Tutur Dangdang Bang Bungalan

Deskripsi uah

Bahasa Indonesia uah

Bahasa Inggris uah

Naskah uah

[ 1 ]Kaca:Bali-lontar-tutur-dangdang-bang-bungalan-450ppi.pdf/1 [ 2 ][1 1B]
||0||ᵒaum̐ᵒawighnamastu||0||namanastuprithiwiwāhye,tanmatrataḥprakiŕttitaḥ,ᵒaha
ṅkaratatasteja,bāyubuddhituwahyake||ᵒa,wāhyaniŋmanaḥ,prathiwiwāhyaniŋtanmatra
hapaḥ,wāhyaniṅahaṅkara,teja,wahyaniŋbudhi,bāyu||ᵒabyaktakawaśatyuktaḥ,da
śapiṇdhasamudbhawaḥ,daśendriyanitatwani,pañjabhūtatmasambhawaḥ||ka,ᵒikaŋmanaḥ,tanma

[2 2A]
tra,ᵒahaṅkara,ᵒabyakta,pradhanaguṇaᵒikākalima,liŋsaŋhyaŋṅaji,ᵒikaŋpradhanaguṇa,matma
hanmayārūpa,makāwakpawakpañcamahābhūta,matmulāwanpañcatanmatra,hetunyandadidaśe
ndriya||ndyātaŋsinaṅguḥpañcatanmatra,ṅa,-lwiŕnya,gaṇdhatanmatra,raṣatanmatra,rūpatanmatra,
spaŕśśatanmatra,śabdhatanmatra,limakweḥnya,yatapañcatanmatra,ṅa,ᵒikāsinaṅguḥhadhya [ 3 ][2 2B]
2
tmendriya,liŋsaŋyogiśwara,sinahayahantayadeniŋpañcamahābhūta,ndyaŋpañcamahābhū-
ta,ṅa,pr̥ĕthiwi,teja,bāyu,ᵒākaśa,mataŋnyan·liŋniŋśāstra,nyaŋślokānyar̥ṅĕn·
||gaṇdhatanmatratoḥbhūmiḥ,raṣatanmatratoḥjalaṃ,rūpatanmatratoḥteja,spaŕśśa
tanmatratoḥnilaḥ||śabdhatanmatratoḥbhyomaḥ,pañcabhutaᵒitismr̥ĕtaḥ||,ka,guṇa

[3 3A]
miŋprathiwi,gaṇdhatamatra,guṇaniŋhapaḥ,raṣatanmatra,guṇaniŋteja,rūpatanmatra,guṇaniŋ
bāyu,spaŕśśatanmatra,guṇaniṅakaśā,śabdhatanmatra,riŋguṇaniŋcaṅkĕm·,mataŋnyan·rakĕtnya
||ᵒikaŋgaṇdhatanmatra,dadiᵒiruŋ,duiduihui-lit·,ᵒikaŋraṣatanmatra,dadihilat·,ᵒikaŋrū
pātanmatra,dadimata,ᵒikaŋspaŕśśatanmatra,dadikulit·,ᵒikaŋśabdhatanmatra,dadicaṅkĕm·|| [ 4 ][3 3B]
3
ᵒetĕpañcaguṇaṃprotam·,wāhyendriyopisajñakaḥ,wāgacikaŕmmasasthapya,ᵒikiwāhya
mprakiŕttitam·||ᵒikāhinajarakĕn·wāhyendriya,ᵒumtusaṅkeŋguṇaniŋpañcamahābhuta,-
ndyataŋsinaṅguḥwāhyendriyawāhyanyaṅkeriŋśarīra,lwiŕnya,wak·,paṇi,pada,payu,ᵒupā
sta,wak·,ṅa,śabdha,halanyamojaŕ,pāṇi,waṅan·,halanyagrahi,pada,ṅa,suku,ha

[4 4A]
lanyamamañcal·,payu,ṅa,silit·,halanyamamwak·,ᵒupasta,ṅa,plat·,gawenyamaṅuyuhi,
mamlĕciŋ,manduwil·,nahanhalanya,makadonmagawepāpa,ᵒikutakabeḥ,yansalaḥkra
manya||nyāŋbuddhindriya,ṅa,lwiŕnya,twakindriya,cakṣwindriya,graṇendriya,śrotendriya,
jihwendriya,ᵒikālimakweḥnya,nyaŋhālaniŋśrotendriya,ᵒalmĕḥyankuraṅariŋpaṅr̥ĕ [ 5 ][4 4B]
4
ṅö,śabdhahalahayu.halaniŋgraṇendriya,hlmĕḥyanpaṅambuṅariŋyogyatan·yogya
,yahalanya,halaniŋcakṣwindriya,halmĕḥyantanmulatariŋwasturahayu,halaniŋtwaki
ndriya,halmĕḥkapurugariṅakasap·mwāŋṅahatĕl·,halaniŋjiwendriya,halmĕḥrumaṣa
nanariŋnorahenak·.mataṅyanikahādhyatmendriyakweḥnyalima,ᵒikaŋwāhyendriya

[5 5A]
sweḥnyalima,ndakmatmuᵒikakaliḥ,yatasinaṅgaḥdaśendriya,mapatadonyahinanakande
bhaṭara,makādonkabhuktyaniŋrātkabeḥ,donira,pinakasadhanasaŋhyaŋtumiṅhalahalaha
yuniŋrat·,nimittaniratankaton·,makāparaṇaŋśiwahakta,gumawel̥tuhiṅindriyaha
nariŋsaŕwwajanma,mwaŋmanuṣādi||ᵒitiwidaśendriyatatwa||0||krodhalobhaścamohaśca [ 6 ][5 5B]
5
,rāgadweṣamatismr̥ĕtiḥ,saŋsthitaḥrimuwaḥsaŕwwe,swaśarīretupañcamaḥ||ka,ᵒikaŋśatru
muṅwiŋśarīra,limakweḥnya,krodha,ṅa,ᵒikaŋbuddhibwa[strike]t·,sr̥ĕṅĕntanpakaraṇa.lobha,ṅa,
ᵒikaŋbuddhimahyuniŋdr̥ĕwyaniŋlyan·,tanakdhikinalapña,hat:hĕŕkuhirariŋdr̥ĕbyanyapinintatata
npaweḥ.moha,ṅa,ᵒikaŋbuddhibwatputĕk:hati,ptĕŋtanpadonrāt·.raga,ṅa,ᵒikaŋbudhiha

[6 6A]
r̥pisaŕwwawasturahayu.dweṣa,ṅa,ᵒikaŋbuddhihelikiŋsamanyajanma,ᵒirikaŋdoṣamuwaḥta
npadoṣakunĕŋ||nihan·lwiriŋpañcaśatruriṅawak·,riwkasanpawuwuḥyasasaṅa,hetunya
ndadicatūŕdaśaśatru,patbĕlasdadinya,ndyata,r̥ṅöślekanya.kaluṣadūŕttamūŕtwaṃ,krura
nindanadhambhaśca,miṣyāᵒiŕṣyaścahiṅsaśca,sawwesañcacatuŕdaśaḥ||,ka,ᵒikaŋhetunyamawĕ [ 7 ][6 6B]
wĕḥ,dadipatbĕlas·,sasaṅadadipatambĕḥnya,ndyaŋsasaṅa,lwiŕnya,kaluṣa,ṅa,halmĕḥrisaga
weniŋwoŋ,hinakopajīpanya,botcoloŋ.dūŕtta,ṅa,bwatpiśunakĕnpadhanyajanma.mūŕkka
,ṅa,tanwruḥbwatiŋkapihutaṅan·,hamiŋrwajugapāpanikahyunya.krura,ṅa,bwattansomyahu
latnya,habutĕŋᵒulaḥrisaŋsādhu.ninda,ṅa,paratindaripadhanyajanma.dhambha,ṅa,halmĕḥku

[7 7A]
raṅamaṅanaṅaṅgo.mitya,ṅa,liñok·,hasiŋwuwusnya.ᵒiŕṣya,ṅa,meliktumoniŋsamasama
nyandadi.hiṅsa,ṅa,bwat:hamĕtyanipadhanyajanma,sudoṣalāwanniŕṣa.yekāgnĕpnyapatṅĕla
s·||yekignĕpnyapatṅĕlas·||strīpāṇaśaktadyutatwam·,mr̥ĕgayawanaśaktathā,nidragiŋrigihāśūnya
,ᵒasanañjalaśaktathā||ka,striśakta,ṅa,jñĕkiŋsaṅgama.pāṇaśakta,ṅa,jnĕkeṅinum·. [ 8 ][7 7B]
7
dyutaśakta,ṅa,jnĕkiŋtoḥtohan·,mr̥ĕgaśakta,ṅa,yajnĕkiŋhaburu.hawagwana,ṅa,jnĕ
kiŋhaṅuṇdhaŋtontonan·.nidra,ṅa,jnĕkiŋturu.giriśakta,ṅa,jnĕkeŋlaṅĕniŋgunuŋ.śiha
śakta,ṅa,jnĕkamṅamṅiŋguha.śūnyaśakta,ṅa,-jnĕk:hamṅamṅiŋtamanasimpaŕ.ᵒasana,ṅa,jnĕkiŋhamaṅā
nsuraṣa,jalaśakta,ṅa,jnĕkiŋhamṅamṅiŋsĕñjaŋ,pañcuran·,talaga,nadhi,naŕmmadha,gaṅga,sara

[8 8A]
yu,sāgara,sinambinyanpaṅalapahiklwaḥ,sāgara,salwiriŋkalṅĕṅanyarinaraḥ,yasinaṅguḥ
śatrusaŋpaṇdhita,makādiśatrusaŋyogīśwara,salwiriŋwiṣayaniŋmānuṣa,ᵒāpannikākabeḥma
yātatwa,ṅa,riŋmayātatwaᵒuṅgwanbhaṭāramasiluman·,ᵒenakaniŋwiṣayanya,sadonyahina
nakĕndebhaṭāra,ᵒikaŋrat·kliŕtatwanya,ᵒikaŋsaŕwwawiṣayawayatatwanya,ᵒikaŋjanmasaṅa [ 9 ][8 8B]
8
nontontatwanya,bhaṭārasiramaŋwayaŋtatwanira,mataṅyanira,mataṅyanikaŋwayaŋmayatatwaṅaranika
,saŋsiptaniŋhanawayaŋ||0||muwaḥr̥ṅöntaŋśrutinya||bhūyaṃsaṅkularūpaśilawinawaśrī
mantapaswaṃpuman·,widdhyāpāragamedhawiśubhamatiḥpūṇyākṣamādheŕyyāwan·,tyāginā
gyasukidanikr̥ĕtayaśodhaŕmmosurakṣasakaḥ,yoginiskalajanmanitrisamayat·

[9 9A]
ᵒiśśālayawyār̥ye||ka,ᵒaŕthanikaŋśloka,lwirirasaṅar̥p·dhaŕmmarahayu,lwiranikaṅulaḥ
rahayuginawe,ndyatahulahakna,dānapūṇya,buddhirahayu,makādiyañirawruḥriŋyoga
bhyāṣa,ᵒāpanikaŋyogahaguŋpalanya,yadyastuntankapaṅgiḥᵒikaŋkamokṣandenira,makanimitta
pĕsniŋyoganira,kuraŋl̥kas·,mandapaṅawru-hira,taṭāpinyan·tandadisiratibeŋnara [ 10 ][9 9B]
9
ka.kañcitpalaṃmawāpnuyat·.hetunirayapanmupalamakdhik·,ndyataṅinarananpala
makdhik·,ṅa,sirasaŋmaruhuŕtulanira,sirasaŋkinahananiŋrūpalituhayu,sirasaŋkinaha
naniŋwibhāwaśriman·,ṅa,saŋpamgatsugiḥmas·pirak·,makādisaŋprabhuriŋrāt·,sirasaŋpuruṣa,
pinaṇdhita.sirasaŋwiddhyāparaga,ṅa,saŋwruḥmaṅajiśāstrāgama,taŕkkakārata.sirasaŋmakā

[10 10A]
mbĕkmedhawi,ṅa,saŋwruhiŋsoŕpaṅal̥wiḥniŋjanmamānuṣa.śubhamatiḥ,ṅa,sirasaŋrahayuriŋ-
buddhi.pūṇya,ṅa,sirasaŋmadanatanhanaraṣaniŋhati,sweścakewala.sirasaŋkṣama,ṅa,ᵒi
kāṅambĕkāsiḥkewala,tananaglĕṅira.dheŕyyawan·,ṅa,sirasaŋtanduhkaritkaniŋlara,dhira
kewala,ᵒāpangĕniŋdharaṇarisira,tyāgaṃ,ṅa,sirasaŋtanatakut·ritkāniŋpati,bhagya, [ 11 ][10 10B]
10
ṅa,sirasaṅamaṅgiḥwastupelagiŋrat·.suka,ṅa,sirasaŋtankasurudansukariŋrat·.dhani,ṅa,
sirasaŋsiguḥmās·tanhananilaŋ.kr̥ĕttayaśa,ṅa,sirasaŋṅakiŕttihayuriŋrat·.dhaŕmma,ṅa,sira
saṅamahayuriŋsaŕwwarusak·,hatuluŋwwaŋkalaran·.surākṣa,ṅa,sirasaŋrumakṣariŋsaŕwwajanmamwaŋ
saŋpaṇdhita.sakĕḥ,ṅa,sirasaŋhandhamitrarahayubuddhinya.ᵒikātawwaŋmaṅkanāmbĕknya,tandadiniŋwwaŋ

[11 11A]
samanyajanma,dumadiᵒiriya,tmahanirasaŋyogiśwarayankuraŋsamādhinira,sasaŕsadhyanirama
reŋnamokṣan·,pjaḥpwasira,matmahantayajanma,ndanhanadedanira,lāwanikaŋwwaŋsamanya,makā
nimittapatuṅgatuṅgalaniŋśabdhaniŋśloka,salaḥsikiniṅambĕk·,ᵒikaŋdadiwwaŋpanṅĕranikā,ku
naŋyankaṅgekabeḥ,saraṣaniŋślokawakya,tanwandyaᵒikaŋkayogiśwarankapaṅguḥ,ᵒapā [ 12 ][11 11B]
11
nmuwaḥmuwaḥbuddhipaṇdhita,kewalyahaṅantyakĕnturuṅiŋtasak·yoganirakaŋriŋṅūni,dadi
takablĕtipaṅatrasira,yatamataṅyantumutugakniŋyoganira,ᵒisdhĕṅijanmaniratikima
ṅke,yanāguŋyoganireṅūni,kabeḥsaraṣaniŋślokakaṅgedenira,yankuraŋ
yoganireṅūni,mataṅyansalaḥsikiniŋśabdhaniŋślokapinakāhambĕkiramaṅke,kuraŋ

[12 12A]
wiŕyya,kuraŋkapaṇdhitan·,mataṅyanatuturasira||muwaḥriŋyoga,riŋdāna,riŋdhaŕmma,riŋkadhī
ran·,riŋpūṇya,salaḥsikiniŋpaṅawruḥṅūnikatuturaknahaywalupaṣariŋsaŋhyaŋ,haywanindarisaŋ
sinaṅguḥpaṇdhita,haywānindariŋsaŕwwāgamasaŕwwāśāstra,mwaṅikaŋsiṅguḥsaŕwwākahyaṅan·,ᵒa
panikākapratiṣṭanbhaṭāratkapsaŋsiddhapaṇdhitaṅūni,haywāpramadhariŋtrisamaya,trisamaya,ṅa, [ 13 ][12 12B]
12
saŋwruḥripamatluniṅajñana,duluranatrikayaparamaŕtha,nyantrikāyaparamaŕtha,yanāsiḥnika
riŋsamanyajanma,kanimittaniṅasiḥtanpakaraṇa,yabhaktiriŋdewa,makanimittabhaktita
npakaraṇa,kunaŋᵒikaŋpamatluniṅajñana,tan·wnaŋwarahakna,ᵒapan·yoganiŋparama
śūnya,liŋsaŋsiddhanta,yoganiŋ*paramaneratryā,ṅa,desaŋboddha,hanantapara

[13 13A]
manandana,ṅa,deyaŋbherawa,niskalawkasniŋpraṇamya,saŕwwamantra,saŕwwastuti||ᵒititrisamayajña
naśāstram·,parisamapta||0||tlas·0||ᵒawighnāmāstu||0||nihanpatakwansaŋhyāŋ
gaṇapatiribhaṭāraguru,śabdhaśūnya,sakeŋᵒaum̐kara,wijilwiṇdhu,ṅa,kadihbunhanariŋ
ṅagraniŋkuśa,kasĕnwanrawimahniŋ,mayālitnirakadidhūma,diptanirahabhrā,ᵒakaraka [ 14 ][13 13B]
13
ra,sakeŋwiṇdhumatmaḥpañcadewata,ṅa,brahma,wiṣṇu,rūdra,kami,saŋhyaŋsadāśiwa,maṅka
namijilawātma,hanakusaŋgaṇapati,sojaŕniŋgaṇa,sambaḥnitanayarasaṅhulun·,tinu
tuŕmuwaḥprakāśaniŋduwana||ᵒiśwarorocuiṇuithaca,hanakusaŋgaṇapati,saṅkeŋpañcadewatma
,mijilpañcatanmatra,lwiŕnya,sakeŋbrahmāmijilgaṇdha,sakeŋwiṣṇumijilraṣa,sakeŋrudrami

[14 14A]
jilrūpa,sakeŋkamimijil·spaŕśśa,saṅkeŋsaŋhyaŋsadāśiwa,mijilśabdha,sakeŋśabdhamijil·-
ᵒakāśa,waŕṇnaniṅakaśa,kadiśuddhaspaṭika.sakeŋspaŕśśamijilbāyu,śwetawaŕṇnanira.sakeŋ
rūpamijilteja,raktawaŕṇnanira.sakeŋraṣamijilhapaḥ,kr̥ĕṣṇawaŕṇnanira.sakeŋgaṇdhamijil·
prathiwi.pittawaŕṇnanira,lit:hirakadidhipā||sakeŋprathiwimijil·bhūmi,sakeṅapaḥmiji- [ 15 ][14 14B]
14
l·wwe,yakeŋtejamijil·ᵒaditya,candra,wintaŋ.sakeŋbāyumijil·haṅin·,sakeṅaka
ṣamijilswara.maṅkanalwiŕniŋbhuwana,hanakusaŋgaṇapati,sakeŋduwanamijil·tr̥ĕṇa,taru,la
tha,gulma,jaṅgama,paśu,pakṣi,mr̥ĕga,ᵒagni,maṅkanakawijilaniŋsaŕwwahaneŋbhuwana||sojaŕ
muwaḥsaŋgaṇapatimatakun·,sambaḥniŋtanayarasaṅhulun·,samaṅkanatlaskar̥ṅöwuwuspada

[15 15A]
rasaṅhulun·,kawijilaniŋbhuwana,winaraḥmuwaḥtanayarasaṅhulun·,kawijilaniŋmanuṣya
maṅko,ᵒiśwarowaca,hanakusaŋgaṇapati,kitamatañakawijilaniŋmānuṣya,pahilāwa
ndewa,mwaŋbhuwana,hananiŋdewahananiŋmanuṣya,ᵒapankadiwijilaniŋmanuṣya,mijilsakeŋbi
ṇdhumūlapramaᵒom̐kara,ᵒapanlwiŕnya,brahmā,wiṣṇumakaŕyyaśarīra,prathiwimwaṅapaḥ,rudramaŕyya [ 16 ][15 15B]
15
manontaŋkinaŕyya,tejaṅhulunhakaŕyyaᵒuśwasa,kaŋśūnyayakakigaṇapati,spaŕśśasaŋhyaŋsada
śiwamakaŕyyaswara,kaŋkinaŕyya,ᵒākaśa,maṅkanamatmahanjanma,lwiŕnya,hanakusaŋgaṇapati.
gaṇasojaŕ,sambaḥniŋtanayarasaṅhulun·,sampunkagrahapawaraḥbhaṭāra,winaraḥmuwaḥtana
yarasaṅhulun·,sthananiŋdewātmariŋśarīra,mwaŋriŋbhuwana.ᵒuwaca,kaki...gaṇapati,sthananiŋ

[16 16A]
dewātma,deniratakwanakĕn·,hanariŋbhuwana,hanariŋjanma,hiyabhuwana,hiyajanma,ᵒa
palwiŕnya,yanriŋbhuwana,brahmāmakahyaṅanriŋdhakṣiṇa,māṅrakṣabhumi,wiṣṇumaṅasthanariṅūtta
ra,māṅrakṣajala,rudramaṅasthanariŋpacima,sūŕy·.wintaŋkaŋrinakṣanira,ṅhulunmaṅasthanariŋpūŕwwa
,māṅrakṣabāyu,saŋhyaŋsadāśiwa,masthanariŋmadhya,kaŋrinakṣaniraᵒakaśa,muwaḥyanriŋmā [ 17 ][16 16B]
16
nuṣyābrahmāmaṅasthanariŋmūladhara,maṅrakṣaraga,mababahanriṅiruŋ,ma[strike]ṅulahakĕngaṇdha,
wiṣṇumaṅasthanariŋdagiŋ,maṅrakṣasaŕwwasandiniŋśarīra,mababahanriŋjihwa,maṅulahakĕnraṣa
.rudramaṅasthanariṅati,magawejagra,mababahanriŋṅakṣi,maṅulahakĕnhidhĕp·.kamimā
ṅasthanariŋkaṇṭa,magaweturu,mabahanriŋtutuk·,maṅulahakĕnśabdha.saŋhyaŋsadāśiwa

[17 17A]
makahyaṅanriŋjihyāgra,magawesaŕwwajñana,mababahanriŋsaŕwwasandiniŋśarīra,maṅulahakĕnswara
,maṅgawepatihurip·,maṅkanalwiŕniŋdewātmamatmahanjanma,hanakusaŋgaṇapati.sojaŕniŋ
gaṇamatakwanmuwaḥ,sambaḥniŋtanayapadarasaṅhulun·,punapakaŋsinĕṅgwamūladhara,nābhi,-
hati,kaṇṭa,jihwagra,patuṅgaltuṅgalanipunwinaraḥtanayarasaṅhulun·.ᵒiśwarowacā, [ 18 ][17 17B]
dawātma,deniratakwanakĕn·,hanariŋbhuwana,hanariŋjanma,hiyahabhuwana,hiyajanma,ᵒa
palwiŕnya,yanriŋbhuwana,brahmānakahyaṅanriŋdhakṣiṇa,māṅrakṣabhūmi,wiṣṇumaṅasthanariṅūtta
ra,māṅrakṣajala,rudramaṅasthanariŋpacima,sūŕyyawintaŋkaŋrinakṣanira,ṅhulunmaṅasthanariŋpūŕwwa
,māṅrakṣabāyu,saŋhyaŋsadāśiwa,masthanariŋmadhya,kaŋrinakṣaniraᵒakaśa,muwaḥyanriŋmā

[18 18A]
hyāgra,mamĕpĕkisaptadwara.sakeŋkaṇṭanasuk·,sakeŋhati,mamĕpĕkiśarīrakabeḥ,maṅkana
nalwiŕnyariŋmūladhara,kakisaŋgaṇapati.-luguriŋmūladhara,nādi,ṅa,ᵒahlĕt·rwawlasaṅgu
li,waŕṇnanyakadiskaŕwaratelawö,10,rijronyakadisūŕyyawāhumijil·,rijronyamuwaḥ
,ᵒamr̥ĕtta,ṅa,ᵒāpannābhihanakusaŋgaṇapati,paṅgantuṅaniŋhusus·mwaŋpaṅuritan·,riluhu [ 19 ][18 18B]
18
riŋnābhi,hati,hlĕt·ᵒaṣṭaguli,paŕṇnanyakadituñjuŋbaŋ,lawö,31,liniputdeniṅagni
,jroniṅagnisūŕyya,rijroniŋsūŕyya,candra,jroniŋcandra,śūkla,waŕṇnakadiwintaŋ,rijroniŋ
śuklā,praṇabāyu,ṅa,riŋjroniŋpraṇabāyu,praṇaliṅga,riŋhatihlĕt·rwawlasaṅguli,kaṇṭawaŕ
ṇnakadituñjuŋśwetalawö,10,rijronyakadihintĕn·,riluhuriŋkaṇṭa,hlĕt·rwawla

[19 19A]
saṅguli,jihwāgra,waŕṇnakadituñjuŋkucuppañcawaŕṇna,rijronikabiṇdhuśaramaṇik·,
śuddhaspaṭika,śūnyaniŕbbhaṇa,maṅkanalwiŕniŋpañcawaŕṇna,ṅa,hanakusaŋgaṇapati.sojāŕ
niŋgaṇamatakwanmuwaḥ,pukulunhatyantapawaraḥpādabhaṭara,tulusaknapawaraḥbhaṭara,ha
ṅapadenyahumijilakĕnsamajanma,kalaniŋmasaṅgama,ᵒiśwarowaca,liŋbhaṭara,ᵒaiha [ 20 ][19 19B]
19
nakusaŋgaṇapati,derānĕṅgwahanajanmahamijilakĕnsamajanma,tanmaṅkana,kewalā
pinakasadhana,taṅakaŕyyawijiliŋsaṅgama,-sakeŋjūpasūkṣmāyadonyātmakaŋśuklāwaŕṇnanya
kadimaṇik·śuddhaspaṭikā,mijilsakeṅaṅgapradhana,ma,winijilakĕndeniŋᵒaum̐karama
pupuliŋmūladhara,tandwā,mijilsakeŋmūladhara,mapupuliŋśuklāswanita,tinūtpamaliḥ

[20 20A]
niŋᵒaum̐kāra,mwaŋrūpasamapaliḥ,tumūtkakadutmareŋgaŕbbhanibibunya,bāŋhanahuṅgwanamapi
liḥᵒakratti,ᵒiṅkanahuṅgwanyamapaṇdhakr̥ĕti,hanakusaŋgaṇapati,ᵒapanikawaŕṇnaniŋsawaŕṇnaniŋśu
klāśwanita,liniputdeniŋᵒaum̐kara,riŋmadhyāsūkṣmarūpāgawe,sakĕŋᵒaum̐karamaṅlampahakĕn·
,lwiŕniŋpakaŕyyatmahanya,sawulanmatmaḥwer̥ḥ,kāliḥwulantaŋpĕr̥ḥ,matmaḥkadip:hankinlāwāŕ [ 21 ][20 20B]
20
ṇnanya,tigaŋwulanikaŋp:han·,matmahanlwiŕhāntigatuṅgal·,waŕṇnarastamatmaḥraḥ,pataŋwula
nikāṅaṇdhamatmaḥśiwaliṅga,gorowoŋmariŋmadhya,kinahanandeniŋᵒaum̐kara,mwaŋsūkṣma,
rūpa,limaŋwuntaŋśiwaliṅgāmatmaḥmayareka,nĕmwulantaŋrekamatmaḥgaṇi,pituŋwulani
kaŋgaṇi,mahatmaḥkadihanakanakangadhiŋ,woluwulantikamijil·ᵒuśwāsasakeŋᵒom̐kara,

[21 21A]
par̥ŋwijiliŋbaluŋ,kukurambut·wulu,sapuluḥnyagnĕp·yoganya,tandwāmijilsakeŋ
gaŕbbhaniŋhibunya,maṅkanalwiŕnya,hanakusaŋgaṇapati,sojaŕniŋgaṇamatakwanmuwaḥribhaṭara
,sambaḥnitanayarasaṅhulun·,tulusanapawaraḥbhaṭara,winaraḥkaṅaṅuripiᵒikaŋjanmakā
laniŋhaneŋgaŕbbhadhatṅeŋtuhanya.ᵒiśwarowaca,liŋbhaṭāra,ᵒaihanakusaŋbaṇapati,ha [ 22 ][21 21B]
21
ywasaṅśayakitamahyunwruha,r̥ṅö,wuwuskamihanakusaŋgaṇapati,kālaniŋhawajśiwāli
ṅga,śiwa,ṅa,ᵒaum̐kara,liṅga,ṅa,śuklaśwanita,samanapaketpajahit·śiwalāwanli
ṅga,mawoŕtanmawoŕ,pinakahuripnyasūkṣmarūpa,rawuḥriŋsapuluḥwulanya,śūnyamaṅuri
pi,kālaniŋwijilnyaśūnya,niŕbbhaṇamaṅuripi,wruḥmanambatbapebu,hilaŋniŕbbhaṇamijil·

[22 22A]
jiwamaṅuripi,sampuniŋtuha,hilaŋtaŋjiwa,mijilatma,maṅkanahurip·,ṅa,hanakusaŋga
ṇapati.sambaḥnitanayarasaṅhulun·,yanikaŋhikaŋhurip·,hĕndiparanya,winaraḥtana
yarasaṅhulun·,ᵒiśwarawaḥtayamuwaḥ,liŋbhaṭareśwara,ᵒudhūhanakusaŋgaṇapati,ᵒatwa
ntapatanwantarikami,haluhuŕtanpahiṅan·,ᵒajrotanpatutugankaŋdemutakwanakniŋgu [ 23 ][22 22B]
22
ṇa,yanananira,denenakdĕntamaṅraṣaniyankamimawarahasarūpamantukmareŋsaŋhyaŋña
mut·mṅĕŋ,sthananirariṅagraniṅakāśa,saŋ-hyaŋñamut·mṅĕŋ,hilaŋniŋśūnyamantukmareŋsū
kṣmarūpa,hilaŋniŋniŕbbhaṇamantukmareŋśūnya,hilaŋniŋjiwa,mantukmareŋniŕbbhaṇa,maṅkanakā
hilaṅanya,hanakusaŋgaṇapati.sambaḥniŋtanayaraṣaṅhulun·,hĕndihunyaṅgwana,ri

[23 23A]
śūnyahagraniṅakāśa,sthananirasaŋhyaŋñamut·mṅĕŋ.ᵒiśwarowaca,liŋbhaṭara,liŋbhaṭa
ra,ᵒaihanakusaŋgaṇapati,kahananiratanhaneŋśarīra,tanhaneŋbhuwana,ᵒadoḥ
tanpahīṅankalawanśarīra,hapar̥ktanpahlĕtan·riŋśarīra,maweḥtaṅhilawanturu,maṅka
bakahananirasaŋhyaŋñamut·mṅĕŋ,hanakusaŋgaṇapati.ᵒitiśwarowaca,gaṇapatima [ 24 ][23 23B]
takwan·||0||0||0||ᵒawighnāmastu||0||hanasiraratuwuwusĕnsaŋwālakar̥
ṣijñana,saŋmatapariŋrajya,saŋmahyuntumiṅgalaknaprayojananiŋsukawāhya,saŋkuminki
nwaluyariŋjatiniŕmmalaśūnyatuṅgĕŋ,kinamasaṅapatradhaŋdhaŋbaŋbuṅalan·,saṅaparabta
nlen·,hanatānaknirajalujalu,saŋmakasiŕkasiŕmacanaṅudag·,hanomlistuhayu

[24 24A]
,siratamakaṅaransaŋsaptati,sirataᵒumaṇdhĕmanĕmbaḥriŋsaṅadyabapa,tumakwanakĕnsaprayo
jananiŋhajisahaji,pisaniṅūmwaŋṅaraniṅaji,tlaskaruhunprayojananirasaŋwiku,yati
katinakwanakĕnirasaŋsaptati,risirasaŋyayaḥ,saṅaparabtanlen·||ᵒudhuḥtaṅantaṅan·
panĕmbahiṅsunsaptati,ril̥būtalampakanirapwaṅkulun·,hatadhahawunwunanipun· [ 25 ][24 24B]
24
saptati,ᵒahyunwarahĕnrikaliṅaniṅeyopadeśa,lāwanprayojananiŋhajisaha
ji,tlaskaruhunsakweḥniŋsadhyāpakṣasaŋwiku,marapwanhilaṅasaṅśayaniŋsirānaknira,mwaŋwi
salpasandeha,maṅkanaliŋsaŋsaptati,t:hĕrumĕṇdhĕkmanĕmbaḥripadanirasaŋyayaḥ||sumahuŕ-
saŋṅaparabtanlen·,ᵒaᵒumānakusaŋsptati,ᵒalupakami,tutur̥nkamidentanaku,karuhu

[25 25A]
nanprayojana,ripatakwanta,pekanekansaŋhyaŋdhaŕmmarikami,pisaniṅūnprayojana
niṅajisahaji,mwaŋriṅeyopadeśa,tlaskaruhunsaṅkwĕḥsadhyapakṣasaŋwiku,pahenakde
ntamaṅr̥ĕṅĕ,śabdhamamisaŋsaptati,||dwitīyepakṣayetbhikṣu,buddhayenanirāśrayaṃ,buddha
yebāyuihubhawasaṃ,kriyabhedeprakiŕttitaḥ||kaliṅanya,saŋsaptati,rwāpakṣawiku,ṅa [ 26 ][25 25B]
25
,lwiŕnya,kabuddhayan·,lāwankaniraśrayan·,ᵒikaŋkabuddhayanpakṣa,yatikamagawebhranta
niŋtumiṅhal·,rikweḥniŋbhawanyalāwanulaḥnya,mapalenanikāhalanya,tankinawruha
nkweḥniŋbhāwanulaḥ,yatabhāwanya,patibaraṇaŋ,patiṅbar̥ṇoŋ,śabdhanyapatiŋpĕr̥
set·,patiŋpĕr̥sot·,patiparanparani,patisusupsusupi,yatikamagawebhranta

[26 26B]
niŋtumiṅhal·,rikweḥniŋbhawanyalāwanulaḥnya,mapalenan·ᵒikālwiŕnya,kabuddhayani
ka,kabuddha[strike]yanṅaranya,haṅanakĕn·,bāŋ,putiḥ,hīr̥ŋ,kuniŋ,bhiru,hijo,dadu,
jiṅga,desaŋguru,hamarahiriŋśiṣyanira,kabuddhayanika,kaduṅkapaniŋprayojanariŋni
skala,maṅkinsaṅśayasaŋśiṣya,ᵒapanikaŋkabuddhayan·winarahakĕnira,jñanakabuddhayanṅa [ 27 ][26 26A]
25
ranya,jñanakapasukiŋśubhāśubhaprawr̥ĕtti,-hanatapakṣawaneḥ,mahāsādhakaṅaranya,ma
bherawamareŋśmawatĕs·,mamaṅankunapa,rudhiramaṅśa,rājamaṅśal̥mbu,kr̥ĕwak·,karuŋ,
ᵒulāsawaḥ,moŋ,gajaḥ,warak·,sapaniskaraniŋsatwāpaŕwwatapinaṅanira,siddhahatara
kwadenyāmaṅanika,ᵒadeᵒikā,kabuddhayanika,muwaḥsaŋmaṅgĕŋ,brantasiddhantapakṣa,

[27 27A]
nityamabrata,kabuddhayanikā,hanatapakṣawaneḥ,homayajñaṅaranya,kapūja
nsaŋhyaŋśiwāgni,miñak·,p:han·,madhu,l̥ṅa,huyuhiŋl̥mbu,yapañcagawyaṅaranyā,
mwaŋsaŕwwawija,saŕwwapala,lāwansamitsaprakāra,pinūjākĕnrisaŋhyaŋśiwāgniriŋkuṇdha,ka
buddhayanika,hanatapakṣawaneḥ,ᵒesuk·,tṅaṅe,sore,maśucilakṣaṇā, [ 28 ][27 27B]
27
trisadhya,ṅa,mwaŋwaneḥ,mabhaśma,mamantratiga,ᵒa,ᵒu,ma,ᵒinunyakĕn·,yatrinika,sandi
kapatin·,ṅa,kabuddhayanikā,hanatawaneḥ,ᵒikaŋmamaṅanmaṅĕmbaŋ,maṅulit·,mama
ṅanmewak:huyahar̥ŋ,mamaṅanmamantramudra,kabuddhayanika,hanatapakṣamuwaḥ,ᵒutptikaja
nma,ṅa,ᵒikaŋmanaḥmaṅalpanariwiṣayanya,patmuniŋśuklāśwanita,ᵒikātinehankuma

[28 28A]
naka,kabuddhayanika,ᵒuttamakajanmanikā,ᵒajñana,ṅa,śarīrahawakiŋsupnalakṣa
ṇa,ᵒikāṅamiśeṣakĕnhipyan·,kabuddhayanikā,yoganta,ṅa,jñanakekĕt·de
nyasāmadhi,kabuddhayanika,ᵒanūttarapada,ṅa,jñanahagĕṅadhāna,pūṇya,ᵒumar̥
p:har̥p:holihaniŋdhanyariŋniskala,kābuddhayanika,kabuddhayajñana,ṅa,ᵒikāŋ [ 29 ][28 28B]
28
maṅakukaprabhun·,kabuddhayanika,nibbhaṇalaya,ṅa,haṅheriŋhalas·,sumaṇdhariŋ-
kayu,sūkṣmasumadhyapāwakbhaṭāra,kabuddhayanikā,nihantaŋwiṣayalaṅgukiŋkaśaktin·
nyahalahayu,ndanliŋnya,dadidewa,dadibhaṭāra,ᵒikimaṅkobhaṭārarinakaliŋnya,ka

[29 29A]
buddhayanika,ᵒanīlātmaka,ṅa,hamiśeṣakĕnbāyu,kabuddhayanikā,mayātmaja,
ṅa,jñanamiśeṣakĕn·śūnyataya,mwaŋparamaŕtha,kabuddhayanika,haranyakabeḥ,maṅkana
liŋnirasaṅapatradhaŋdhaŋbaŋbuṅalan·,mawaraḥryānaknira||sumahuŕsaŋsaptati,ᵒuwasa,liŋni
ra,panambaḥsirānakirapwaṅkulun·,punapapwankulunkaŋtankabuddhayan·,ᵒikaŋtanwaluy·wa [ 30 ][29 29B]
29
luy·bhawacakrakarikapwaṅkulun·,maṅkanaliŋsaŋmasanaṅudag·,sumahuŕsaŋyayaḥ,liŋnira||
siṅgiḥśabdhanitanayaṅku,waluy·waluy·bhawacakraᵒika,ᵒapanhanahiniṣṭinirariŋjñanani
ra,tankatoliḥkaŋkanirārayajñanan·,ᵒapankatuṣṭidadinya,ᵒapankapasukiŋmaṅakumawa
kājñana,winaliŋnyatanhanatatwawiśeṣa,lenasaṅkerika,mataṅyanakweḥkaŋpa

[30 30A]
kṣamaṅkana,waluy·waluy·jugasamaṅkana,maṅkanaliŋsaṅapatradhaŋdhaŋbāŋbuṅalan·,maraḥ
ryānaknira,matakwanmuwaḥsaŋsaptatirisaŋyayaḥ,liŋnira||mapapwaṅkulun·,kapaṅgihanikāŋ
tatwawiśeṣa,mwaŋputusiŋkawikundenirasaŋpaṇdhita,mapalkasira,mwaŋmapaᵒulahira,mapapaṅli
ṅganesira,kawruhana,kāsihanapunsaptati,warahĕnrikaliṅaniṅaji,maṅkanaliŋsaŋmaca [ 31 ][30 30B]
30
naṅudag·,sumahuŕsaŋyayaḥ,liŋnira,r̥ṅön·ślokanya.naḥsiddhinaḥśaktiñce[strike/]ta[/strike]wat·,
manawijñanamohitaṃ,kadhiraṃnañcaśūrañca,naśuklinañcanigrahaḥ.kaliṅanya,hana
kusaŋsaptati,ᵒapadeniramanṅĕrasaŋtuhuwikuṅaranira,ᵒapantanhanapanṅĕranira,nasiddha,ṅa
,tanikaŋsiddhipanṅĕranyasaŋtuhuwiku.naśakti,ṅa,tanikaŋkaśaktin·panṅĕranyasaŋtuhu

[31 31A]
wiku.manawijñana,ṅa,tanikaŋkaprajñanan·,panṅĕranirasaŋtuhuwiku.mohitaṃ,ṅa,ta
nikaṅapuṅguŋ,panṅĕranirasaŋtuhuwiku.nadhīraṃ,[strike/]wa[/strike]ṅa,tanikaŋkadhīrakṣanṅĕranirasaŋtuhu
wiku.naśūrañca,ṅa,tanikaŋkaśūranṣanṅĕrantasaŋtuhuwiku,naśukli,ṅa,tanikaŋtanpa
rabipanṅĕrantasaŋtuhuwiku.nañcanigraha,ṅa,tanikaŋharabipanṅĕrantasaŋtuhuwiku. [ 32 ][31 31B]
31
kaliṅanyawuwusmamisaŋsaptati,dūŕllabha,ṅa,ᵒewĕḥtuduhĕnsaŋhuwusmanṅaranya,maṅkanaliŋ
saŋyayaḥ,matakwanmuwaḥsaŋsaptati,t:hĕrānĕmbaḥripādanirasaŋyayaḥ,liŋnira,maṅkinhemĕŋma
nahipunsaptati,rumṅöwuwusniŋl̥būtalampakanirapmaṅkulun·,mapapmadeniŋma[strike]tuduheŋsi
rasaŋtuhuwiku,tanikaŋhomahniŋ,tanikaŋśaktibhakti,tanikaŋdūradaŕśśaṇa,tanikaŋdū

[32 32A]
raśrawaṇa,tanikaŋdūrasaŕwwajñana,tanikaŋhajalantara,tanikaŋṅambaramaŕgga,tanikāṅadr̥ĕ
śyadr̥ĕśya,tanikāṅaropeya,ᵒikaŋtu-hukaŋsĕṅgunĕnwikupwaṅkulun·,maṅkanaliŋsaŋsaptati,
sumahuŕsaŋyayaḥ,saṅaparabtanlen·,liŋnira,paranyaṅendahanirayantatĕn·,mapantan·
paprayoga,ᵒikaŋjñanatigadenira,ṅkānatigaṅaranya,ᵒikaŋbāyuśabdhahidhĕp·, [ 33 ][32 32B]
32
maripwawiniśeṣakĕndenirasaŋtuhuwiku,ᵒapantanwiśeṣaya,kinaŕyyapwayadesaŋyogī
śwara,ᵒikaŋtigajñana,yatamijilakĕn·śubhāśubhastawariŋjagat·,yatakayogīśwa
ranpanĕṅgahikeŋlokarisira,yatakaduhuŋᵒikasaŋyogiśwara,deniŋlokā,
kaiśwaŕyyānṅaranya,kawaśapwadeniramahaśaktijñānanira,mtutekaŋkasiddhyanira,ᵒapanikaŋ

[33 33A]
tigajñanapinakaśaktinira,lumakṣaṇaprayogaprakr̥ĕtti,hanatasadāṅkayogaṅaranya,
nĕmkweḥnikaŋyoga,patuṅgalaniŋṅaranya,dhārakayoga,patyaharayoga,samādhi
yoga,praṇayamayoga,taŕkkayoga.dhārakāyoga,ṅa,ᵒikaŋcettanendriya,
tanwineḥpwariŋwiṣayanya,kewalādhinaraṇakiñjuga,maripwacumettaneriŋwiṣayanyā, [ 34 ][33 33B]
33
katmutaraṣaniṅaturutanpaṅipidenya.patyaharayoga,ṅa,ᵒikaŋraṣendriya,tanwi
neḥhagĕṅariwiṣaywanya,ᵒinr̥ĕtirasadānitya,winoṅirariŋkanismr̥ĕtin·,yatadadi
par̥gtanpamaṅankapuharadenya.samadhaṃyogaṅaranya,ᵒikaŋrājendriya,litnyabikyaŋpara
kĕniŋbhuwana,mamuharakamahatmyān·donya.praṇayamayogaṅaranya,bāyuhinula

[34 34A]
hulaḥ,kineliṅakĕnpasuk·wtunyajuga,mwaŋrikaptĕṅaniŋbāyu,yatamamuharakayowa
naniŋśarīrakapuharadonya.dhyānayoga,ṅaranya,kapāywaniŋtutuŕlaṅgĕŋ,mahniŋkapu
haradenya.taŕkkatayoga,ṅa,yatamamuharakaprajñananiŋmaṅabhyāṣayoga.yatika
yoganĕmmamalenan·,yatikakaniṣamadhyāmottama,kaniṣṭaṅaranya,wwaŋmayoga [ 35 ][34 34B]
34
tanwruḥriŋkawiśeṣanya,kaniṣṭaᵒika,madhyamaṅaranya,saŋmahyuniŋśubhāśubhastawariŋjagat·
,mwaŋdhānapūṇya,bhoga,paribhoga,ᵒupabhoga,kabeḥmadhyamaᵒika.ᵒuttama,ṅa,saŋwruḥ
riŋkawiśeṣaniŋyoga,sadānitya,tankatṅĕŕdeniŋrāt·,ᵒawitamahāśarīratasira
,luputiŋrūpawaŕṇnatasira,tayawit·,luputasirasakeŋtayaniŋtaya,liwatsakeŋka

[35 35A]
36
tumiṅhal·,dwāraniŋpanontakāliḥᵒika,paranpwapinakapanon·,nyāpantaha
nkwaliṅanta,hanamaṇiksa[strike]jjaparipuraka,ṅa,ᵒikaŋᵒidhĕp·,yatapinakapanonta
riŋmatatṅĕn·,maṇikṣakāŕjjanuŋwidhi,ṅa,ᵒikaŋtutuŕ,yatapinakāpanontariŋmataki
wö,wyaktīnya,ᵒikaŋgolakakāliḥyantanpanon·,rikālantayanaturu,mr̥ĕm· [ 36 ][35 35B]
yaḥ,liŋnira,paranikikatondesaŋsaptati,kambaŋtuñjuŋputiḥpunika,ᵒadeᵒikānaku,
śabdhantajugaᵒikāmanĕṅguḥkambaŋtuñjuŋputiḥ,paranpanontaᵒika,parantinontaᵒi
ka,parantikaŋmanon·,sumahuŕsaŋsaptati,ᵒikaŋgolakākaliḥsiki,manonpwarū
pawaŕṇnapwaṅkulun·,sumahuŕsaŋyayaḥ,liṅira,tahatanikaŋgolakākaliḥsikikāŋ

[36 36A]
35
liŋnira,mapapwadenirasaŋwikusaŋhuwuskr̥ĕtasamaya,tanpayoga,tanpasamadhi,tā
npajapa,tanpamantra,tanpatapa,tanpābrata,tanpamudra,tanpakalya,tanpata
wuŕ,tanpabhaṣma,tanpagawehala,tanpagawehayu,mapapwadeniragumehakĕn·
jñānira,parahĕn·rānakira,ᵒikaŋtatwajñanamaṅkana,maṅkanaliŋsaŋsaptati,sumahuŕsaŋya [ 37 ][36 36B]
36
niraśrayan·,yaᵒuttamayoga,ṅa,maṅkanaliŋsaṅaparabtanlen·,maraḥryānaknira,ma
takwanmuwaḥsaŋsaptati,liŋnira,mapakarikaŋyoga,tanpaṅdadyakinkānirāśrayan·,tan·
pamaṅgiḥkasiddhyankarikasaŋmaṅgĕŋyogapwaṅkulun·.maṅkanaliŋsaŋmacanaṅudag·,sumahuŕsaŋ
yayaḥ,liŋnira,yanatiśayadenirahayoga,siddhaᵒikā,matakwansaŋsaptatimuwaḥ,

[37 37A]
37
ᵒikaŋgolakantakāliḥ,tanpanonkitarūpawaŕṇna,ndaḥwyaktinyaᵒikaŋtutuŕᵒidhĕp·,ya
npinakāpanon·,dr̥ĕwyaniŋsaŋmanonhika,yatakaraṇaniŋsaŋwiku,saŋhuwusman·,tanha
nawiniśeṣakĕnira,ᵒapankadr̥ĕwyaᵒikaŋbāyu,śabdha,ᵒidhĕp·,mwaŋtutuŕ,denirasaŋma
non·,yatamataṅyantanwiniśeṣakĕniraᵒikā,matakwanmuwuḥsaŋsaptati,liŋnira,mapari [ 38 ][37 37B]
37
kaŋbāyu,sawijirikakweḥnya,sumahuŕsaŋyayaḥ,tuhutuṅgalikaŋbāyu,ndanadudwanpra
ṇaḥnya,mwaŋᵒulaḥnya,hanapañcabāyu,ṅa,lwiŕnya,praṇa,ᵒapaṇa,samaṇa,ᵒudhāna,byāna
.bāyupraṇa,ṅa,ᵒikaŋbāyumtusakiŋleṅiŋpupusuḥ,ᵒikaŋmasuk·‌mturiṅiruŋ,huripdengawa
yakĕn·.bāyuᵒapāṇa,ṅa,ᵒikaŋbāyumuṅguḥriŋpoyuhoyuhan·,gawenyamaṅisiŋ

[38 38A]
38
maṅĕyĕḥ,hasaṅgama,maṅĕntut·‌wiṣayanya.bāyuᵒamāṇa,ṅa,ᵒikaŋbāyuhumuṅguḥriŋhati,-
ktĕktĕg·‌wdimarasdengawayakĕn·.bāyuᵒudhāna,ṅa,ᵒikaŋbāyumuṅguḥriŋwunwunan·,kdhapriŋ
mata,klabniṅalis·,kalawanhanuwuhakĕnkeśa.bāyubyāna,ṅa,ᵒikaŋbāyumuṅguḥriŋ
saŕwwasandiniŋśarīra,gawenyamaṅlakwakĕnmālimbekĕnśarīra,maṅluṅsurakĕnkayowananiŋ- [ 39 ][38 38B]
38
hawak·,yatikapañcabāyu,ṅa.hanabāyulensakerika,sapuluḥkweḥnya,ya
daśabāyu,ṅa,lwiŕnya,nāga,kūŕmmara,kr̥ĕkāra,dewadatta,dhanañjaya.ᵒikaŋbāyusinā
ga,muṅguḥriŋśarīra,haṅulyat·,haṅadĕg·,wiṣayanya.bāyusikūŕmmara,muṅguḥriṅawa
k·,hagawekĕkdutiŋśarīrawiṣayanya.bāyusikr̥ĕkārahaneŋśarīra,ᵒawahin·,

[39 39A]
39
hadhahĕm·,wiṣayanya‌.bāyusidewadatta,muṅgwiŋśarīra,harip·,haṅob·,pinaka
wiṣayanya.bāyusidhanañjaya,muṅgwiŋśarīra,mĕṅgaḥmkĕḥwiṣayya.rwāguṇaniŋbāyu
,śabdha,sapaŕśśa,ᵒikākatuduhaniŋbāyumolaḥriŋśarīra,maṅkanaliŋsaŋdhaŋdhaŋbaŋbu
ṅalan·,maraḥryānakira,matakwanmuwaḥsaŋsaptati,mapakarikāṅhidhĕp·,maprabhedā [ 40 ][39 39B]
39
lāwanhatmapwaṅkulun·,sumahuŕsaŋyayaḥ,liŋnira,ᵒanakusaŋsaptati,tanlyanikaṅhi
dhĕplawan·‌ᵒatma,yabuddhi,yamanaḥ,yahambĕk·,yacitta,yahaṅĕnaṅĕn·,yajñana,ya
tapatuṅgalaniṅatmaᵒikakabeḥ,yatapañcahatma,ṅa,nihanpratyekanya,ᵒatma
,parātma,sūkṣmātma,ᵒantarātma,nihanlwiŕnya,ᵒātmā,ṅa,ᵒikaṅhidĕpmuṅgwiŋhati,ma

[40 40A]
40
ṅĕnaṅĕnwiṣayanya.parātma,ṅa,ᵒikaŋhidhĕpmuṅgwiŋmata,tumiṅhaliṅalahayuwiṣayanya
.nirātma,ṅa,ᵒikaŋhidhĕpmuṅgwiŋlidhaḥ,haṅraṣanipaṅaninum·,wiṣayanya.sūkṣmātma,ṅa
,ᵒikāṅhidhĕpmuṅgwiŋkaliṅa,rumṅöśabdhahalahayuwiṣayanya.cetdātma,ṅa,ᵒikaŋhidhĕ
pmuṅgwiŋhiruŋ,haṅambuŋgaṇdhahabohawaṅiwiṣayanya.ᵒantarātma,ṅa,ᵒikaŋhidhĕpmuṅgwiŋ- [ 41 ][40 40B]
40
kulit·,maṅidhĕppanastiswiṣayanya.maṅkanaprayoganiṅatma,ᵒinĕnahakĕn·
debhaṭāra,yapañcātma,ṅa.rajendriya,ṅa,manaḥpinakaratuniṅindriya,yatapina
kadriya,mataṅyanparamendriyaṅaranyawaneḥ,ᵒikaŋhidhĕpmuṅgwiŋmata,cakṣwindriya,ṅa.
ᵒikaŋhidhĕpmuṅgwiŋtaliṅa,śrotendriya,ṅa.ᵒikaŋhidhĕpmuṅgwiŋhiruŋ,graṇendriya,ṅa,

[41 41A]
41
ᵒikaŋhidhĕpmuṅgwiŋlidhaḥ,jihwendriya,ṅa.hakāŋhidĕpmuṅgwiŋkulit·,twakindriya,ṅa.ᵒi
kaŋhidhĕpmuṅgwiŋtaṅan·,paṇindriya,ṅa.ᵒi-kāŋhidhĕpmuṅgwiŋsuku,padendriya,ṅa,ᵒikaŋhidĕ
pmuṅgwiŋsilit·,paywindriya,ṅa,ᵒikāŋhidhöpmuṅgwiŋpurus·,paṣṭendriya,ṅa.yatahinarana
ndaśendriya,hidhĕppatuṅgalanya.yatadumeḥhinĕnahakĕndesaŋmanon·,pina [ 42 ][41 41B]
41
karājendriya,maṅhidhĕpanastis·,lara,lawa,suka,duhka,maṅkanaliŋsaŋyayaḥ,matā
kwanmuwaḥsaŋsaptati,liṅira,syapatasirasaṅapasĕṅgahansaŋmanon·‌pwaṅkulun·,suma
huŕsaŋyayaḥ,liṅira,ᵒaisaŋsaptati,saŋmanonharanirariheŋ,saŋmadr̥ĕwyājñanatiga,
ṅa,jñanatiga,ṅa,bāyu,śabdha,hidhĕp·,tigasādhanaṅaranyawaneḥ,mataṅyānhi

[42 42A]
42
naranantigasādhana,ᵒapansadhananirāsaŋmanon·,maṅuripisaŕwwabhawakabeḥ,maka
sādhanaᵒikaŋbāyuśabdhahidhĕp·,saŕwwabhāwa,ṅa,tr̥ĕṇa,taru,latagulma,jaṅgama,stha
wara,paśu,pakṣi,miṇa,muwaḥᵒikaŋmr̥ĕga,sarisr̥ĕpa,pepelika,kekelika,salwiŕ
niŋrumambattankinawruhanṅaranya,makādiᵒikaŋjanma,yataśariranirasaŋmanonhika [ 43 ][42 42B]
42
kabeḥ,yatamataṅyanmaṅuripisaŕwwabhawa,ṅa,ᵒikatakabeḥsaŋsaptati,sakatonsa
kar̥ṅödenta,molaḥ,mambĕkan·,maśabdha,yekātāwaksaŋmanonhikā,sahana
hanakatonhaneŋtaya,haneŋprathiwi,haneŋlwaḥ,haneŋraṇu,haneŋtasik·,mu
waḥkaṅaneṅakaśa,haneṅaganal·,haneṅalit·,ᵒapansiratan·‌lgāmasukiŋ

[43 43A]
43
ṅaloŋ,mañjiṅiṅahutsiratankasĕsĕkan·,siratasaṅapasĕṅgahansaŋmanon·,saŋ
wiśeṣariŋbāyuśabdhahidhĕp·,saŋmakādr̥ĕwyaᵒikaŋjñanatigajñana,maṅkanaliŋsaŋya
yaḥ,matakwanmuwaḥsaŋsaptati,makadr̥ĕbyataganyaᵒikaŋtigajñanapwaṅkulun·,deni
rasaŋmanon·,sumahuŕsaŋyayaḥ,liṅira,ᵒaᵒummakadr̥ĕbyaᵒikādesaŋmanon·,pi [ 44 ][43 43B]
43
nakāsādhananiramaṅuripisaŕwwabhawakabeḥ,yatamataṅyantanhanakatunanbāyuśa
bdhahidhĕp·,ᵒikaŋratkabeḥ,mwaŋsakweḥniŋsaŕwwabhawakabeḥ,yaᵒikāśariranirasaŋ
manonhikakabeḥ,maṅkanaliŋsaŋmaparābtanten·,maraḥryānakira,matakwanmuwaḥ
saŋsaptati,liŋnira,mapanehirasaŋmanon·,yanāṅheriŋsaŕwwabhāwapwaṅkulu

[44 44A]
44
n·,mwaŋriŋsaŕwwasatwā,mr̥ĕgapaśu,pakṣimīṇa,tr̥ĕṇataru,latagulma,sthawarajaṅgama,
sarisr̥ĕpa,pepelikā,kekelikā,tanwruḥsirānakirapwaṅkulun·,sumahuŕsaŋyayaḥ
,hanakusaŋsaptati,pahenakdenkaŋr̥ṅö,śabdhamami,hupamasaŋmanon·,kadyāṅga
niŋwwesawuḥ,tumibariŋbhuwana,tanpapiliḥtapatibanira,ᵒapanpadhakinaha [ 45 ][44 44B]
44
naniŋpramaṇatatwa,yatamataṅyan·‌śarīraniraᵒikaŋsaŕwabhawa,tumūtakĕnsaśīlaniŋ
śubhāśubhākaŕmmanya,yatamapasĕṅgahansaŋmanon·,ᵒadyapipaśarīramr̥ĕgapaśu,pakṣi
miṇa,pasĕṅgahaniŋwwaŋrisira,yanpaśarīrasaŋmanonbahupāda,bāhupādapasĕṅgaha
niŋwwaŋrisira,paśarīrapwasaŋmanon·,pepelikākekelikā,pepelikāke

[45 45A]
45
kelikapanĕṅgahanikaŋwwaŋrisira,muwaḥpaśarīrasaŋmanontr̥ĕṇātarulatagulma,tr̥ĕṇā
tarulatagulmapanĕṅgahanikaŋwwaŋrisira,paśarīrasaŋmanon·‌sthawarajaṅgama,sthawara
jaṅgamapanĕṅgahaniŋwwaŋrisira,ᵒadyapipaśarīrawoŋ,siwwaŋpanĕṅgahaniŋwoŋrisira,ndaḥ
petakaṅaransiwwaŋ,maṅkanaliŋsaŋyayaḥ.matakwanmuwaḥsaŋsaptataŋ,liŋnira,ᵒapatakarikā [ 46 ][45 45B]
45
pwaṅkulun·,dudūkarikahaneŋjagat·,punikituduhĕnsiwwaŋ,pisaniṅūtakadil̥
būtalampakanira,lāwantasirānakira,tan·‌yogyatasĕṅgahĕhsiwwaŋpwaṅkulun·,ma
ṅkanaliŋsaŋsaptati,sumahuŕsaŋyayaḥ,liṅira,yaᵒikuᵒujariŋtanayankulaki,śarīra
nesiwwaŋharanya,laḥtatuduhĕnpwariṅawaktakaṅaransiwwaŋ,mewĕḥᵒikā,yadyanśiraḥ

[46 46B]
46
ta,matanta,hiruŋta,taliṅanta,sĕṅkahĕntasiwwaŋhika,caṅkĕmta,lidhaḥta,sĕṅgahĕnta
siwwaŋhikā,muwaḥtaṅanta,wtĕŋta,sukunta,sĕṅgahĕntasiwwaṅikā,ᵒadyapihawakta,bāyunta
,śabdhanta,ᵒidhĕpta,sĕṅgahĕntasiwwaṅikā,muwaḥtutuŕta,lupanta,patinta,huripta,sĕṅgahĕnta
siwwaṅikā,taha,kaliṅanyānakusaŋsaptati,ᵒewĕḥᵒikaŋtuduhĕnsiwwaṅaranya,ᵒaparan· [ 47 ][46 46B]
46
wkasniŋṅewĕḥ,pinetdenirasaŋwiku,saŋsaptati,tatankitadawak:hamulikiŋhametiŋsaŋma
non·,pinetdenirasaŋbrahmaṇa,r̥ṣiśewasogata,yogīśwara,boddhabherawa,śe
wasiddhanta,saŋmanonjugapinetnira,mewĕḥjātinyakapaṅguha,tanādoḥᵒikāᵒuṅgwanya
,hanaṅketankinawruhan·,kaliṅanya,r̥ṅön·‌ślokanya||wicakṣuḥsat·‌wiśrutinaṃda

[47 47B]
47
,wiwaŕttyatewisaŕyyasaṃ,wirūpaṃpaṇyadhariṇaṃ,wigataḥjiwitaṃtatwaṃ||lwiŕnyanihan·,
wicakṣusat·,ṅa,tantinondeniŋmata.wiśrutinaṃ,ṅa,tankar̥ṅödeniŋkaŕṇna.wisani
ka,ṅa,tankoṅasdeniŋhiruŋ.wiwaŕttyate,ṅa,tankahucapdeniŋśabdha.wisaŕyyasaṃ,ṅa,ta
nkaraṣa.wirūpaṃ,ṅa,tanparūpa.widharinaṃ,ṅa,tankagamĕltaŕkasikĕp·.wigataḥ,ṅa,taŕkneŋ [ 48 ][47 47B]
47
pati.wijiwitaṃ,tatwaṃ,ṅa,tan·‌kneŋhuripiṅurip·.siratasilib·‌ṅaranya,sirata
sūkṣmāṅicchāṅaranira,siratakaŋsinaṅguḥkālaluputṅaranya,luputsirasakiŋbhuwanaśa
rīra,mapansiraluputiŋwaŕṇna,yayāboddhāmbara,ṅa,sirataniŕwaŕṇnā,yaboddhāmbara
,ṅa,siratatrirahaṣyapwawakira,trirahāṣya,ṅa,śiwa,sadāśiwa,paramaśiwa.śiwātma

[48 48A]
48
tatwaṅaranya,ᵒidhĕpiraᵒika,sadāśiwātmāṅaranya,tuturiraᵒika.paramaśiwatatwaṅa
ranya,yamakatatwaniraᵒika.siratanirawaraṇatatwaṅaranya,ᵒumicchakĕnikaŋtutuŕᵒidhĕ
p·,ᵒapanidhĕpiraᵒikaṅidhĕp·,tuturiraᵒikāŋtutuŕ,yatamataṅyanluputsiradeniŋᵒi
dhĕpira,ᵒapansirawiśeṣariŋtutuŕ,yatamataṅyanluputsirenaṅĕnaṅĕn·,ᵒapansiraha [ 49 ][48 48B]
48
ṅaṅĕnaṅĕn·,luputiṅucap·,ᵒapansirahiṅucapakĕn·,luputtinuduḥ,ᵒapansirama
nuduhakĕn·,luputtinutuŕ,ᵒapansirahanuturakĕn·,luputiṅidhĕp·,ᵒapansiraṅhidhĕ
pakĕn·,yatamataṅyanluputjugasira,mapanluputswabhāwanira||r̥pmanĕmbaḥtasaŋsaptati,
ripādanirasaŋyayaḥ,matakwanmuwaḥ,liṅira,maparikapaworirasaŋmanonriŋśarīra,kadipu

[49 49A]
49
napakamottamanira,yantuhwāworiŋśarīra,kemṅanpwarānakirapwaṅkulun·,sumahuŕsaŋya
yaḥ,saṅapatradhaŋdhaŋbaŋbuṅalan·,ᵒaisaŋsaptati,nihanhupamanya,kadyāṅganiŋwilalansaŋ
manon·,tumr̥ĕpiŋpagĕŕtanmilupagĕŕ,tumr̥ĕpiŋritanmiluri,tumr̥ĕpiŋlmaḥtanmilulmaḥ,tumr̥ĕpiŋ
watutanmiluwatu,ᵒiwāmaṅkanatasaŋmanon·,tumr̥ĕpiŋbāyutanmilubāyu,tumr̥ĕpiŋśabdha [ 50 ][49 49B]
49
tanmiluśabdha,tumr̥ĕpiŋtutuŕtanmilututuŕ,tumr̥ĕpiŋpatitanmilupati,tumr̥ĕpiŋṅuriptanmilu
hurip·,ᵒapahetunirayanmaṅkana,yantahankwaliṅantānaku,ᵒapansiramakahuripiŋhu
rip·,yatasakatonsakar̥ṅö,denta,marūpawaŕṇna,sahanahananikā,ᵒumoriŋtaya,
ᵒumoriŋśūnya,molaḥmambĕkanmaśabdhā,yatikākahananirasaŋmanon·,ᵒicchasaŋmano

[50 50A]
50
nmawehurippinakahuripnya,ᵒaisaŋsaptati,wruḥkarikitarikaliṅaniŋtanlen·,suma
huŕsaŋsaptati,liŋnira,wihikanmaṅkerānakirapwaṅkulun·,ndītapawaraḥkitayantuhuwruḥ
rikaliṅaniŋtanlen·,sumahuŕsaŋsaptati,tanlenṅaraniŋtuṅgal·,saŋpinakāhuripiŋjaga
tpwaṅkulun·,saŋmanonjugapinakāwakikakabeḥ,ᵒadyapitkāriŋsabraŋ,riŋmalayu,riŋcĕmpa, [ 51 ][50 50B]
50
riŋkliŋ,riŋjambhudhipa,riŋcihnā,riŋtataŕ,riŋsuṇdha,riṅāli,riŋbuhun·,riŋtañjuŋpura,riŋ
gurun·,riŋtoli,riŋtimūŕ,riŋluwuk·,riŋmariyu,riŋpaṇdhan·,riṅudhama,riŋmakasaŕ,riŋ
burano,riŋsolok·,riŋmalaka,riŋparaŋ,riŋbhīma,riŋtambini,makādijawa,sakweḥniŋ
paranūṣa,wwaŋnya,saŕwwasatwanya,tkeŋpakṣinya,mīṇanya,mwaŋsaŕwwatamuwunya,tanlyansaŋma-

[51 51A]
51
nonjugapinakāhuripnya,pinakāwakiŋsaŋmanonhikākabeḥ,siratanlenṅaranira
,tuṅgalhumibĕkibhuwana,yatasinaṅguḥtanlenhawakirarisasabhuwana,siratasaṅapasĕṅgahĕ
nsaṅanuṅgalakĕnsabhuwana,tanmaṅkākarikapwaṅkulun·,sumahuŕsaŋyayaḥ,liṅira,ᵒaᵒu
mmānakusaŋsaptati,hiyasaṅguptānaku,siratasaŋmanuṅgalakĕnsabhuwana,nihantahupamani [ 52 ][51 51B]
51
ra,kadyāṅganiŋmanuksaŋmanon·,mibĕŕtanpahlaŕ,mlĕsattanpasuku,manontanpamata,ma
ṅr̥ĕṅötanpakaŕṇna,maṅambuŋtanpahiruŋ,maṅucaptanpatutuk·,maṅraṣāṣadrasatanpahilat·,
maṅgamĕltanpataṅan·,lumakutanpasuku,tanpapurus·,tanpānak·,yayāwr̥ĕddhi,ta
npawtĕŋ,yayāmbĕkan·,siratapinakatasikiŋrātkabeḥ,pinaṅanirasārisārihawā

[52 52A]
52
kira,siratapinakādonsaŋwiku,siratasaŋluputiŋbāyu,ᵒapanbāyuniraᵒikaŋba
yu,luputiŋśabdha,ᵒapanśabdhaniraᵒikaŋśabdha,luputiŋᵒidhĕp·,ᵒapanhidhĕpiraᵒikaŋᵒi
dhĕp·,luputiŋtutuŕ,ᵒapantuturiraᵒikaŋtutuŕ,maṅkanaliŋsaŋyayaḥ,matakwanmuwaḥsaŋsa
ptati,liŋnira,maparehirasaŋmanon·,yanluputsakeŋbhuwanaśarīra,mwaŋtanwaluya [ 53 ][52 52B]
52
niramuwaḥ,pūṇaŕbhawa,ᵒapankawaḥṅaranyaᵒikaŋbhuwanaśarīra,sumahuŕsaŋyayaḥ,
liṅira,ᵒaᵒummānakusaŋsaptati,kinleŋkawaḥsaŋmanon·,yanmāwākmaśarīra,tanmi
lupāpasira,ndanśariranirajugamaṅhidhĕppañcagatisaṅśara,nihanhupamanya,kadyā
ṅganiṅulatuglĕn·‌patlunĕn·,siŋmolaḥtuduḥsaŋmanonhaneriya,yanmolaḥ

[53 53A]
53
katluᵒika,ᵒuṅgwansaŋmanon·,pgatkarikasaŋmanontaha,tanpgatikasaŋmanon·,ndaḥ
śarīranirajugapgatmaṅmasipañcagatīsaṅśara,kaliṅanya,kadipāpahakarikasaŋmā
non·,yantanhanahatutuŕᵒidĕprisira,kadikahidhĕpaᵒikaŋsukaduhka,wruḥpwakitayan·
pinakāpāpasaŋmanon·,ᵒikaŋtutuŕᵒidhĕp·,haywatatutuŕtinuturakĕn·,haywā [ 54 ][53 53B]
53
taᵒidhĕp:haṅidhĕpakĕn·,ndaḥkapaṅgiḥtaŋkamokṣan·,ᵒapantankabhuktiᵒikaŋhala
hayu,parankabhuktiha,paranpamuktiha,pantanhanatuturidhĕpiŋsaŋmanon·,ᵒapanhu
wustumiṅgalakĕn·‌dr̥ĕbyanira,siratahaneŋṅantahr̥ĕdhaya,hantahr̥ĕdhayaṅaranya,pā
tṅaḥtṅahiṅalahayu,siratamakaharan·‌sihanu,yatasihanumanṅaranya,mapadeniŋ

[54 54A]
54
manuduhasihanu,ᵒapanmanuduḥ,ᵒapadeniŋtumiṅhalasihanu,ᵒapantumiṅhal·,wruḥ
pwakitasaŋsaptati,haywatamaṅucap:hanenajarakĕn·,hanaᵒinajarakĕnta,hanapinakā
pāpanta,noranaᵒinajarakĕnta,noranapinakapāpanta,kaliṅanyānakusaŋsaptati
,wruḥpwayatnahniŋlakonirasaŋsaptati,noranaphalaniṅaṅucap·,t:hĕŕlagimaṅucapara [ 55 ][54 54B]
54
nikā,tasmat:huwuskaŕyyantasaŋsaptati,haywahaṅucap:hakdö,hajambat·,huwustasamaptā
kr̥ĕtasamayaniŋwaraḥkitasaŋsaptati,kapaṅgiḥtekaŋkanirāśrayan·,gurumaŕyyaguru,
śiṣyamariśiṣya,katmusūkṣmanta,ᵒumaṇdhĕmānĕmbaḥtasaŋsaptati,ripādanirasaŋyayaḥ,
saṅapatradhaŋdhaŋbaŋbuṅalan·,saṅaparabtanlen·,sampunmaṅkekar̥ṅöwkasniŋl̥bū-

[55 55A]
55
talampakanirapwaṅkulun·,ᵒapadhaṅawahagantaranmaṅkemanahirānakirapwaṅkulun·
||0||ᵒaum̐namobuddhaya||ᵒitidhaŋdhaŋbaŋbuṅalan·,tatwabuddhaḥñomanrahi,riŋpra
ṇaraga.0.babonpunikipuputsinuratriŋdina,raḥ,6,tĕŋ,2,ᵒiśakā,182
6||0||puputsinuratmandhun·,riŋdina,śu,ka,warabala,titi,paŋ,piŋ,5,śaśiḥkati [ 56 ][55 55B]
55
ga,raḥ,3,tĕŋ,1,ᵒiśaka,1913,taṅgalmaśehi,30,hagustus·,1991
.0.sinurat:holiḥsaṅapanlaḥ,hiktut·‌sĕṅod·,sakiŋdeśapidpidkaleŕdawuḥmāŕ
gga,waŕggapasĕk·,kadeśahanpidpid·,kacamatanhabaŋ,kabhupatenkaraṅhasĕm·||0||
ᵒitidhaŋdhaŋbaŋbuṅalan·||0||