmāssilihaśiḥ,dijapaṣareyanhibapā,dipañahitrasaṅgrahe,hapabalendanehibamā,ba
letajuk·​masasakātigaṅatus·,ñennuṅgubalendhanehibapā,hitaᵒuhun·,hagumidanehibapā,gupiraḥdijrogumitĕm·,dijroniŋgumiramalela,
dijroniŋgumituminikā,dijroniŋgumiduraśiḥ,dijroniŋhumitr̥ĕm·,katibalahiŋbhapariŋguru,manuhut:hibapā,kudusiṅakudus·,rahinapamanuhut·,
kukusiṅakukus·,tĕl̥ŋsaŋmatā,saŋmatam̐saŋmaham̐,saŋmadaḥ,saŋmanora,saᵒidab·,saṅaran·,hapanrupandanehibapā,bukaṅapaṣehabĕluun·,ru
[4 4A]
pandhanekajĕgewiŋsatus·ᵒikumudaniŋmulā,muliḥhañjanijanmā,handhadidewwa,yyayyaniṅa,yahikunehanarawaŋhanaruwuŋ,duktananāsaŕwwaśaŕwwā,hagumi
pagaweyhaku,hakeḥhowagaweyanhaku,hakuṅĕtĕputirapa,tkenhimeme,maŕgganhimemene,manuhutnuwuttuwun·mkacanhikakoloṅane,mnekimeme
ne,manuwutulaŋgĕgĕṇdhiŋṅe,sajroniŋmiñak·,hambaḥdanesajroniŋpaṅgalikansuwuṅe,tkaniŋpaṅan·,kidul·,hĕṅkahindha,nahimeme,hahowabale
ndhane,balemāsmiraḥ,gdhoŋmaṇik·,kombalawintĕn·,sasakālimāṅatus·,limaŋdaśā||0||howaṅajinbhalenehajisakĕtihatusdaśābha [ 5 ][4 4B]
4
rāyutthā,jidwakĕhihatus·,bharāyutthā,jiptaŋkĕhibharāyudā,jilakṣaktibharāyudā,saṅaran·,tankĕnihinurut·,tankĕkĕbinandhus·,tankĕnapinaṅaḥ
han·,tankĕnabiŋnuṅsaŋṅeran·,kurindaneriŋjabhā,kaṅinkorislakātkeniŋhabaḥhabaḥ,jroniŋbalejajaŕ,korilañcaŋsari,tkaniŋhabaḥhabaḥ,jro
niŋhapitlawaŋkorislakā,tkaniŋhabaḥhabaḥ,rabindhijroniŋcamti,korimasilaḥhaśiḥ,dijrowan·koriwintĕn·,tkaniŋhabhaḥhabhaḥrahindanebuma
rasahakadaśā,pasiyakanhalise,hihĕmahadankuṭāraguru,digidahetgalpanaṅsaran·,ṅa,yanorawruḥsadatā,noragawenedadiwoŋ,ᵒam̐ki
[5 5A]
haransadaśkitā||0||wariṅiṅsuŋśaŋhisamukālapulaḥ,ᵒaḥhaduḥ||0||hatulamagnaḥpucukiŋlidaḥ,hitulimagnapukuhiŋlidaḥ,hiyeyakmagnaḥmadyaniŋ
lidaḥ,hidābhaṭāragurumagnaḥdikakoyokaraŋkijāŋ,tuŋtuŋgraṇna,wsimale,hotohilidahiŋsoŕ,yansampunkawruhaknagnaḥwsi,punikaluput:hatmanhiŋṣune
,tkahulaḥ,ᵒuruŋsiji,wuruŋtaṅgal·,sakabeḥhepadāhuruŋ,tkakĕlkĕranekātuntun·,samaṅkanā,haywaṅlimunbhaṭāra,yantĕkariŋpati,hikipannisĕpbayu,ṅa,tla
s·||0||nyantutūŕsmarabwanā,ṅa,rinaśariŋsarirāśowaŋ,hanāyaŋṅasmara,haranirakayarum·,rupakadimuteharā,ᵒīm̐,ṅekāpaśabda [ 6 ][5 5B]
5
nya,sakar̥r̥nhistril̥wiḥ,rupanirapiṅeŕhahniŋ,sayodñaragĕŋnya,mganh·sajroniŋkalaputiḥ,maŕgganirariŋhototiŋsoccākaliḥ,trustĕkeŋmaluwakanya
,hasalinsaluṅguhan·,hyaŋṅasmarahanamās·haranya,sakar̥planhistriᵒuttāma,saŋhyaŋsmarā,rupakadidamaŕtanpakukus·,ᵒam̐mam̐,pasabdanya,ᵒistriᵒuttamā,rupa
kadimaṇik·toyā,padhamagnaḥriŋgdhoŋmās·,luwuriŋᵒinĕban·,hatrusriŋhototiŋsocakali,hanrussakeŋsunyahasalinpaluṅguhan·,haranbhaṭā
rasmarā,mpuhunārupagnihniŋtanpatālutuḥ,sajawagĕŋnya,sapalanhistrijatimahniŋ,rupanirahniŋtanpatalutuḥ,sajawapinaraswaŋ,tuṅgalpabcanya,ᵒom̐mam̐ᵒam̐,ma
[6 6A]
ghnaḥriŋcaṇdhimās·,hamutulriŋtuŋtuṅiŋghraṇnā,hanruskaŋsunya,tanpatalutuḥ,padasakeŋrika,tutuhanriŋtrimaṇdhalā,kaliṅanyabrahmālokā,riŋnabhi,wi
ṣṇulokā,riŋhampru,ᵒiśwaralokā,riŋmulākaṇṭā,kaliṅanya,bhaṭāraᵒiśwarāhatuŕgaṇdhaniŋskāŕrumuhun·,mtumantra,ᵒam̐ᵒum̐mam̐,ᵒusapaknānetrakaliḥ,mtu
mantra,ᵒaḥᵒam̐,taywawera,byat:hapadrawya,hikiwiśeṣādahat·||0||hismaŕbuṅkahiŋṅati,hipañjipucukiŋhati,ṅgaḥᵒaḥ,hismaŕhiṅsunluṅhāhaṅame
t:hatmajwitanesihanu,riŋtamansari,hinĕblawaŋṅiṅsunkilmaŕ,laḥpoma,ᵒo,hipañjimañjiŋriŋpupusuḥ,bhaṭārahiśwarāṅrakṣa,ᵒaḥ,hanā [ 7 ][6 6B]
6
ᵒam̐ṅasmarā,ṅa,pañjiriŋbuṅkahiŋpritiwi,bhaṭāraguruṅrakṣa,sahyaŋṅasmarahakumturipañjĕriŋhakaṣā,saŋhyaŋtuṅgalhaṅrakṣā,hiḥhanahyaŋṅasmarā,ṅa,riŋtuŋ
tuṅiŋpanon·kutṅĕn·,bhaṭārawiśeṣāhaṅrakṣā,ᵒiḥᵒaḥhyaŋṅasmārā,mtudawut:hatmajiwanesyanu,rasocatṅĕn·,ᵒumañjiŋriŋśoccānkutṅĕn·,laḥhinĕ
ṅlawaṅehyaŋṅasmarā,laḥpoma,ᵒo,śa,jĕpun·,hikikaputusan·nekatmuriŋtamansari,dawut:hatmānesyanu,riŋsocanetṅĕn·,puputihiŋśocahi
kātamansari,naraṇiŋśicahikāᵒiraṅkeŋsari,puputihiŋśocahikāhipañji,dawut:hikā,māŕgganyariŋslaniŋlalatthā,ᵒukiŕkawiṅaranya,hikahu
[7 7A]
yup·,hikāmañjiŋnut:hatosmarantakabeḥ,matoknariŋjroniŋsariranta,ptĕŋbayuntasakalindhĕn·,lamunkatonṣmarariŋṅambara,sajagat·kesmimariŋkitā,
lamunkatonkadisūŕyya,hanrusriŋsunya,muliḥriŋhidĕpa,riŋhimeme,yasakiŋsunya,gnaḥnya,rupaniŋnapaniŋtanhamaliḥ,sajawapinarapitu,göŋnyahmashiṅapintĕn·
,paṅuṅguhanya,sahananiŋsabda,rupaniŋmeme,kadiwintĕn·,payodñaṇaśinya,merukañcaṇā,hiṅapitmiraḥ,paluṅguhanyaśabdamr̥ĕtthā,śabdanya,sampu
ntankapeṅṭin·,tanpatpi,tanpadunuŋ,suŕyyaᵒulanlintaŋtraṅgaṇnā,kasoŕsakeŋrikā,maliḥtasiramayoghgā,hibapāmaṅwijilaŋsaŋhyaŋtiggā,saŋhyaŋ [ 8 ][7 7B]
7
sombodadisiramawaktuṅgal·,humibariŋdunya,maghnaḥriŋśocaniŋturuᵒulañjaŋ,maliḥhimememayoghgā,maṅwijilaŋsaŋhyaŋroro,hyaŋgumintiŋ,hyaŋbrahmā
sakṣu,dadisiramawaktuṅgal·,tumibariŋdunya,magnaḥriŋśocaniraᵒulañjaŕ,daditahatmumakon·,padāgumñĕp·histrikakūŋ,wahupĕḥriŋwr̥ĕddhayā,saŋhyaŋma
ṇik:harusutra,ṅa,wahumakramma,stutā,wahukapaṅgiḥsaṅhyaŋmaṇik:humat·,ṅa,wahumakagaŕbbhiṇi,saŋhyaŋsurakāṇṭā,ṅa,wawumayoggākarā,saŋsinaniŋṅareka,ṅa
,wawuṅarekā,saŋhyaŋtikṣṇamantra,ṅa,sāmpunaruparekā,ṅa,saŋhyaŋrarekulā,ṅa,hanehaṅrekahikā,haranehyaŋmgaŋ,hyaŋslaŋ,hyaŋpramacakṣu,hyaŋso
[8 8A]
mbo,hyaŋgumintiŕ,hikāhaṅrekāsaŋrarekulā,śabdaneduk:haṅrekā,ᵒam̐ᵒum̐mam̐,ᵒuripiŋbrahmā,ᵒum̐ᵒuripiŋwiṣṇu,ṅa,mam̐ᵒuripiŋhiśwarā,ṅa,hanāpaṅĕmpunyasakiŋjrowtĕŋ
,yeḥñom·,banaḥ,harihari,gtiḥ,ᵒikāhiṅaranan·,saŋhyaŋredamūŕtti,wawusawulan·,saŋrarekulariŋjrowtĕŋ,saŋhyaŋrekamayā,ṅa,wahuroŋᵒula
n·,saŋhyaŋkalamantā,ṅa,wahutigaŋᵒulan·,saŋhyaŋsebdhajati,ṅa,wahuptaŋᵒulan·,saŋhyaŋrajalasminipuri,ṅa,wahulimaŋᵒulan·,saŋhyaŋrajāmantakā,ṅa,
wahunĕmbulan·,saŋhyaŋjatipūŕṇnā,ṅa,mdhalsaŋrarekulāsakeŋjrowtĕŋ,praptariŋsdhanatoya,mwaŋsanakirawushasalin·nākuyeḥñomdadiba [ 9 ][8 8B]
8
bhulanbanā,bhanaḥdadibabhuhabhra,hariharidadibabhukakere,gtiḥdadibabhuᵒulyan·,ginawamtudenirasaŋhyaŋrarekulā,hyaŋsūkṣmaniŋ,ṅa,maghnaḥrita
ṅantĕṅĕn·,rupakadinaṇikbañu,mam̐ᵒam̐,pasabdanya,hyaŋsesūkṣmahistri,ṅa,magnaḥriŋtaṅankiwā,rupakadiwintĕn·,sinuci,hniŋhniŋpaśabdanya,hikararwātwarā
ṅis·,hikamyaŋkataṅisan·,mwaŋsanakta,yensirayunandhadutā,riŋjrowtĕŋ,babhuhabrariŋpupusuḥ,babhukakereriŋᵒuṅsilan·,babhulambanāriŋhampru,babhu
habrariŋcaṅkĕmmaŕgganya,śwaranyababhuᵒugyan·,kahiruŋmaŕgganya,mam̐śwaranya,babhukakereriŋtiṅalmaŕgganya,yam̐,śwaranya,babhulambanāriŋkaŕṇnāmaŕgganya
[9 9A]
,nam̐,gwaranya,jalaranyasmaraśwarahambĕk·,wnaŋbyaṣāknāsakayuntā||0||hibapatuŋtuṅiŋlidaḥ,himememadhyaniŋlidaḥ,hikakibuṅkahiŋlidaḥ,patmuhanmadhyaniŋ
lidaḥ,wusmatmuhikakiṅrakṣa,lebhaŋkatuŋtuŋtuṅiŋgraṇā||0||saŋhyaŋwiṣṇuñnĕṅaŋdane,samlĕbriŋgagatthā,tmuhanuhutkaroniŋtiṅhal·,kacantikiṅkuku
luṅan·,ᵒidhĕpmanuhutbunputiḥ,katuŋtuṅiŋhati,mariŋnabhi,br̥ĕṣhihinhimeme,ṅuṅsiwiṇdhuniŋlalatā,riŋśiwwādwarā,hikāpabr̥ĕṣihan·,hibapa
riŋhatiputiḥ,jroniŋdhadhatṅĕn·,himemeriŋñaliputiḥ,jroniŋdadakiwā,matmukabuṅkahiŋlidaḥ,hanrusmatmuhibapā,mtukatuŋtuṅiŋpa [ 10 ][9 9B]
9
nontĕṅĕn·,himememtukatuŋtuṅiŋpaninkiwā,handawut·mr̥ĕtthāriŋbwanāguŋ,kasūŕyya,kabulan·,hikāholiḥmr̥ĕtthā,kasraḥriŋmānuṣaśakti,riŋ
ᵒuruŋᵒuruŋgadhiŋ,nesakitkaris·riŋsetrapamnuŋ,manuṣāśaktimaṅurip·,katiŕtahan·,banbuñupawitr̥ĕ,riŋsetramamnaŋ,ṅa,tuŋtuṅiŋlidaḥ,setragandhā
mayu,madyaniŋlidaḥ,hidĕpaniŋtuŋtuṅiŋlidaḥ,toyamadyaniŋlidaḥ,bhaṭāragurubuṅkahiŋlidaḥ,turunaknātiŕtthāriŋtiṅhal·,gsĕṅaknagniriŋmadyaniŋlidaḥ
ᵒitigaṅsĕṅan·,ṅa,nyanpamtuniŋhaghniriŋsarira,ghnihandhalā,riŋhulupuhun·,ghnimantaraniŋhinanlimā||0||hitipaṅuśĕpan·manrusiŋkandhāpa
[10 10A]
t·,ᵒidhĕpaknā,ma,ᵒom̐bhaṭāraśaṅkārariŋjajariṅanhuṅgwanya,kuniŋrupanya,hanrusiŋkuniṅiŋsonā,mtudadhariknaniŋriŋsoca,ᵒaum̐bhaṭārawiṣṇumagnaḥriŋha
mpru,hanrashanariŋkulit·,hir̥ŋrupanya,mtudadharikulit·,harajĕgrajĕgawsi,phakoriwsi,hanasaŕgni,wiṣṇubhwanā,ᵒir̥ŋ,ᵒaum̐bhaṭārakr̥ĕṣṇāmagnaḥriŋñali
ᵒuṅgwanya,hanrusiŋᵒuṅas·,mtudadhariᵒuṅas·,tumurunharajĕgrajĕg·,wsi,ᵒaum̐bhaṭāragururiŋjroᵒuṅgwanya,hanrusiŋśiwādwarā,hamañcawāŕṇnārupanya,
ᵒaum̐bhaṭāriduŕgghāmagnaḥriŋkuduṅaniŋhati,hanrusiŋcaṅkĕm·,wilisrupanya,mtudariwilis·,riŋᵒuntutiŋlidaḥ,gnimakukusriŋdasariŋlidaḥ,hacraŋcaŋtmagā, [ 11 ][10 10B]
10
kulitiŋlidaḥ,mijildhadharihabhaŋriŋtiṅhal·kiwā,hacraŋcaŋmās·,hapajĕŋhaguŋ,hapucakmaṇik·,mapĕtĕgakan·gruddhāputiḥ,ṅa,ᵒaum̐bhaṭārahiśwarāluwuŕnyariŋpu
tihiŋlaṅitkiwā,bhaṭārawiṣṇuriŋhir̥ṅiŋlaṅittĕṅĕn·,hangakindruddhā,mturiŋṅuṅastĕṅĕn·,harajĕgrajĕg·wsi,mibĕŕ,haṅidĕrin·bwinā,sinaṅgadeniŋdewanawā
saṅhā,yaŋkoŕsikā,yaŋgāŕghga,pratañjalā,kuruṣyā,sambu,śadāśiwa,hyaŋmr̥ĕcukuṇdhā,saŋhyaŋśiwāmūŕtti,saŋhyaŋklapā,saŋhyaŋśiwāmūŕttiśakti,saŋhyaŋklā
pa,bhaṭārabrahmāludra,rumaṅsukriŋhawakṣariranku,ᵒaum̐wiṣṇubhwanā,mijilriŋnetrankukiwātṅĕn·,haṅadĕg·bhaṭārabrahmāmariŋnetrankukiwātṅĕn·,gnima
[11 11A]
kukus·,mar̥manātha,ᵒaum̐hil̥dhdhāgnaḥdidasaŕlidahe,hicalonaraŋmagnaḥdicantikekiwā,haṅadakaŋkamabaŋ,kamaputiḥ,tonedadibhūthāleyak·,ba
naspatirajā,tonedadibhūthāyakṣabhūthayakṣi,mahadanhibhūthadṅĕn·,ᵒaum̐kicalonaraŋmuṅgaḥmibĕŕhangakin·gruddhāputiḥ,praptahicalonaraŋ,mtugnihululi
kuŕ,mtugniwiṣṇubhwanā,riŋnetrakiwaṅĕmbulan·,ᵒaum̐gnisabhwanā,ṅaransuŕyya,mijilriŋcaṅkĕm·,murubriśwagaŕbbhanku,gnihindramakā,ṅa,mtukukusnyariŋhuwat·,
memetel·kaputihiŋhati,pasumpaḥriŋpucukiŋlimpā,hamaŕggāriŋcaṅkĕm·,makukuspṭak·,ṅa,bhaṭārasmarapucaknya,meragdhaḥtumpaŋsaṅhā,magnaḥ [ 12 ][11 11B]
11
riŋlimpa,hanrusiŋwehan·,gnaḥhyaŋṅasmarā,hyaṅasmari,midĕŕhangakiŋkoŕsislakā,gnaḥnyariŋwetan·,haṅajak·dewatanawasaṅhā,yaŋmr̥ĕṣukuṇdhanga
kinkoŕsihmas·,tinĕduṅiŋpajĕŋkĕmbaŕ,habiḥpuṣpakuniŋhatapakansaŋjatāhapi,ṅa,bhaṭāraᵒiśwarāluwuŕnya,magnaḥdimeruhmastinumpaŋbhūṭā,sayuṭā,bhūṭā
bwayaputiḥ,riŋtlapakan·gnaḥnya,bhūthahasulaṇdhak·,riŋbtĕkbatis·,gnaḥnya,buṭāhmaspukanriŋbobokoṅan·,gnaḥnya,bhuthānaggāmil̥triŋwaṅkoŋgnaḥ
nya,bhuthāpakṣirajāriŋdadhagnaḥnya,bhuthaṅaroŋputiḥriŋgigiŕgnaḥnya,bhūthayakṣariŋcaṅkĕm·gnaḥnya,bhūthagaganhosaḥriŋlambegnaḥnya,bhūthabanaspati
[12 12A]
ᵒir̥ŋhumturiŋṅuṅasan·,tṅĕn·,ᵒumturiŋkiwābuthābanaspatihabaŋ,ṅa,ᵒaum̐mtutiŋhatihanrusiŋdagiŋ,hanrusiŋᵒuṅasan·riŋkiwā,hidābhaṭārabrahmāriŋhuṅasetṅĕn·
,hatapakanbhuthabanaspatirajā,tinuṅgaŋjĕmpanāhmashalaluwuŕgnisabwanā,tumpaŋgniwiṣṇupucakbhaṭārawiṣṇumagnaḥriŋhalispaluṅguḥhanya,ᵒaum̐,[modre]
bhaṭāraᵒiśwarāmagnaḥriŋlimpahanrusriŋputiŋhiŋnetra,pṭakrupanya,bhaṭārasaṅkarāghnaḥriŋjajariṅan·,hanrusriŋtulaŋ,putiḥrupanya,bhaṭāramahādewwā
magnaḥriŋbabuwahan·,hanrusriŋdagiŋ,habaŋrupanya,bhaṭārakr̥ĕṣṇariŋñali,hanrusriŋhanak:hanak·netraᵒir̥ŋrūpanya,bhaṭāragururijrohanrusriŋsiwadwa [ 13 ][12 12B]
12
rā,hamañcawaŕṇnarupanya,bhaṭāraludramaghnaḥriŋhusus·,ᵒuntuhanrusriŋcaṅkĕm·,bhadupanya,bhaṭāragaṅgāmagnaḥriŋkakĕmbuṅan·,hanrusriŋtlapakan·,putiḥrupanya,bhā
wandhinhyan·,magnaḥriŋhalis·,hanrusriŋtuktukiŋkuku,har̥ŋrūpanya,ᵒom̐ᵒum̐hipuḥpr̥ĕnaḥmagnaḥdiwatgidateditṅĕn·,hacalonaraŋmagnaḥdiwatlidahedikiwā,
saŋkalakalikā,magnaḥdipucukiŋlidahe,hiratnamaṅgalikumalaŋriŋdasaŕlidahe,hiraṅdeŋdiraḥmagnaḥdicantikukuluṅane,hiktekloṅkoŋmagnaḥdipucu
kiŋlambuŋ,hibwayaputiḥ,magnaḥdikuduṅaniŋhati,nedikiwa,hipuḥgaṇdha,magnaḥdimugĕranhatineditṅĕn·,bhaṭāriduŕggāmagnaḥdipagantuṅaniŋhatine
[13 13A]
diduwuŕ,mametelkacaṅkĕmekiwā,hipuḥpradaḥmagnaḥdiboṅkolidahe,paṅaṇdhāṅanyahmās·,tanaṅonya,tankawuṅkulan·,deniŋsatrumusuḥku,kedĕpmandi
mantranku||0||nyanhajiputiḥ,ṅa,kawruhaknāhiki,sariraṅuni,dukiŋhawiŕkammālanratiḥ,kammā,ṅa,sakeŋlanaŋ,ratiḥ,ṅa,sakiŋwadon·,ṅa,dukiŋ
riŋjrowtĕŋᵒibhuntā,duruŋhanārekājadmā,hanāsūŕyyamtu,5,sikikaruhun·,sakiŋpūŕwwasasiki,muliḥriŋhidhĕp·,ṅa,sakiŋpacimāsasiki,riŋtutuŕ,ṅa
,sakiŋᵒutarā,manon·,ṅa,sakiŋdakpinā,hajñaṇna,ṅa,sakiŋmadya,pramanā,ṅa,haṅĕmpĕlkammālawanratiḥ,hikāṅĕmpĕlakĕnhidhĕp·,manonhamnĕŕ [ 14 ][14 13B]
13
hakĕn·,tutuŕmaweḥraṣā,hajñaṇnā,haṅuripiŋpramantā,haṅrekājanmā,maṭākaruhun·dadihinĕp:haṅrekākaŕṇnā,ᵒuṅgwaknahidhĕp·,riŋmata,kaliṅanya,yanlā
naŋlawanradon·,ᵒikaŋsarirā,yanakweḥkammā,dadiwwaŋlanaŋ,hakdhikratiḥnya,wadonhikaŋwwaŋ,hakweḥratiḥnya,hakdhikkamā,kaliṅanyasiŋmakweḥwiśeṣā,hi
kāhiṅaraṇanpaṅantenanhañaŕ,yanduruŋgnĕp·,5,hiyadadiᵒikā,māŕmmanematirareᵒikāriŋjroniŋwtĕŋ,kaliṅanyaduruŋgnĕptiṅkahiŋrare,matipwariŋjroptĕŋ,
mwaŋmatisaṅkaniŋrare,hapantanaputusdenaṅhrakṣā,mwaŋwwaŋtuwwatananāhamaṅgiḥkatwahanya,kadigaṅganiŋpwayahanhigablaḥ,duruŋdadiyā,kaliṅanyasira
[14 14A]
limakaŋsinĕmbaḥtajugā,hamuruṅakĕn·henulusakĕn·,kaŋbagya,lawantanbagya,kaliṅanyahikaŋjanmā,yananādr̥ĕwene,dr̥ĕwehikā,sinewakaknariŋsaŋwusman·
,jugekamāpansihusman·,jugekā,mapansiŋwusman·,pakumpulaniŋprawyamula,kraṇnaniraᵒiŕkidr̥ĕwyamulyā,sinĕmbahaknĕriŋsaŋpaṇdhitthā,yantansinĕmba
hā,hikataŋjanmātanbagya,ṅa,hapansamahapanitthābhumi,hanarahĕntara,ṅa,suna,ṅa,laṅit·,motamaniŋjanma,kanitaniŋhanāsinĕmbaḥde
niŋmanuṣāhiki,hapan·wtuniŋbhwanā,ᵒulihaniŋrāt·,wyaktinya,hiṅaranĕnsaᵒuṅkarā,ᵒaum̐,woṅarane,pinakāwit·,buṅkaḥtuŋtuŋ,hapanhu [ 15 ][14 14B]
14
maḥsaŋrajyadr̥ĕwyakaŋmulyapanuṅgalaniŋbwanā,yābwanāṅaranya||0||yanriŋbwanāguŋ,yatahiṅanĕn·būŕbhwaḥśwaḥ,ṅa,maŕgganiŋhakĕmpĕlhikaŋpritiwi,dukajuŕdadi
taŋlikĕt·,hapakĕḥ,ṅūni,sūŕyya,5,dukasitkala,hanahawaŋhawaŋ,ᵒuwuŋᵒuwuŋ,tanananiŋparansaran·,yatā,sūŕyya,5,hamañcaŕwanaṅgwanya,miraḥli,5,sa
kiŋpūŕwwa,ba,sakiŋdakṣiṇnā,1,sakiŋpañcimā,1,sakiŋᵒutara,1,sakiŋluhuŕ,1,dadikaton·tapr̥ĕtiwi,samantā,hapanikaŋrāt·,hasuwi,liŋbhaṭā
rawiśeṣā,laḥdaknahikaŋsuṅeṅe,sanakidul·,daditayameghgā,saśigaŕdadignisaśigaŕṅakaŋsakaloŕ,daditayaptĕŋ,saśigaŕdadiwesaśigaŕ,hikaŋsakā
[15 15A]
kulon·,dadicandrasaśigaŕ,dadilintaŋsaśigaŕ,hikaŋlwaŕ,daditaraṅgaṇā,saśigaŕ,dadilaṅitsaśigaŕ,dadihikaŋwetantanānasinudā,kariyadyapatkaniŋmaṅke,lagita
ndhahiŋsarat·,bwanātuṅgal·,tanwruḥhimānuṣahaditya,5,knahapinaṅan·deniŋmanuṣā,hikikabeḥ,maŕgganyamahuripkabeḥ,hikihaneŋbwanā,deniŋsūŕyya,5,sahuripiŋsaŕ
wwātumuwuḥkabeḥ,mwaḥpatinya,halamwaŋhayu,sukāmwaŋdukā,haywasirāhimāhimā,hanadimānuṣyā,hikikabeḥ,padākahaniŋsukādukā,denyatnamulanira
ṅuni,ᵒulahidadimanuṣya,katkaniŋmaṅke,yakraṇnāsaŋbrahmānahasūŕyyaśewanā,||0||maniḥsaptaptalāgtiḥputiḥ,ṅaranya,lwiŕnya,ptalā,ṅa, [ 16 ][15 15B]
15
l̥maḥputiḥ,soŕriŋlmaḥputiḥ,halabañu,talāgni,ṅa,soriŋtalaghni,talatmaggā,ṅa,soŕriŋtalatmagghā,kalaslakā,ṅa,soriŋkalaslakā,kalahmās·,ṅa,soriŋta
lahmas·,saŋhyaŋhananta,ṅa,jroniŋsaŋhyaŋhanantā,hanararekĕmbaŕlanaŋwadon·,kiwālanaŋ,tṅĕnwadon·,rupanekadihanakyawsi,haranesaṅagĕmṅamaŕ,hanasa
windhugĕdene,sacaṅkokekanewijen·rasanekasnap·,yāwototmuliḥmariŋwodon·mañjalin·,kulitdhagiŋmuliḥmariŋpritiwi,baluŋka
phala,muliḥmariŋhakaṣā,gtiḥmuliḥmariŋhapaḥ,maruṣya,wuyuḥrayāk·,huntĕk·,ᵒumbĕl·,ketek·,muliŋmariŋwoŋ||0||tuturankawi
[17 17A]
wekan·,supwaharanya,hikadadyakĕn·,hatmahanya||0||mwaḥhikaŋturuhiṅarajakĕn·,tanpaṅipi,byaktamohāṅaranyahikā,ᵒikātapacupadanya,hikatuna
ruŋpadunya,sawetniŋtanwruḥ,parananiŋhajñanā,hikātayaniŋyata,kaliṅanehiŋkaŋtaṅibyaktāmaṅipi,hikaturupandhadya,kacakrabhawwā,hikaŋturutanpaṅipi,
byaktawtuhikā,ridenyatanpadñanā,hanātaṅisaŋpaṇdhitā,hanāturusaŋpaṇdhita,kewalajagratankinahanlupa,wruḥpwasirayanmataṅi,paraniŋmaturu,kewa
lāsaptāsundhā,ndhitalwiŕnya,bayu,śabdā,ᵒidhĕp·,tutūŕrathā,nememaṅĕt·,citthā,nditāmataṅi,hikaŋmataṅisaŋhyaŋsundha,diparahaṣya,kewala [ 17 ][17 17B]
17
sirātaṅi,ndhitatūrūsaŋpaṇdhita,saŋhyaŋhaṣyasundhādipā,rahaṣyapwasirāmapr̥ĕtistā,riŋdal̥miŋlupā,ᵒumatipwasirahupapraṇāswarā,hikisaptāsuddhāpwasirā,
gumili,lināpwasirāmaturukewalasaŋhyaŋsundhādiparahaṣyapaswirataṅi,hapanpitaknariŋtaṅimwaŋturu,hapanyawonniraluputriŋtaṅi,mwaŋturu,pwasirā,hapa
nriŋkalaniŋtaṅisiramuṅguḥpwasirariŋṅagrajagra,mwaŋriŋturumuṅguḥpwasirariŋhagranikaŋlupā,hacintyapwasirātankapesan·,glahan·,byaktaspatikāsudāwaŕṇna
nirāhepagamemarokiraklawantaṅi,hapagawenemarokirā,mwaŋturu,hapaganemamaśāhirā,hapansiramapasaḥtanpasaḥ,marokpiratanparo
[18 18A]
k·,nyandrastopamanya,kadihaṅganiŋhaghni,tejanyakalawanwaŕṇnanya,haṅinkalawantaru,jatinyayanmarok·,mawakṣirariŋtejawaŕṇnā,jatinyayanpareyaniŋtejā
klanwaŕṇnā,karuhun·hikṣṇanirasaŋhyaŋṅaghni,kraṇnanane,nirimannaraman·,diyeḥbhaṣṭalā,dibatu,himlatā,dikayu,hibaheŕ,dibuk·,hibododigumi,
hibuk·,ᵒailiŋsirāmañamāriŋkakā,rakṣanĕnkakā,haturu,gĕdyaŋlarankakane,poma,ᵒo,riŋgnipuhun·ghniwr̥ĕkṣā,ghniprakaśā,gnilariṅhati,ghniraṅkara,riŋ
kpĕlpĕniŋtaṅan·,ghnicakrariŋcaṅkĕm·,ghnidabdha,riṅiruŋ,gniprakaśāriŋtiṅhal·,ghnipralaya,riŋsoriŋlidaḥ,ghnirapyariŋpupusuḥ,ghnipakundhaniŋpuṅsĕd·,ghniᵒupalā [ 18 ][ 18B]
18
sa,riŋphalātṅĕn·,ghniᵒupalaniriŋphalakiwā,ᵒidĕbtarubkabeḥ||0||nyanhajikaputusan·,yogyar̥gĕpadenirasaṅamuliḥkapurusan·,phalanyawiśeśāsira,tankawi
śeṣan·denirakabeḥ,ma,ᵒaum̐hakaṣatuṅgal·,pritiwituṅgal·,r̥dhitetuṅgal·,ᵒulantuṅgal·,wadontuṅgal·,puruṣātuṅgal·,bhagatuṅgal·,saŋhyaŋpuruṣāsaṅkarā
pinakadewatiniŋpurus·,saŋrajĕg·wsipinakadewatāniŋkontol·,purus·,saŋhyaŋkontalamanik·,pinakādewataniŋkontol·,saŋyaŋpadasuwunsariŋpi
nakadewataniŋpucukiŋpurus·,saŋhyaŋpañcuranmaṇik·,pinakadewataniŋhuyuhuyuhan·,saŋhyaŋkamakr̥ĕṣṇā,pinakadewataniŋkāma,saŋhyaŋtiṇdhal̥wiḥdewataniŋ
[ 19A]
rathaniŋkammā,bhaṭāraguṇāwiśeṣā,sasarariŋrabikabeḥ,saŋhyaŋkapuruniramewĕḥsirahahruharahaśaniŋtaṅi,mwaŋturu,hapansirāsaŋsampunhamāŕggakakĕlitnikaŋpara
mmāhaṣya,wruḥrasaniŋtaṅi,mwaŋturu,wnaŋsirāmamasaḥhakĕn·,tapanikaŋtaṅikalawanturu,mewĕḥsiraganriŋnaṣan·,ndhimewĕḥniŋtaṅi,mewĕḥnyakalaniŋturu,riŋkalā
nyataṅi,kawruhaknariŋpanaṅkaniŋtaṅimwaŋturu,padaguṇanya,matalwiŕnyakalaniŋhataṅi,yanmanumilupa,sumurupluptā,manuṅgaltā,ndhitatumutup·,samaṅkanā,para
npwahikāhadeŋ,siranuṅgaṅā,haneŋpwasira,laḥsumurupā,samandhitaptusirawruḥ,manusupin·,wruḥmambĕkan·,samandhitapwasira,pinakātutupiŋhataṅi,mwaŋ [ 19 ][19 19B]
19
turu,tapansirasaŋmaṅabyasakĕn·,yantamarayaṅarusit·,nitaṅimwaŋturu||0||ᵒithikaputusansaŋhyaŋśakti,gnaḥnyariŋtuŋtuṅiŋrambut·,mwaŋriŋśarira,magnaḥriŋpagantuṅa
niṅhati,ma,ᵒaum̐ᵒidhpakuguruniŋhyaŋśakti,tumurunhakuduwuriŋhakaṣā,prammāciwāsaddhāśiwā,ṅaranhakusaŋhyaŋtuṅgal·,maliṅgāhakuriŋwiṇṇū,wiṣṇutrilo
kā,catuŕwwāṅkarā,ᵒakṣara,ᵒaṅkarā,pañcakṣara,hapanhakusaŋhyaŋtuṅgal·,hakuhaṅaṅgoputusiŋśāstra,hamkaskaśaktyanirāyaŋśakti,maliṅgariŋme
rutumpaŋsyu,mapucakwintĕn·,kr̥ĕṣṇadanā,mlĕsat:hakuhuṅagaṇā,mahiriṅanhakuhaktihabharayutahabṅoŋreñcaŋhakune,saŋhyaŋtuṅgal·,haluṅguḥriŋmiraḥ
[20 20A]
bhaṭāragurumaluṅguḥriŋslaniŋhalis·,syuratumatūŕsĕmbaḥriŋhyaŋśakti,prabhuhaktihabharāyutānaṅkilriŋhyaŋśakti,tkakileyakputiḥsakiŋwetan·,tkanĕmbaḥmuliḥriŋ
ghniputiḥ,tkakileyak:habaŋsakiŋkidul·,tkanĕmbaḥ,muliḥriŋgnihabaŋ,tkakileyakkuniŋmakākulon·,tkanĕmbaḥmuliḥgnikuniŋ,tkakilyak:hir̥ŋsakiŋloŕ,tkanĕmbaḥ
muliḥriŋgniᵒir̥ŋ,tkakilyak:hamañcawāŕṇnasakiŋtṅaḥ,tkanĕmbaḥmuliḥriŋgnitamañcawāŕṇna,hapankĕlyakputiḥmatuŕsĕmbaḥbaktiriŋhyaŋśakti,ᵒaum̐dewānĕmbaḥmanu
ṣyanĕmbaḥ,leyakdeṣṭinĕmbaḥ,hicalonaraŋ,hipuḥpradaḥnaṅkil·riŋhyaŋśakti,hapanhyaŋśaktitaśapakan·gnisakunaŕ,mumbultunānirahyaŋśakti,haṅĕbĕkin·bwanā [ 20 ][19 19B]
19
kuŕ,ṅĕbĕkinbwanākabeḥ,mānuṣyaṅĕb·,lyakdeṣṭitujutluḥtarañjanāpadaṅĕb·,pamilisampulaŋpadānĕmbaḥ,haṅatonaŋśaktinehyaŋśakti,hapanhyaŋśaktitu
runandal̥m·mkaḥ,pliṅgihaniragniharab·,ᵒaum̐samandhiguṇadawulumutedaḥ,samandhigunāsasakṣambawāmutedaḥ,samandhiguṇāmakasaŕmutedaḥ,samandhigunā
blaŋmbuṅan·mutedaḥ,samandhigunābalimutedaḥ,haṅatonaŋgunāśaktinehyaŋśakti,siŋtkapadanĕmbaḥñumbahyaŋśakti,ᵒaum̐pukulunpasaŋtabeyanamaśwarā.
haṅgontambawnaŋ,siŋ,śa,wnaŋ,dakṣiṇagnĕp·,tkaniŋtĕtĕg·,canaŋkaṅsaḥ,haŕtthanyaguŋṅaŕtthā,1800,wnaŋkalapkabeḥ,ᵒithikaputusanduŕggā,hal̥kaskala
[20 20A]
niŋ,ᵒa,ka,nmubyantara,ma,ᵒaum̐ᵒidhĕpakupakupasarirāduŕggawiṣĕsa,saŋkayagnirudra,mawakriŋsariranku,brahmāsumerumuṅgaḥriŋpaṅadĕganku,brahmākuṇdhawijayamuṅguḥriŋhaṅĕ
nku,brahmākayumuṅgaḥriŋtaṅankiwātṅĕn·,tumpaŋwr̥ĕddhā,muṅgaḥriŋrambut·,hajilaweyan·muṅguḥriŋprammāsunyaratnamajajaran·muṅguḥriŋdagiŋ,caṇdhikusumamuṅguḥriŋjajlĕ
g·,gnisabwanāmuṅguḥriŋsaranduniŋhawak·,pudakṣatgal·muṅguḥriŋharuŋ,klabkumuddhā,muṅguḥriŋpupusuhan·,bintaŋkumambaŋmuṅguḥriŋbuṣanā,sūŕyyasandaŋmuṅguḥriŋgidā
t·,gnilocanā,muṅguḥriŋnetrakaliḥ,brahmākalantakāmuṅguḥriŋcaṅkĕm·,tayāmuŕtthimuṅguḥriŋrambut·,bhaṭāridūŕggāhamūŕttiriŋṅawakabeḥ,śiwagnimuṅguḥ [ 21 ][20 20B]
20
riŋrambutiŋṅawak·,brahmāśiwāmaya,muṅguḥriŋnabhideśā,śiwāgaṇdhu,muṅguḥriŋbayuwiśeṣā,campuŕtalo,muṅguḥriŋkammā,lyakmañcawāŕnṇāmuṅguḥriŋpupukaliḥ,pi
sacabhuthā,muṅguḥriŋwtis·,deṣṭiprakasa,muṅguḥriŋrarahuniŋwtis·,leyakdundul·,riŋtlapakanisuku,leyak:haṅrek·riŋsarekaniŋsuku,tluḥtarañjanā,riŋtlapakā
nwĕtis·kiwatṅĕn·,ᵒaum̐gaṅgadūŕghgadewaṃ,saŕwwadūŕghgawinasayĕŋ,bhuthāpisacarakṣasā,dūŕghgariŋmawakṣyamĕŋ||0||ᵒaum̐saŕwwadūŕgganĕmbaḥ,leyak·depṭi
nĕmbaḥ,hapanhakumawakaputusan·,dūŕggāśakti,ᵒaum̐duŕggāpatimasariraṃsaraśwatigaṅgadewa,saŕwwadūŕgghawimokṣanaṃ,saŕwwalawighnasanaṃ||ᵒaum̐ᵒidpakuhyaŋka
[21 21A]
putusandhuŕggā,hakuśri,hakuᵒumā,hakugaṅgā,hakusaraśwataṃ,hakusaŋhyaŋbhaṭārini,hakulikā,hakubhaṭārakali,hakubhaṭārasawuḥjagat·,hakubhaṭāribherawi
,dūŕggā,muliḥhakuhniŋ,dadibhaṭārididal̥m·,hakupaṅuluniŋjagat·,hakupaṅuluniŋdūŕggā,wastukitthāsaŕwwādūŕgganĕmbaḥnĕmbaḥriŋṅaku,ᵒaum̐siddhirastu,tnya,ᵒithisarinya.
[modre] ||0||nyanowamuputtujudesti,śa,yeḥhañaŕmwadaḥsirajunsere,sāmpun·mwijakuniŋ,skāŕsaŕwwāna,tuñjuŋhakatiḥ,
[modre]sasagidenĕgnĕp·,ᵒaŕtthā,1900,ma,ᵒauŕbhaṭāridūŕggā,hamugpugṣakwehitujuprigat·,tujuwalikat·,tujukahaṅan·,tujubṅaŋ,tujugtiḥ [ 22 ][22 22B]
22
,tujuwahahuk·,tujubṅek·,tujupañcĕd·,tujugrigiŕ,tujuriwaŋ,tujumokan·,tujubtĕg·,pugpunaḥ,l̥buŕtkagsĕŋ,ᵒo,ᵒaum̐bhaṭāridūŕggā,hamugpigṣakwe
hiŋtuju,tujulupā,tujuhotot·,tujuṅlayuŋ,tujusaṅaŕ,tujurumpuḥ,tujugruguḥ,tujupacĕk·,tujuboṅol·,tujuṅgā,tujukrayap·,tujukoreŋ
,tujukaṣṭā,tujugudug·,tujugatĕl·,tujuᵒupas·,pugpugpunaḥ,l̥but·,tkagsöŋ,ᵒo,ᵒaum̐bhaṭāridūŕggāhamugpugṣakwehiŋtujukabeḥ,tujulandhuŋ,tujutunaŋ,tu
juhbuḥ,tujuhaṅinanaṅlinus·,tujurambat·,tujubrit·,tujubadosol·,tujuhog·,tujulatĕŋ,tujuhihis·,tujublulaŋ,tujujaṅat·,tujudlu
[23 23A]
waŋ,tujunanipi,tujukatuṅgeŋ,tujutlĕduŋ,tujulalipan·,tujubdhudā,tujubluwaŋ,tujulalintaḥ,pugpugpunaḥ,l̥buŕ,tkagsĕŋ,ᵒo,ᵒaum̐bhaṭāridūŕggā,hamugpugsakwehiŋtu
jukabeḥ,tujubabahi,tujuᵒuciᵒuci,tujumaliŋ,tujurarajahan·,tujupapasaṅan·,tujupusuḥ,tujupamali,pugpugpunaḥ,l̥buŕ,tkagsöŋ,ᵒo,ᵒaum̐bhaṭāridūggā,ha
mugpugṣakwehiŋtujukabeḥ,tujugĕgĕl·,guṇnāleyak·,tujunĕpdhĕp·,tujuñĕpsĕp·,tujuhaṅuyup·,pugpugpunaḥ,l̥buŕ,tkagsĕŋ,ᵒo,ᵒaum̐bhaṭāridūŕggā,hamugpu
gtujuhyaŋ,tujudewa,tujubhūthā,tujudhṅĕn·,tujumanuṣā,tujusiraḥ,tujuweŋ,tujusmā,sakweḥtujukabeḥ,tuntumamaḥriŋjanmamanuṣanesyanu,tāpugpu [ 23 ][23 23B]
23
gpunaḥ,l̥buŕ,gsöŋ,ᵒo,ᵒaum̐bhaṭāriduŕggā,hamugpugsakwehiŋdesti,tkapugpug·l̥buŕ,gsĕŋ,ᵒaum̐ᵒam̐śiddhirastuhinamaśwahā,ᵒaum̐bhaṭāroduŕggā,hapugpugsakwehiŋtluḥ
,tkapugpug·l̥būŕ,gsöŋ,ᵒo,ᵒaum̐mam̐śiddhirastuhinamaśwahā,ṅdām̐bhaṭāridūŕggā,hamugpugsakwehiŋytañjanā,tkapugpug·,l̥buŕgsĕŋ,ᵒo,ᵒaum̐naŋsidirastuhinamāśwahā,
ᵒaum̐bhaṭāridūŕggā,hamugpugpakwehiŋtujukabeḥ,tkapugpug·l̥buŕ,gsöŋ,ᵒo,ᵒaum̐bhaŋsiddhirastuhinamāśwahā,ᵒaum̐bhaṭāridūŕggā,hamugpugṣakwehiŋleyak·,tkapug·
pug·,l̥but·,gsöŋ,ᵒo,ᵒaum̐taŋsidirastuhinamāśwahā,ᵒaum̐bhaṭāridūŕggā,hamugpugṣakwehiŋdṅĕn·,tkapugpug·l̥būŕ,gsĕŋ,ᵒo,ᵒaum̐siddhirastuhinamaśwahā,ᵒauŕ
[24 24A]
bhaṭāridūŕggā,hamugpugsakwehiŋlararogāwighnā,saptakadaśā,malaniŋjanmānuṣā,tkapugpug·l̥būŕgsöŋ,ᵒo,ᵒaum̐ᵒam̐ᵒum̐mam̐,srayawehinamāśwahā||0||nya
npamatuḥhaguŋ,ma,hidĕpakubhaṭāragirinātha,mtuhakumariŋśwaŕgan·,tumurunhakumariŋmr̥ĕccāpaddhā,marupahakudūŕggā,kawiśeṣanduŕggākabeḥ,maharansaŋhyaŋsapuḥjaga
t·,hiḥsaŋhyaŋsapuḥjagat·,haṅadĕg:hakuriŋsetragaṇdhamayu,sakwehiŋbhuṭa,deṣṭitujutarañjanā,ṣadānaktyahariŋhaku,leyakputiḥ,hanĕmbahāriŋhaku,leyak:habaŋ
hanĕmbahāriŋhaku,leyakkuniŋhanĕmbahāriŋhaku,leyak:hir̥ŋhanĕmbahāriŋhaku,leyak:hamañcawaŕṇnāpadābaktyahariŋhaku,leyakaton·,leyaktankatonsadya [ 24 ][24 24B]
24
baktyahariŋhaku,brerebhūthādṅĕn·,babahipadābaktyahariŋhaku,sakwehiŋkroddhāpadāhaśihariŋhaku,hapanhakumarupādūŕggā,ramankubhaṭāragirinātha,l̥wihaku
śaktiriŋlarawiṣyahalaḥdeniŋhaku,hapanakusaŋhyaŋsapuḥjagat·,hanapuḥgunāśatruwiśeṣa,hanāpuḥhanākrodāwiśeṣā,sakwehiŋsañjatāhamatimatipa
dapunaḥ,ᵒo,tansahĕntikriniŋśatruhal·,tankataman·deniŋsatrukabeḥ,ᵒaum̐,ᵒam̐,mam̐,ᵒaḥ,jumnĕŋbhaṭārasūŕyā,jumnĕŋsaṅhyaŋratiḥ,ṅisipasihekaṅin·,jumnĕŋbhaṭā
raᵒiśwarā,ṅisipasihekawuḥ,jumnĕŋbhaṭāramahādewwā,ṅisipasiheklod·,jumnĕŋbhaṭārawiṣṇu,ṅisipasiheditṅaḥ,jumnĕŋbhaṭāraguru,jumnĕŋsaŋhyaŋṅekā
[25 25A]
,saŋhyaŋtuduḥ,siŋtkapadāpatuḥ,ᵒo,ᵒaum̐sabataraśriyawenamunamaśwahā,śa,yeḥhañaŕ,wadaḥjun·pere,samsambijākuniŋ,tuñjuŋhakatiḥ,dakṣiṇnā,ᵒaŕtthā,
1800,tlas·||0||kaputusañcandraberawā,paṅalaḥnya,ma,ᵒaum̐ᵒam̐ᵒam̐ᵒam̐ᵒum̐ᵒum̐ᵒum̐,mam̐mam̐mam̐,ᵒaum̐ᵒidpakusaŋhyabherawā,tumurunhakukamr̥ĕcapadā,mayoggaśa
ktiwiśeṣā,handĕl̥ŋhakuhidĕrin·bwanā,r̥p·dewatanawāsaṅā,hakuhānlĕŋsagarā,hanĕl̥ŋhikaŋgunuŋ,rubuḥkaŋgunuŋ,hanĕl̥ŋhakuhakaṣā,bĕntaŕhikaŋhakaṣā,
hanĕl̥ŋhakusoŕbubūŕhikaŋpritiwi,hapanhakuśakti,haṅuṅkulin·jagatbwanākabeḥ,dewābhaṭārapadār̥p·,hanontonkaśaktyane,hicandraberawā,manu [ 25 ][25 25B]
25
ṣar̥pmunduŕ,destitujutluḥ,trañjaṇnar̥pṣir̥p·,salwiriŋmataṅĕn·,masukumasoca,macaṅkĕm·mahaṅkihan·,padār̥p·,kukuldhuṅkul·,hapanhicandraberawā,tumurunriŋ
halashaguŋhasilumandhadignuharab·,haṅalaḥsahisiniŋhalas·,manuṣahalaḥmundhuŕ,leyakmunduŕdeṣṭihalaḥmunduŕ,banaspatihalaḥmunduŕ,toñansmapĕmpatan·,halaḥ
munduŕ,toñanpaṅkuŋmamdhikumaŋmaŋ,bhuthahalaḥmunduŕ,bhūthasuṅsaŋbanaspatirajā,halaḥmunduŕ,siŋtkapadār̥pkukulduṅkul·,r̥psir̥p·,ᵒo,ᵒaum̐tulaktulak·,sañjā
tthatulak·,siŋtkapadatulak·,ᵒo,hapanhicandraberawwā,haṅajignimurub·,sakalaṅan·,śwariŋgninirā,[modre],ᵒam̐ᵒum̐mam̐,myem̐,h·,śa,ghnimurub·,
[26 26A]
rehin·||0||maliḥkandankawaḥriŋragasarirā,ṅa,kawruhaknadeniramawikasalisitāprayane,satibaparapati,yanmatilabuḥ,matikasiṅgat·deniŋkbo,sampi,hala
buḥparuŋ,magantuŋ,masudukṣarirā,ᵒikiheliṅaknā,paliŋsaŋhatmāriŋdalanpapānrakāriŋdalan·,yadyansampuntibariŋkawaḥ,ᵒailiṅaknakawaḥriŋraggā,malwaraniŋsaŋhyaŋhatmā
mamaṅgiḥsaŋsarā,ᵒikiṅarankawaḥriŋraggā,ṅa,yenkatmuhalasmagĕŋriŋdalan·,yatejaniŋhakaḥrambut·,yenkatmutgal·panaṅsaran·,yātejaniŋkulit·,ṅa,lumarisaŋhatma
riŋtṅaḥriŋtgalpanaṅsaran·,yankatmukayucurigā,yatejaniŋbulanmatā,rarisaŋhatmālumakuḥ,katmugunuŋmalumut·,tankwaṣālampahin·,ᵒitejaniŋhakaḥhali [ 26 ][25 25B]
25
lis·,rarisaŋhatmuhanmuyajuraŋ,paṅkuŋ,rejeŋ,masilukṣilukan·,yatejaniŋsoŋhiruŋkaliḥ,mwaḥtejaniŋsoŋkupiŋkaliḥ,rarisaŋhatmākatmulawaṅan·,dahanhaguŋ,maprigiwa
tuputiḥ,yatejaniŋcaṅkĕmlawangigi,rarisaŋhatmā,katmuyasaŕwwaᵒulā,yatejaniŋhotot:hirakabeḥ,rarisaŋhatmākarakṣasā,yatejaniŋmuluk·,katmuyasaŋ
yamā,yatejaniŋcaṅkĕm·riŋluwuŕ,katmuyābhaṭāridūŕggā,yātejaniŋcaṅkĕmriŋsoŕ,katmuyādorā,wikrama,mwaḥkalāᵒupatā,yatekaniŋtaṅgun·cadikki
walawanhĕṅĕn·,katmusan·jogoŕmaṇik·,mwaḥsuratmā,yatejaniŋkuñcik·,mwaḥtejaniŋbukun·kukuluṅan·,katmusawwabaroŋ,katmuyaṅadaŋṅadaŋriŋda
[26 26A]
lan·,yatejaniŋbasaŋwayaḥ,lawanbasaŋbudā,trustĕkenlidaḥ,ᵒikākatonagghā,punikākawaheriŋragā,punikasampĕtĕn·kawaḥhiratenanāmaṅgiḥsaŋsarāsaŋṅa
tmā,maṅgiḥdalanrahayudalanya,yenwruhāsaŋpjaḥhajawdhiriŋdejā,sambatinkawaḥhirā,hilaŋsaŕwwamatejā,tkahilaŋtansasaṅkan·,dadikatondalanrahayu,yeniŋ
tanwruhā,papāsaŋṅatmā,tlas·||0||ᵒikipamandusanñamane,maliḥmasalinharan·,hapaŋheliŋmañamā,tkenkakā,kakāᵒailiŋmañamatkennirima
n·,dukṣiradiyehe,ṅa,hibastalā,dukiŋdadibatu,himlatā,ṅa,dukedibukehibodo,dukenoṅosdikayu,hibaheŕ,dukedi [ 27 ][27 27B]
27
gumi,hibuk·,poma,nihyaŋ,ᵒo,tanparekā,buṅkaḥlaransyanune,sapakaraṅan·,sumuruptanpaleŋ,mbĕŕśaktitankaton·sirāsaŋbhūthākakawaḥ,sirā
saŋbhūthaharihari,sar̥ŋsaŋbhūthahambĕk:hambĕk·,sar̥ŋsaŋbhūthagudugbasuŕ,norahiṅsunhanulubinkawaḥ,hiṅsunñuluhinṣwaŕggāl̥wiḥ,balyanbhaṭārabrahmāṅlaranin·,ba
lyanbhaṭārawiṣṇuhanambanin·,ᵒibalyanbhaṭāraᵒiśwaramaṅurip·,ᵒo,reḥnyaṅekāpadāriŋtṅaḥtukade,totestoyanemĕpaḥhĕmpat·,rarishawakebaḥ
katben·,rarishañudaŋhawake,maliḥbaṅunmaliḥbaḥkalwan·,rarishañudaŋhawake,tlas·.maliḥriŋpaturon·,malisiramaṅlĕkas·,ma,ᵒiniriman·,na
[28 28A]
raman·heliŋhibumañamāriŋkakā,rakṣaknakakā,hajakñamankasandagunā,wiśeṣāsirapinakadewataniŋkalalaṅan·,kabeḥsirarabikabeḥ,sirapinade
wataniŋkalalanaṅan·,kabeḥsirarabikabeḥ,ᵒumiśeṣasirakabeḥ,sadanahaṅranāsikā,mar̥pwetan·,hasĕpmĕñan·||0||nihansiwanmantra,ṅa,ma,ᵒaum̐yayā
tankawastujroniŋtananā,yayahanuduhanatananā,tananāhanuduhanāmanon·,manonhanuduhanāpañcawiśeṣā,pañcawiśepā,magawepañcamahā
butthā,pritiwimdhalsakiŋsaŋhyaŋhantāwiśeṣā,hapaḥmdhalsakiŋsaŋhyaŋtansaśarirā,tejāmdhalsakiŋsaŋhyaŋmal̥ṅis·,bayumdhalsakiŋśiraḥbhaṭā [ 28 ][28 28B]
28
ramuñcaŕ,hakaṣāmdhalsakiŋsaŋhyaŋmūŕttiniŋl̥wiḥ,waluyāsaŋhyaŋpañcamahābutthā,wiśeṣāriŋjagat·,sirākamulaniŋdumadisaŕwwakabeḥ,mulaniŋhanaklawa
nkalā,mulaniŋhanāmalaniŋmalā,meliŋkr̥ĕtasmayanirā.ᵒaum̐pritiwimuliḥmāriŋsaŋhyaŋhantāwiśeṣā,hapaḥmuliḥmariŋsaŋhyaŋtanpaśarirā,tejāmuliḥmariŋ
saŋhyaŋmal̥ṅis·,bayumuliḥmariŋsiraḥbhaṭāramuñcaŕ,ᵒakaṣāmuliḥmariŋsaŋhyaŋmūŕttiniŋl̥wiḥ,ᵒaum̐pañcawiśeṣamuliḥmariŋmanon·,manonmuliḥmariŋta
nanā,tananāmuliḥmariŋsaŋhyaŋtankawastra,samaṅkanātaᵒulun·,l̥buŕtanpatmā,cakṣyuḥmūŕṣaḥ,sakiŋbhayāhanarawaŋ,tlas·||0||//0//ᵒithu
[29 29A]
sinaṅguḥkal̥pasaniŋjagat·,paṅlĕpasaniŋwwapinujākunaŋ,makadinyaspatisarira,hapanpinakāśrayapaṅaṅgonbhuthā,nawilkalāmadphaniŋwalkalā,humawakṣatu
tuṅgal·,lansiwābhondhā,bratinyusāmañcadasi,tanāl̥l̥ṅā,kunaŋdyusnirariŋsaŕwwajagatkabeḥ,mataṅyansinĕṅgaḥwalkalariŋjagatkabeḥ||0||ᵒithipaṅlukata
nariranewek·,ma,ᵒaum̐kuruyaṃ,bagawateriyaṃ,kalākalālikaṃ,saŕwwapapawinusanaṃ||0||saŕwwarogaṃwinusanaṃ,saŕwwacedaṃwinusanaṃ,saŕwwamal̥mwinusa
naṃ,saŕwwapatakāwinusanaṃ||ᵒaum̐sabatṣwahinamāśiwayā,ᵒaum̐sapasapātananātulaḥtulaḥtulaḥtananā,mandhimandhitananā,wudug·tanananā,ᵒaidā [ 29 ][29 29B]
29
ntananā,buyantananā,salwiriŋpalatānanā,maṅetan·huluntanmanmudenā,tanmanmumalā,maṅulontanmanmudewā,tanmanmumalā,maṅaloŕtanmanmudewa,ba
nmanmumalā,riŋtṅaḥᵒulun·,joḥ,ᵒo,siṅlaŕ||0||ᵒaum̐siratanpamṅan·,sirahamuktisariniŋsari,hamuktisariniŋkambaŋkabeḥ,rakṣaduluranputubuyutira,
hamalakuluputariŋsaŕwwabayā,makadisahaniŋsaŕwwajagat·,dinuluriŋpasāmwaniŋwatĕkdewikabeḥ,widhadharikabeḥ,hamĕmĕkiŋsaraṅduniŋṅawakṣariraniṅulu
n·,pastuwulunhapaṅawakbhaṭārihanuṅkurāt·,haśiḥhaniŋdūŕggākalabhuthādṅĕn·,sampuluŋ,deṣṭiwwaṣā,saŕwwamaṇdhisaŕwwagalak·,makadisaŕwwasañjatā,
[30 30A]
samadayā,tandumamaḥhariŋhawakṣariraniṅhulun·,saddhasariŋpriṭiwi,satutupiŋhakaṣā,padhahaśiḥ,lulutriŋhawakṣariraniṅhulun·,saŋhyaŋhaśiḥsaŋhyaŋhayu,rumaṅsu
kriŋhawakṣariraṇiṅhulun·,katuduḥdenirasaŋhyaŋtanpahamṅan·,ᵒaum̐tatasturastuyanamaḥswahā.ᵒikisariniŋkaduwitan·,ṅa,wnaŋsikĕpiŋwawadon·,śa,siŋkĕmbaŋ
wnaŋ,reḥhanĕmbaḥriŋwudwunan·.ᵒikikĕmbaŋmakakaṅi,sambiŋṅamantra,wusmaṅkanaskāŕraknāsalimpĕt·,haywabhuceseŕmomā||0||ᵒitipiyoshadipr̥ĕmaña,
ma,ᵒaum̐saŋtabeyanamasiwayā,ᵒaum̐ṅkaranamāśiwayā,ᵒaum̐maŕddhānamaśiwayā,gaṇanirasaŋhyaŋtuṅgal·,jĕgsumrapiŋmānuṣāśakti,siradhukanudhutinuduha [ 30 ][30 30B]
30
n·,hamlaŋbuŕraṣā,kwehiŋmalaniŋsaŋmaṅaŕddhanā,wastukatkasiddhamokṣaḥl̥pas·,saŋhyaŋprajapatitinuduḥdenirasaŋhyaŋhadipramanā,haṅlaburāsakeḥhaniŋdūŕllabā
niŋsaratṣajagatbuwanākabeḥ,braṣṭāgĕmpuŋtanpaśeṣā,ᵒuniᵒunisakwehiŋlararogāmalapatakanepunanu,waluyatkaniŋpañcamahābhūtthā,saddhāparipūŕṇnā,
katkanamokṣaḥ,saḥsakiŋjagatrayā,samādayamantuk·,ᵒumareḥdewatā,ᵒaum̐tatasturastuyanamāswahā.ᵒaum̐bhutajñanendriyā,bhūthakaŕmmeŋdriyā,sa
hayameṅĕtriŋpakr̥ĕttāsamayā,nireŋsarajagat·,bwanākabeḥwuwusirahaṅgapokiŋpramanāwr̥ĕdayasarira,manuṣālukat·,hyalukat·,bhūthalukat·,pranāpraṇilu
[31 31A]
kat·,padhakalukatkabeḥ,ᵒibupritiwipadhakalukatakabeḥ,ᵒaum̐namāśiwaya,ᵒaum̐bhūthāpranāmantujmariŋsaŋhyaŋᵒiśwarā,bhuthāhapanmantukmariŋsaŋhyaŋmahāsorā,bhuthāwi
yanāmantukmariŋsaŋhyaŋᵒindratmā,bhūthāᵒudanāmantukmariŋsaŋhyaŋludra,bhūthāsamanāmantukmariŋsaŋhyaŋmahādewā,bhuthānagan·mantukmariŋsaṅhyaŋśaṅkāra,bhuthākumanmantu
kmariŋsaŋhyaŋwiṣṇu,bhuthākr̥ĕdananmantukmariŋsaṅhyaŋsambu,bhuthādewadatā,mantukmariŋsaŋhyaŋśiwā,ᵒaum̐kalāneram·,bhuthānanañjayan·,mantukmariŋsaŋhyaŋpranāśiwā
,ᵒaum̐kalāner̥m·,mantukmariŋsaŋhyaŋsuŕyyamnalā,kalāmūŕtthi,mantukmariŋsaŋhyaŋcandramaṇdhalā,kalāhandareyāmantukmariŋsaŋhyaŋhaghnimandhalā,ᵒaum̐ka [ 31 ][31 31B]
31
lāpramañcakamantukmariŋsaŋhyaŋśiwā,mandhala,ᵒaum̐sabataᵒi,ᵒaum̐namāśiwayā,ᵒam̐ᵒum̐mam̐.ᵒaum̐siddhāparipūŕṇnākaŋparawatĕkdewatasamwa,mamuliḥᵒumareŋhyaŋtuṅgal·
,ᵒaum̐saŋtabeyamāśiwayā,syas·.karanawwayiwamya,ṭārimāyyukwañaŋ,sampam·rwaniŋmenakapagĕḥ,winwariŋkĕmbaŋsaptapradiptā,sĕsĕbĕnpatayā,wanekalaḥ1
,sdaḥsulasiḥ,kuśā,14,katiḥ,talekurilawyanilā,14,hul̥ḥ,ᵒuñaŋnyamaŕggā,1800,gnĕpjaṅkĕpiŋ,yudhulā,pomā,haywāwerā,matawiṅgwaniŋhamiyo
s·,wwaŋmatikunaŋ,ᵒuniweḥsaŕwwamajahataḥ,saŕwwahaṅkĕr·,kapitan·,sakalwiŕraniŋmagĕraḥ,tkaniŋwadhudhusanā,palukatanā,hanomhatwawnaŋ||0||nihanpadha
[32 32A]
dhawiyan·,l̥kasiŋkawawadon·,ma,pritiwihapaḥtejābayuhakaśa,ktuglinuḥ,gĕntĕŕpatĕŕ,bañuhapi,rahināwṅi,hagnĕpkaŋparadewikaŋmuṅgwiŋsariranepunanu,bhaṭā
rihanirajñanāmuṅgwiŋtutuṅiŋrambut·,bhaṭārigayatrimuṅgwiŋtutuṅiruŋ,bhaṭāriᵒumāmuṅgwiŋpatṅaḥtṅaḥhirahi,bhaṭārimahisorimuṅgwiŋhalis·,bhaṭārisarāśwatimu
ṅgwiŋtutug·,bhaṭāradūŕggadewimuṅgwiŋkaŕṇnā,bhaṭārirajālakṣmimuṅgwiŋliriŋ,bhaṭāristrimuṅgwiŋkarahayon·,bhaṭāriwastumuṅgwiŋsabdā,bhaṭārisucimuṅgwiŋᵒiruŋ,bhaṭā
riśewarimuṅgwiŋjagut·,bhaṭārihayumuṅgwiŋpabhulu,bhaṭāriᵒindraniŋmuṅgwiŋnetra,bhaṭāriwawatimuṅgwiŋbhatuk·,bhaṭārihanuṅkurāt·,muṅgwiŋgluŋ,bhaṭārira [ 32 ][32 32B]
32
tiḥmuṅgwiŋkar̥ṣikan·,saŋsitthāmuṅgwiŋhesĕmguyu,saŋsitimuṅgwiŋpandhulu,saŋdropadhimuṅgwiŋtiṅkaḥ,saŋrukminimuṅgwiŋhowamuntu,saŋweddhāwatimuṅgwiŋkaprajñan·,saŋsitisundarimuṅgwiŋ
karaśmin·,siprajñawatimuṅgwiŋtutūŕ,saŋnabhowatimuṅgwiŋkaśaktyan·,bhaṭārikedhĕpmuṅgwiŋgulu,satuñjuŋputiḥmuṅgwiŋsantĕn·,saŋsuprabhāmuṅgwiŋdadha,saŋmayāmkaŕmuṅgwiŋtṅaḥ,saŋṅilo
tamamuṅgwiŋkakaran·,saŋtuñjuŋbirumuṅgwiŋnabhi,saŋmenakāmuṅgwiŋraṣya,saŋsulendramuṅgwiŋwaṅkoŋ,saŋkurantamuṅgwiŋpupu,saŋsukiranāmuṅgwiŋwtis·,saŋwr̥ĕṣinimuṅgwiŋdadalamaka
n·,saŋl̥mandhanumuṅgwiŋbawu,saŋhyaŋhariniŋmuṅgwiŋsasalaṅan·,saŋprabhasinimuṅgwiŋgigir·,saŋsupantakāmuṅgwiŋtaṅan·,saŋsulasiḥriŋkaraśikan·,saṅkĕpparadewatihamĕpĕkiŋ
[33 33A]
riŋṅawakṣariranepuniku,ᵒaum̐saŋhyaŋhatmāmuṅgwiŋhajñanā,saŋhyaŋmaninmuṅgwiŋᵒudharaniŋmatā,saŋhyaŋpramanāmuṅgwiŋkuṇdhamaṇik·,saŋhyaŋpanuṅguᵒurip·,muṅgwiŋpaslaslaniŋci
ptaᵒidhĕp·,punikuhadandalanriŋtṅaḥ,wiśeṣatankawiśeṣa,tankagiṅgatan·,kagiṅsiŕ,prasaŋhyaŋᵒurip·,dhiŕggayuṣaparipūŕṇnā,ᵒaum̐sabataᵒam̐hinamaśiwayā,poma
,haywawera||0||pañcatlinakiteŋwwe,ludramaᵒiśwarā,kiraṅgāwariggā,kr̥ĕṣṇapakṣapaṇdhitthā,pramanānetra,mūŕddhihaŕddhawā,ᵒiśaka,netrahaŕddhawaha
stiprabhu,pakaŕyyan·jaṇakulāpanlaḥhikāwuruhan·,riŋklod·wr̥ĕddhādistrikṣubalā,naṅhiŋtunāliwatpapasaṅan·,śāstrapunikikeḥpadĕm·,naṅhiŋ [ 33 ][33 33B]
33
tityaŋnunashampurapisan·riŋyaŋmamahosin·,riŋwirupaniŋᵒakṣarā||0||//0//tlastinurun·riŋrahinā,śu,wa,wāraᵒuye,titi,paŋ,piŋ,ᵒo,śaśiḥ,ka,
5,raḥ,1,tĕṅgĕk·,1,ᵒiśaka,1911,waŕṣāniṅloka.kasurat·hantuk:hidābagusmadhejlaṇṭik·,riŋgriyākacicaŋhamlapurā,karaṅhāsĕm·=bali//0//