Tutur Anacaraka 01

Deskripsi uah

Bahasa Indonesia uah

Label kertas pada lontar ini menggunakan judul Tutur Anacaraka, namun teks dalam lontar memberi judul Tattwa Hanacaraka tattwahanacaraka (lĕmpir 1B baris 1)

Bahasa Inggris uah

The paper label of this manuscript uses the title Tutur Anacaraka, but the text inside the lontar itself gave Tattwa Hanacaraka tattwahanacaraka (page 1B line 1)

Naskah uah

[ 1 ][PERPUSTAKAAN.KTR.DOKBUD BALI PROP.BALI
T/II1/DOKBUD]
[TUTUR ANACARAKA
Panjang: 25cm Lebar: 3,5cm
Jumlah lebar: 9 lembar
Asal: Sidemen Karangasem
218/84-85]
[1 1A]
[TUTUR ANACARAKA
Panjang: 25cm Lebar: 3,5cm
Jumlah lebar: 9 lembar
Asal: Sidemen Karangasem] [ 2 ][1 1B]
1
//0//ᵒaum̐ᵒawi‌ghnamastu//0//nyankatattwa-niŋhanacaraka,ṅa.lwinya,ha,ṅa.haŕṣa,muṅgwiŋlujuriŋwoṅkara,
sinaṅgadeniŋᵒaŕdḍacandra,wiñdhu,nādha.naṅa.kasunyaniŋsaŕwwakadhaŕmman·.ca,ṅa.wtuparamāŕtwayoga.
ka,ṅa.kamulaniŋwoŋ,yatanāyaniŋ,cwaraniŋratiḥ.da,ṅa.daśakaṇḍamahawaksaŋmūŕtti,triᵒakṣara.ta,ṅa.ta
ttwawi.sa,ṅa.sptuniŋbayu,paṅawakiyo,muṅgwiŋluhūŕ.wa.ṅa.hawakiŋsudi.la,ṅa.lakṣaṇaniŋkaśrayan·.
[2 2A]
ma,ṅa.mantośarana,wahita.ga,ṅa.gayatri.ba,ṅa.lawananparamaśiwa.ta(ṅa),ṅa.katattwaniŋnūwanahagu,
lawanbhūwanahalit·.ṅa,ṅa.wkasiŋhaguŋlawanhalit·,wkasiŋsoŕlawanluhūŕ.pa,ṅa.papupulaniŋhalalawanha
yu.ho(ᵒo).da,ṅa.daṇḍayoga,r̥jasāmayi.ja,ṅajatiniŋniŕmāla.ya,ṅa.patmoniŋśiwalawanbu-
dḍa.ña,ṅa.jñananiŕmāla.kunaŋhuṅgwaniŋśastrariŋ-bhūwanahaguŋ.hana,riŋpūŕwwa.cara,riŋghnaya.kasa,riŋ [ 3 ][2 2B]
2,
kidul·.wala,riŋneriti.maga,riŋkulon·.bata,riŋwayabya.ṅapa,riŋᵒuttara.daja,riŋᵒaiŕsanya.yaña,
riŋmadhya.pamadhariŋsoŕ.carik·,riŋᵒakāṣa.wiṇḍu,riŋsudya.maliḥneriŋbhūwanahalit·.hikaŋśastra,ha,riŋhaṅĕ
n·.na,riŋhati.ca,riŋtodiŋlidaḥ.ra,riŋha-lis·.ka,riŋpaŋpjaṅā.sa,riŋputihiŋnetra.wa,riŋbaṅkyaŋ.
la,riŋlambe.ma,riŋmuka.ga,riŋbahoŋ.ba,riŋḍhala.ta,riŋnetra.ṅa,riŋcuṅuḥ.pa,riŋsuku.da,riŋtaṅkaḥ
[3 3A]
ja,riŋtaṅan·.ya,riŋśabḍa.ña,riŋsmara.wiṇḍuriŋñali.ᵒaŕdḍacandra,riŋhati.nādha,riŋpupusuḥ.carik·,riŋ
bukubukukabeḥ.cakĕpankaliḥ,nābulasaha-dewa.hĕntalnya,ᵒaŕjjuna.talinya,nima.śasrtanya,dhaŕmmata
naya.nākula,taṅantĕṅĕn·.sahadewa,taṅankiwa.ᵒaŕjjunariŋsmara.nima,riŋhaṅkihan·.dhaŕmmatanaya,
riŋśabḍa.maniḥkawruhaknaluṅguhiŋhanacaraka,mwaḥpasurupanya,yanriŋbhūwanahalit·.hapanbhūwanahalit· [ 4 ][3 3B]
3
ṅa,śarira.wuluwlaskweḥniṅakṣarahiki.hapanhikibuṅkahiŋśasrta,yekakawruhakna,haywawera,haywaca-huḥ,
hajabuceceŕ,hapanmulatutūŕhiki,wnaŋpañjagabhūwana,lwiŕnya.hanacaraka,huṅgwanyariŋr̥ŕwwa.datasawala,
huṅgunyariŋdakṣiṇa.magabataṅa,huṅgunyariŋpaścima.padajayaña,huṅgwanyariŋloŋ.maliḥpadade-
wanya,hanacaraka,dewanyabhaṭaraṅgaśwara,rūpanyaputiḥ,sañjatanyabajra,tuṅgaṅanyal̥mbu.data
[4 4A]
sawala,dewatanwabhaṭarabrāhma,rūpanyahabaŋ,sañjatanyagadha,tuṅgaṅanyamacan·.magabataṅa,dewa-
nyabhaṭaramahadewa,rūpanyakuniŋ,sañjatanyanāgapaśa,tuṅgaṅanyabañak·.padajayaña,dewanya
bhaṭarawiṣṇurūpanyahipdaŋ,sañjatanyacakra,tu-ṅgaṅanyagarudha.maniḥ,hanacaraka,pinakarahina.
datasawala,pinakawṅi.magabataṅa,pinakara-hina.padajayaña,pinakawṅi.malipeliṅganya.ha- [ 5 ][4 4B]
4
nacaraka,huṅgwanyariŋwupusuhan·,ᵒakṣaranya,mam̐.datasawala,huṅgwanyariŋhati,ᵒakṣaranya,ᵒam̐.magabata
ṅa,huṅgwanyariŋhuṅsilan·,ᵒakṣaranya,ᵒom̐.padajayaña,huṅgwanyariŋhampru,ᵒakṣaranya,ᵒum̐.maṅkanaka-
liṅanya,hanacaraka,dadidaśākṣara,daśā-kṣaradadipañcakṣara,pañcakṣaradaditryakṣara,trya
kṣaradadirwabhinedha.śabḍaniŋdaśākṣara,sa,ba ta,ᵒa,ṅda,na,ma,si,wa,ya.śabḍaniŋpañcākṣara,
[5 5A]
ᵒom̐,ᵒam̐,ᵒom̐,mam̐,ᵒom̐.śabḍaniŋtryakṣara,ᵒam̐,ᵒum̐,mam̐.śabḍaniŋrwadinedha,ᵒam̐,ᵒaḥ.mwaḥrwabhinedhahiki,dadipra-
dhanalawanpuruṣa,dadiᵒakāṣapr̥ĕṣiwi,ṅa.rahinawṅi,ṅa.patikalawanhurip·.maliḥtryakṣarariŋbhūwanaha-
lit·,ᵒam̐,riŋhati.ᵒum̐,riŋhampru.mam̐,riŋpupusuḥ.maliḥ,ᵒam̐,riŋbayu.ᵒum̐,riŋśabḍa.mam̐,riŋṅhadhĕp·.maliḥ,ᵒam̐,
rumawakiŋhapi.ᵒum̐,rumawakiŋyeḥ,mam̐,rumawakiŋhaṅin·.yadriŋnūwadahaguŋ,ᵒam̐,salwiriŋmanaka.ᵒum̐,saka- [ 6 ][5 5B]
5
lwariŋmlĕṭik·.mam̐,cakalwiriŋmahantiga.maliḥ,ᵒam̐,matmahansaṅhyaŋbrāhma.ᵒum̐,matmahansaṅhyaŋwiṣṇu.mam̐,matma-
hansaṅhyaṅiśwara.yeniŋmanraŋcūwanahaguŋ,brāhma-ṅdaśwarawĕtwakna.yeniŋmaṅujanaŋ,saṅhyawiṣṇuwĕtwakna.hapa
nrtyakṣarapaliṅganiŋhapiyeḥhaṅin·,subahi-damaragabrāhmawiṣṇuṅdagwara,waluyahidamaragaᵒakṣa-
rahiki,ba,ka,ñe.subahidamaragaᵒakṣara.ba,ka,ñe,waluyahidasaṅhyaŋtuṅgal·,ba-
[6 5B]
yekipraliṅganhida,ᵒom̐.hikimaliṅgariŋtuŋtu-ṅiŋpanaḥ,ṅa.manaḥ,ṅa,knĕḥ,hapanhadamagnaḥkapaśu
pati,riŋhidhĕp·,yansirāŋlkasanajapamanrta,ṅdakatakeṅĕtaknadenpasti.nihanṅaliṅanira,hu
mijilsakiŋpañcakṣarawaŕgga,mataŋnyanwijatwa,siratapinakādiniŋjagat·.swawarajaṅgamasinr̥ĕṣṭi
denbhaṭarabrāhma,ndundyapacawisakṣarawaŕgga,ṅa.kawaŋggat·sigatinceyaḥ,tawaŕggaraktake [ 7 ][6 6B]
6
sasa,pawaŕggasaŕwwagabesu,pañcawiṅsakṣara,cawaŕgtamasirewaca,tawaŕggacnayapecrmataḥ,hr̥ĕŕdḍaye-
nsuyaktanayaḥ,ndehebrāhmasr̥ĕsateḥdwija-taya.yekalwiŕnyakawaŕgga,ṅa.kakāgaghaṅa,ma-
tmahankulit·,mwaŋwulu,ṅa.cawaŕgta,ṅa.caclajaᵒaiña,matmahandagiŋmwaŋlamad·,ṅa.tawaŕgga,taṣada
dhana,matmahanrudira,mwaŋkariṅĕt·,saprakaraniŋṅadyariŋśarira,ṅa.tapaŕgga,ṅa,ta‌ṭadadhaṇa
[7 7A]
matmahan·nādi,mwaŋhotot·,tkensaŕwwa-saṇḍi,ṅa.pawaŕgga,ṅa,paḍhabanama,matmahansalwiriŋha
neŋgaŕbbha,hr̥ĕdayādinya,yekaṅaranpacawisakṣara.ṅna5.nihanwilaŋnya.muwaḥhanataᵒakṣara,
ṅa,kaḍhalaswilawayasta,tryakṣaraparikitiṅkaḥ,hanapwekaŋᵒakṣaralawaya,matmahanṅapalamwaŋba
luŋ,6kastamaṣa.nihanaṇdhuṅusi,hajilwiḥ-hiṅulatakna,tananariŋsoŕ,tananariŋruhūŕ,hana [ 8 ][7 7B]
7
riŋgamburaṅlayaŋ,ritlĕṅiŋhati,ṅa,gnaḥnya.nihankawruhaknadesaŋmahyunmawruhariŋpraṣṭawanira,saṅhyaŋswarawya
ñjana,lwinya,nāmaḥsidḍi.ᵒaᵒa,hihi,ᵒuᵒu,rara,lala,ᵒa6,ᵒoᵒo,ᵒam̐ᵒaḥ,sirawalukwaḥnira,ramapinda
nira,riŋmaśarira,sahareṇa,yatadadilimaŋbur̥n·,yatasamaṅkanakweḥnira,makahawakiŋjagat·,
yatasamaṅkanaṅaranireŋrāt·,makapūŕwwaka-saŋ,ᵒaᵒa,manaksiralalima,saŋkañagaghaṅa,mwaḥ
[8 8A]
saŋhihi,mānaksiralalima,saŋcaclajaᵒaiña,mwaḥ-saŋᵒuᵒu,mānaksiralalima,saŋtaṣadadhana,mwaḥsaŋrara,-
manaksiralalima,saŋtaṭadadhaṇa,mwaḥsaŋlala,mānaksiralalima,saŋpaḍhababhama,mwaḥsaŋᵒeᵒe,mānab·
sirapatpat·,saŋyaralawa,mwaḥsaŋᵒoᵒo,māna-ksirapatpatpat·,saŋsaśaṣaha,mwaḥsaŋᵒam̐ᵒaḥ,māna-
ksiratatlu,saŋᵒaᵒupa,yatasirapinakahuripiŋnūwanakabeḥ.ṅdakiyanduruŋhasucibwatupadrawari- [ 9 ][8 8B]
8
kita,hikirasindewaṣadewaṣihaneŋśarira.nyankaŋsinaṅguḥtriwara,ṅa,ᵒam̐ᵒum̐mam̐,dorawayabyantara.
catūŕwara,ᵒam̐ᵒum̐mam̐ᵒom̐.dhaṇḍa,badra,jaya,pūŕṇna.pañcawara,sabatahaṅha.ᵒumanis·,pahiŋ,pwon·,wa
ge,kliwon·.ṣadwara,namasiwayaᵒom̐.haŕyyaŋ,wurukuŋ,paniron·,was·,mahulu,tuṅleḥ.sapta-
wara,ᵒam̐ᵒom̐mam̐,ᵒo,ᵒaŕdḍacandra,wiṇdhu,nadha,radite,coma,ᵒaṅgara,budḍa,wraspati,sukra,śaniścara.
[9 9A]
brāhmawiṣṇuṅgaśwaramahadewarūdra,sadḍaśiwa,paramaśiwa.haṣṭawara,sabataᵒaṅdaᵒaᵒuma,ṅdaśwara,mahe-
śwara,brāhma,rūdra,mahadewa,śaṅkara,wiṣṇu,sambhu,śri,ṅdanrda,guru,yama,ludra,brāhma,ñala,ᵒuma.nyanta-
triwara,catūŕwara,pañcawara,ṣadwara,haṣṭawara,ṅa.mwaḥcatūŕwara,ᵒaᵒomaᵒo,brāhma,wiṣṇu,ṅgaśwara,maha
dewa,śri,labha,jaya,maṇḍala.ᵒam̐ᵒom̐mam̐,trya-kṣara,,ᵒo.ᵒekawara,ᵒaŕdḍacandra,dadiwiṇḍya,wiṇḍyadadi- [ 10 ][9 9B]
9
nadha,dadiᵒakāra,ᵒokāra,catūŕwara,ᵒukāra,-ṅa.hawuwuḥᵒaŕdḍacandra,wiṇdhu,nadha,dadipapitu,patpa-
t·,hawuwuḥtatlu,dadisaptawara.piṅitĕn·,ha-ywacawuḥriŋwoŋlen·,riŋjabakweḥwruḥ,rijrohakḍi
kwruḥ,ᵒo,(ho).samapta.sinurātdekyagöŋbiliḥriŋtr̥ĕṇapakĕñca,ᵒamlapura,rikālamusuḥsiŕkne
saṅaprabhū,kapwanaṅgaramarakiḥhiŋmadhumasepañcamikr̥ĕṣṇapakṣa.0.