Deskripsi uah

Bahasa Indonesia uah

Lontar Usada 02 berisi tentang nama-nama batu permata yang ada di Bali. Dalam lontar ini menggunakan dua bahasa yakni bahasa Bali dan bahasa Sanskerta dalam menjelaskan nama-nama batu permata tersebut. Selain itu, pada akhir-akhir lontar ini berisi tentang ilmu kawisesan salah satunya adalah Piwelas. Sebenaranya secara umum lontar ini berisi tentang batu permata yang bertuah (mataksu) yang diyakini oleh masyarakat Bali.

Bahasa Inggris uah

Naskah uah

[ 1 ][No: 6
Nama: Usada
Milik: Isa Rsi Sesetan]
[1 1A]
//0//nihantĕgĕsiŋmiraḥ,ṅa,hindra,biruhaputiḥ,hawoŕhabhanrupanya||
hindranilā,ṅa,birūhanom·rūpanya.widure,ṅa,hiŋsoŕha
woŕhir̥ŋrūpanya||mantĕn·,ṅa,hiŋsoŕdaduhuṅu.kr̥ĕṣṇanamā,ṅa,
kuniŋhawoŕhijorūpanya||kr̥ĕṣṇadannā,ṅa,ᵒir̥ŋhaliyab·putiḥ,ku [ 2 ][1 1B]
1
mdhep·prabawanya,ᵒutamātmĕn·,pinakabhūṣaṇnaratnakuṇdhalāhantihantiskaŕ
taji,kaluŋjamaŋmuritkunaŋ,byaktamuktaḥkleṣasaŋprabhu,hasimaŕgantapja
ha,hamaṅgiḥswaŕggal̥wiḥ,padalawanratnadi,ᵒaŕganya,84000||
hintĕn·,ṅa,putiḥhir̥ŋrupanya,hatuŋtuŋkuniŋ,hatuŋtunhabaŋ,tuŋtuŋbi
[2 2A]
ru,haṅonaṅon·hniŋrupanya,hutamātmĕn·śiwadewatanya||kbo
kunaŋkunaŋ,ṅa,ᵒir̥ŋkumdhep·haclĕk·putiḥ,jnaŕ||miraḥhulṅ·,ṅa,ᵒi
r̥ŋhabawabaŋ,hutamātmĕn·.baŋṅsicmĕŋ,ṅa,ᵒir̥ŋhasoro-
hputiḥ||jomantĕn·,ṅa,wilis·haswaputiḥhijo||kacubuŋ [ 3 ][2 2B]
2
,ṅa,haputiḥhasmutaṅi||miraḥkucubuŋ,ṅa,taŋṅihasmuhabaŋ||ᵒindraku
ṣyaraga,ṅa,jiṅgahañaptadipta,hutamatmĕn·.ratnapaṅkajā,ṅa,
habaŋhasmutaṅi||bubuŕbhaŋsinantĕnan·,ṅa,habaŋhasmutaṅiha
leyab·putiḥ,hutamatmĕnka||mṅapuŋ,ṅa,daduhadiptataṅi||ra
[3 3A]
3
tnacĕpakā,ṅa,kuniŋhabawabaŋ||nilāpaŋkajā,ṅa,biruhanom·,ha
bhawabaŋhasmudadu,hutamātmĕnwi||dure,ṅa,daduhaclĕk:habhaŋ||
widurehuluŋ,ṅa,hir̥ŋhaclĕkputiḥ||kacubuŋkaṣyan·,ṅa,pu
tiḥhabawataŋṅi||kunaŋᵒikaŋhintĕn·,ṅa,titigālwinya,jhabun· [ 4 ][3 3B]
3
hatejakakayon·||jharagni,ṅa,hatejāmeghga||wintĕn·,ṅa,
beteljaᵒil·,hadaśadeśākatondenya||miraḥhadi,ṅa,ha
baŋkumdhep·habawasuŕyya||ratnaśawalā,ṅa,putiḥhatejabi
ru.ratnabañu,ṅa,putiḥhabhawawahijo||ratnaputiḥ,ṅa,putiḥkumdhe
[4 4A]
p·||pestal·,ṅa,putiḥhabawayaŋlalaḥ||ratnacandra,ṅa,putiḥhaclĕkunniŋ||
jagasatru,ṅa,hijohadiptakuniŋ,hasmubaŋputiḥ||windhusa
rā,ṅa,sahananiŋmiwaḥsliwaḥ,hutamā,ṅgonisaŋbrahmaṇnāha
ṅĕntasakĕnṣaŋpitaŕra||mañjaŋṅanbhaŋ,ṅa,habhaŋhaclĕkdhadu||putranjiwa,ṅa, [ 5 ][4 4B]
4
putiḥhasmuhabhaŋ||windhusara,ṅa,ᵒabhaŋhatutuŋputiḥ,halyabkuniŋkumdhe
,ᵒutamādahat·||0||capramerostitowiyyaṃ,waṇna
patgasśimiraḥsannel̥wiḥ.kahucap·
[5 5A]
biśekawacikyaṃ,hindradaddhapiṅeraktaṃ,ᵒindranilādandhamodyaṃ
biśekarupanya.ᵒindradabdhabiruhabaŋmalyabputiḥ.ᵒindranilā||
widuŕyyaśoreyakr̥ĕṣbraṃ,mantĕndadaḥdadyodani,name
daduṅūdha.widureᵒir̥ŋtkeŋsoŕ.mantĕn·ᵒisoŕdaduhabawataṅi [ 6 ][5 5B]
kr̥ĕṣṇapaṇdhurejo,teṅkeḥmeroktamayuktaṃ||kr̥ĕṣṇadandameyadiḥ,kr̥ĕṣṇā
gumulakeśretaṃ,padyuttejomahayuktaṃśiwemr̥ĕtyubhukteśra
ggāṃ.hacaleratnadimukyaṃ||pasaŋyogādipokrotiḥ,bhu
śaṇāratnagondalehantiŋhantiŋpuspetajyaṃ,jaŋluŋmaŋmuritthewaṃ||
[6 6A]
6mukṣaḥkleṣādiwoyuktaṃ,śawemr̥ĕtyubhukteśwaŕggāṃ,hadigāwalulake
ṣañca,pañcasaŕwwowaŕgetediḥ||hintĕnwaŕṇnāśwetthakr̥ĕṣṇāṃ,ha
grapittaraktebharo,niŕmaleṅondaṅonwannāṃ,hyaŋśiwā
dewatoktamaṃ||miṣayodayātakr̥ĕṣṇāṃ,padyutcarik·jnaŕśwettaṃ, [ 7 ][6 6B]
6
dudemiraḥhuluŋhawu,śwabawabaŋwaŕyyajatti||baŋsicmĕŋsuratpiṅe,jo
manĕnwidosampiŋṅe,wel̥mmuwaṃmcekacuboŋ,śwestastuhabhaŋ
wodani||ᵒindrakuśyaragāśesti,jiṅgañaptodiptota
maṃ,tusmirehācubuŋṅeŕnyaṃ,taṅiyaḥtejobaŋjati||wtiskahile
[7 7A]
yagr̥ĕtaḥṅarannyeyaŋbawataṅi,halunputtemahayyaṃ,puspapdadu
sĕŋtaṅa||ratnakuwudebhaŋhuṅu,widūŕyyedadol̥trakte,widura
kr̥ĕpṅāwaŕṇenaṃ,hasitāhacarikṣiti|| [ 8 ][7 7B]
[8 8A]
||0||ᵒaum̐yahayajahuwamaya.reḥhamusti,
suciṣariranta,//0//nyanpāśiśignā
pkālamābĕsiḥ,ᵒaum̐śiśigkumāṅgiskĕrĕṅat·,
gisigisikĕmbaŋrijasa,mānispāṅucapi [ 9 ][8 8B]
bulanmākĕmuhĕmāsāṅamurihāṅa
mumāsālĕlātaḥhālĕlatimodusami
hyaŋpāṅarapiŋguṇnā,japāmāndhisamaṇdhi
[9 9A]
yā,kĕcapṣabdhābalutan·,hupashu
lawlaŋsāmāṇdhiya,kĕ-capṣāṇdhāsāriṅani-
gulun·,tkamaṇdhi,3,||0||hākuḥ,ma,ᵒaum̐
cniŋmapusuŋtwĕmagāmbahā,wṣitulenwā [ 10 ][9 9A]
jatulen·,tkatĕhĕs·rgĕkato
s·,katos·,3,||0||māliḥ,ma,ᵒaum̐
rariŋhulun·,muliḥhajatipuŕṇnā,walu
[10 10A]
yaniŋjāti,hniŋ,3,||0||mambuḥ,ᵒaum̐
swāstiśyāsti,nirupānnirā,ma,ᵒaum̐ᵒaum̐saŕwwa
dewwebhyanamaḥ||0||mapun·,3,ᵒaum̐na [ 11 ][10 10B]
mobudhaśwāhā,ᵒaum̐jlenaŋjleniŋ,niŋ
rupānnira,sidakedhĕpmāntrānira||0||
ma,ᵒaum̐lṅānkulṅĕjātilṅapalānĕtpā
hikĕt:hātinewokabeḥhaniṅga
[11 11A]
linhāwakṣāriraniṅulun·kodĕp·
sidimaṇdhirāntyān·ku||0||widdhā
||0||skaŕ,ma,ᵒaum̐sāruhānikemban·,ru [ 12 ][11 11B]
pānakusaŋṅyaŋwidhyadarawidyadāri,
bāguscĕniŋkapirĕdhaḥhātinewoŋ
kabehā,haniṅhalinhawakṣāriranku,
pomānodĕpṣiddhimāṇdhimāntranku,tlas·
[12 12A]
haṅawākiŋbhātārasmarā,kodĕpsiddhima
ṇdhamamāntranku,skaŕraŋsĕlimpĕt·,tlas·||0||
,ma,toyā,ᵒaum̐ᵒam̐bam̐saŋṅyaŋtuṅgal·ma
gnaḥriŋ [correct],saŋṅyaŋrwĕbineddhamānaḥriŋ [ 13 ]||,ma,cĕmpakakuniŋ,ᵒaum̐dewaguruha
siḥ,brahmāhāsiḥ,tkawlashasiḥ,rahdewaka
beḥ,hāhaniṅgalinhawakṣariranku,hāpanhaku
[13 13A]
prittiwi,ṅadĕgbĕtāragurumāgnaḥriŋsi
buḥ,ᵒaum̐hraŋsaŕrwadandhapādrawasira,saŕ
wwasatruraḥhupat·,tlas·||0||,ma,me
mepritiwi,bāpabĕtāragurubrasihi [ 14 ][13 13B]
ntityantityaŋhilareraguṇnāpomā
,3.||0||,ma,ᵒaum̐saŋṅyaŋhāyuriŋhar̥ĕku,
saŋṅyaŋhatiḥrinhurinku,kātonhaku-
bukasāmpyamāseḥnemānusākabeḥ
[14 14A]
,tlas·||0||maliḥ,ma,kulunbapāsira
saŋṅyaŋgakasahibubābupritiwiā,tkatlāga
wajā,saŕpaṇnāgāwa,hanānirasaŋñaŋkuṇdhimā
ṇdhin·,śiḥpinakabhawalākṣaṇnaniṅulu [ 15 ][14 14B]
n·,[correct],piwlas·miṇnākasā
riraninulun·,lulutonĕŋminākasa
bdhānniŋṅulun·,sīmolāḥmambĕkan·
saŕrwasaŕrwatkĕsiḥtkĕwlas·luwuto
[15 15A]
nĕŋ,tlas·||0||,ma,ᵒaum̐saŋṅyaŋhāji
sāraswātihiṣĕpriṅañcannā,guru
rekahisĕpriŋñcaṇnā,kawiśwāra [ 16 ][15 15B]
hisĕpiŋṅañcaṇā,waŕggātāstrāmu
liḥriṅati,mdhālrītiṅhal·,ka
liḥlaḥhisĕp·,
[16 16A]
s·,toyahikā,rawupa,sugyaŋ,
ktisaŋpādapaŋ,3,toyahikā
mutĕŕhidĕŕkiwapaŋ,3,||0|| [ 17 ][16 16B]
||,ma,ᵒaum̐hādrikesayanamaḥswa
hā||mapāhĕs·,ma,ᵒaum̐sugiḥrĕṇdha
yanāmaḥswāha||hamucĕl·,ma,ᵒaum̐
[16 16A]
wajamrĕtthāpariśudāmiswāha//0// [ 18 ][17 17B]