Gaguritan Gunung Agung Meletus 04

Deskripsi uah

Bahasa Indonesia uah

Bahasa Inggris uah

Naskah uah

[ 1 ][Judul: G. AGUNG MELETUS
Pj. 45 cm Lb. 3,5 cm Jl. 17 lb
Asal: Grya Kawan, Sibĕtan
X/G]
[Perpustakaan
KTR Dokbud Bali
Prop Bali
G/VII/16 DOKBUD]
[1 1A]
[G/VII/16]
[Judul: G. AGUNG MELETUS
Pj. 45 cm Lb. 3,5 cm Jl. 17 lb
Asal: Grya Kawan, Sibĕtan] [ 2 ][1 1B]
1
|| 0 ||ᵒom̐hawighnamastu|| 0 ||puḥpaṅlipūŕ|| 0 ||paṅlipūŕṅawitaŋgĕṇḍiŋ,nuṅkulaŋmanahebunsaŋ,hosaḥtanikaŕrwangundhuk·,mahinabkadiwoŋhĕdan·,panĕmbenema
maṅkihin·,yanakudaŋhabadsāmpun·,yuśaniŋrat·,mamaṅgihinkajanjakan·||puni-kaṅawanaŋpaliŋ,hiṅwaŋṅuṅguhaŋsamatr̥ĕ,haṅgepakeṅĕtkahuṅkaŕ,maṅdhāsampunkatandruhan·,-
kaditiṅkahiṅsunniki,patigaṅagpatiluplup·,twaranawwāŋ,mulāpahidĕrañjagat·-||ṅawuwuhaŋmanaḥpaliŋ,hinabkatĕkanpralayā,raṣāmanahaŋriŋtanu,karanemaśiḥhuṅgu-
haŋ,riŋl̥mpiranmakāpeliŋ,maṅdhāwontĕnhaṅgetutūŕ,riŋkawkas·,nuturinpratisantanā||ᵒaṅgiŋkehampurahugi,yandanasudyāṅwacenā,kṣamāknāhiṅsuñjugul·,mapiprajñā
[2 2A]
maṅuṅgahaŋ,manirusaŋprajñeŋṅaji,haṅhiŋñañampūŕṅrarusuk·,twarāmanut·,riŋparika-ṇḍakakawyan·||kewalāṅulahaŋkaptī,siddhankĕnĕhejalanaŋ,murukinmaṅgawekidhuŋ,mala-
jaḥnuladbhuladaŋ,ñakābnaḥñakapliḥmkewantĕnsampunmakiduŋ,maṅuṅguhaŋ,caritāniŋdaśaludr̥ĕ||risdhĕk:hiśakanbhumī,riŋsyabaṅsit:huluŋdaśā,naṅgupatpatlaṅkuṅipun·,hirikāwa
huñidayaŋ,pamrentahemaṅaṣṭiti,maṅatūraŋkaŕyyāhaguŋ,mariŋpurā,bhaśukiḥmaṅkin·critayaŋ||kaŕyyāpaṅekaniŋbhumi,ᵒekādaśaludr̥ĕṅaran·,paṅaṣṭitinekaluwuŕ,pani-
kāwahuñidhayaŋ,pamrentahaneriŋbali,rar̥mpaddhamabariyuk·,padhaṅaṅkat·,kaŕyyapaṅekaniŋjagat·||hidwaguŋriŋkluṅkuŋhugi,kahaturinmaṅibukaŕ,maṅr̥ĕmbatkaŕyyāpuniku, [ 3 ][2 2B]
2
deniŋmulāsakiŋkunā,muṅguḥriŋsajaraḥbali,paṅr̥ĕmbat·dhal̥mkaŕyyeku,sapunikā,katuturaniŋᵒuśabnā||hawanansakadimaṅkin·,pakayunanbamaṅgĕhaŋ,kadipidabdhabedaṅū,
hidewaguŋnekatūran·,mdhahaŋkaŕyyanesami,saᵒupākaraniŋtawuŕ,sopacara,-tkaniŋpaṅĕntĕgsamyan·||riŋkaluṅkuŋkakaŕyyanin·,tdhunñaciṅĕnĕmsasyaŋ,tukaŋsamisā-
mpunkumpul·,sakuhumhaṣṭānāgara,samipadhaṅawdhalin·,miwaḥsanejagamutu-s·,ṅapṭāwayaŋ,mapūjāṅaṣṭutikaŕyyā||bhupatisamiṅĕmponin·,maṅatūrinmaminaṅaŋ,
padhābdhānepatūttuhuŕ,pawtuniŋnarīśwaŕyya,punikāsamikagiliḥ,hiddhasaŋpatū-tmamutus·,mūjākayyā,ṅaṣṭawātiŋpanatarana||wontĕngagodhanhyaŋwiddhī,ṅuca-
[3 3A]
paŋplākutusdikā,pawaṅunkaŕyyānerawuḥ,ṣaṅatagiŕkālāntakā,riŋpuclakgunuŋto-klaṅkiŕ,riŋgunuŋhaguŋkawuwus·,maṅawitaŋ,mal̥tusgunuŋpunikā||mdhal·kukusmĕdalgĕni,
tatitkĕrugetanpgat·,magr̥ĕdhĕgan·gradagrudug·,manaḥjanmanemocakan·,gradhagrudhug·warawirī,crikliḥtwaguḥguḥ,tanpaṅetaŋ,l̥mĕŋlmaḥmabyāyutan·||malahibpa-
ddhamaṅuṅsī,bantakutekatumbenan·,maṅatonaŋghnimurub·,riŋpuñcakanuṅesambrag·,kasandĕrinhantuktatit·,syĕp·ghninemawantun·,ptĕŋlmaḥ,sapunikākatatwaña||
punikāṅawĕtwaŋhajriḥ,paṅayahemariŋpurā,hawanankajagāsampun·,tĕntĕrañagāriŋpurā,yanhakudaŋkudaŋkodi,mañagāslĕgĕntirawuḥ,hipaṅayaḥ,tangĕṅsiŕmaṅgĕḥ- [ 4 ][3 3B]
3
riŋpurā||comakliwon·maṅawitin·,manujuhukuwariggā,paṅloŋsaṅhāśaśiḥ-kulu,raḥgĕmpat·tĕṅgĕkpiŋhaṣṭā,ᵒiśakāñasyabaṅsit·,huluŋdaśāpatpanaṅgu,bu-
ṅawitaŋ,gunuṅemlalpawakā||janmāpagunuṅansami,crikliḥtutābajaŋ,mabrenteṅan·sdhiḥbĕkut·,ban·jĕjĕhemraṣāpjaḥ,tanpaṅetaŋpaṅkuŋgitgit·,kewantĕnma-
lahibkucup·,maṅuṅsiyaŋ,deśanesanehadohan·||śarīneṅĕbĕkiṅumi,-nemwaŕṇnāhawonikā,sambĕḥriŋhambarāhaguŋ,mslag·slagbandujan·,lyaṅĕntuhe-
saddhātarik·,kabinābinādinulu,kadikawyān·,janmānesamiṅato-naŋ||paṅakṣamanduluniki,ripadhdhaliṅgiḥbhaṭarā,saŋhyaŋhyaŋniŋgunuŋluhuŕ,luhunāmi
[4 4A]
ntālugrahā,maṅdāsampundulunsisip·,maṅuṅguhaŋmariŋkidhuŋ,paparikan·,handābhawanāpunikā||tabehuluntankenehi,kacakr̥ĕbhawwāripadja,bhaṭarabhaṭarīrībhuh·
,hulunāmintākrahaywan·,diŕghgāyuṣāpatiᵒurip·,bhaṭaranugrahā,hulun·,-tankakĕnan·,rajāpanulaḥṅuṅguhaŋ||ṅuñcaraŋkakcap:haji,pantaraniŋcatūŕyuga,kalidwa
paratreteku,manujukakr̥ĕttayugā,mulāpahidaraṅumi,sukaduḥkanemacpuk·,twarāpisan·,pacaŋdadijwālempasaŋ||mulāpapaliniŋbhumi,pawtunemahe
ndahan·,gĕntuḥsahaŋtankanetuŋ,yanakudaŋkudaŋsahaŋ,mapapucuksaŋhyaŋhagni,-mapañātog:hantukwatu,miwaḥtoyā,mamaŕggimapantapantan·||mañujuŕmariŋbuda [ 5 ][4 4B]
4
dī,salwiriŋlwahiŋgiŕya,patĕḥpamaŕgginehaguiduŋ,mahawanansar̥ŋsamyan·,gawo-kmaminĕḥriŋr̥ddhi,hapanbināriŋnesāmpun·,tatiṅkahan·,salwiriŋraṣiniŋjagat·||
kaŕyyanewalininmaliḥ,riŋpaṅucapsolasdinā,ṅatūraŋkaŕyyapamlayu,ṅr̥ĕṣigaṇnādūŕmmāṅgalā,ṅaṣṭitibhaṭarasami,maṅdāsampunbaskadurus·,hidāmĕṅgaḥ,nibakaŋsĕṅha
rañjagat·||kĕliḥdinanñanemaliḥ,dadosṅucap·ñyarahinaŋ,bumagābhaṭarara-wuḥ,sakiŋgiribhūmijawwā,gunuŋsumerūnejati,mapĕṇḍak:hidariŋkluṅkuŋ,wuskapĕṇḍak·,maṅra
rishidākapurā||maliḥṅucaplimaŋhari,bhaṭarātdhunsinamyan·,pacaŋmalālastidumun·,kasāgarāmasuciyan·,gnĕpsopacarasmi,riŋsāgaraniŋkaluṅkuṅ·,nemawaṣṭā,
[5 5A]
sāgarākalotokkocap·||ṅucapkaliḥdināmaṅkin·,ṅatūraŋkaŕyyāpapaddhan·,sahābhaṭarawusrawuḥ,sakiŋsagaramasucyan·,maṅariskapuramaṅkin·,kapasthanānhiddhamu-
ṅguḥ,dinākaŕyyā,critayaŋpadhahuṅguhaŋ||dināśukrañjuluŋwaṅi,sdhĕkantaṅgalpiŋtlulas·,śaśiḥkasaṅgāpuniku,ᵒiśakanyawuskawucap·,riṅajĕŋmuṅguhaŋsami,lanturaŋdumunmanutūŕ,pa
rikaṇḍa,kaŕyyaᵒekādaśaludra||riŋdulunpusĕḥbaṣukiḥ,hirikānaṅĕnaŋgĕnaḥ,kaŕyyāpaṅekānepatut·,naṅuṅsaṅgaŕtawwaŋsolas·,ṅaṣṭādalāmiwaḥparī,tatigāmuṅguḥ-
riṅayun·,sanehaṣṭā,maṅanūtinhadĕŕlawwā||rawiŋpaṅguŋpatĕḥsami,manurutaŋsaṅgaŕta-waŋ,carunñanekatal̥ŕnurut·,pamuputkumpulkatṅaḥ,sakwehiŋcarunel̥wiḥ,riŋtṅaḥtkaniŋ- [ 6 ][5 5B]
5
tawuŕ,miwaḥtpas·,marajaḥbhaṭarakāla||yammarājaminakadi,riŋmadhyagnaḥmaṅrajaḥ,tkaniŋsasajinipun·,caruniŋlawwāmidĕran·,kbonesamimasiki,gnĕpsaruntutanhipun·,
parikraman·,satiṅkahiŋsajihikā||padhaṇḍapadhaṅanūtin·,liṅgiḥhiddhanemamujjā,-midĕŕṅaṣṭādalamanūt·,riŋtṅaḥsar̥ŋlalimmā,bilaŋlawwāsar̥ŋkaliḥ,miwaḥriŋsoŕparasĕ-
ṅgu,nemmujā,riŋcaruniŋbhūṭakalā||miwaḥbilaŋpurāsamī,sampunboroṅan·-ṅiliṅan·,salwiŕsasajinekatūŕ,tkaniŋraṇḍamaputaŋsampunsamimaktāhindik·,katūranha
ntuk:hidmaguŋ,parikraman·,kaŕyyāmiwaḥpaṅĕntĕgan·||kakĕntanpuranepaṣṭi,gupnure-mamrentahaŋ,sāpacarahaśrilaṅu,poṅdok:hatĕpṅapitmaŕggā,mapayaśinhal̥p:haśri,
[6 6A]
deniŋpaŕŕyyanantamyuḥ,lyanāgara,dhatĕŋmaniñjohinkaŕyyā||riŋpurātanñandaŋmaliḥ,-critayaŋlaṅĕnesamyan·,maṅyuninsamilaṅu,mahinabriŋsuralayā,haśrisphaṭikāhniŋ,
rawuḥkamaŕgginepahut·,bilaŋdaṅkā,hatĕppeñjoŕmwahuṅkulan·||masipatsamaṅdetidiŋ,gnaḥpeñjoŕmwaŋhuṅkulan·,ririg:hĕmpat·maṅdāṅlajuŕ,tuṅgulemapantāpantā,waŕ-
ṇnānematurut:haśri,tkaniŋhuṅkulanpahut·,nurutwaŕṇnā,sopacaranāwyāsaṅhā||miwaḥrikālaniŋwṅi,masundaŕsabilaŋdaṅkā,naṅhiŋkepabatĕshipun·,rawuḥwĕṅkonmaṇikĕmas·,
pajagayanpadhagipiḥ,mamrentahaŋmiwaḥṅatūŕ,kañcikan·,tiṅkaḥmanr̥ĕpṭiyaŋjagat·||puputaŋñritayaŋmaṅkin·,tuskaŕyyanecaritayaŋ,riŋśaniścarapuniku,maliḥṅawaṅunaŋkaŕ- [ 7 ][6 6B]
6
∅yyā,padhanayankawaṣṭānin·,pĕpĕksalwiriŋsusuguḥ,ṅuyyāhuyyā,bhaṭarakaririŋjaña||makāhiṅantutugmaṅkin·,sahulanlanpituŋratryā,pamuputpaṅuyuhuyu,rawiŋpūŕṇna
mmākadhaśā,turunkabeḥhaciñeki,rawiŋpañmpĕnansampun·,sopācarālanturankaŕyyānetlas·||tal̥ŕcaritayaŋkidik·,kadhuŋmakaŕyyāpiṅĕtan·,padhāṇḍāsa
nemamutus·,kaŕyyanesakiŋsibtan·,saweddhawantaḥsasiki,hiddhāpraṇḍagdepu-tu,griyatṅaḥ,riŋjuṅutangriyanhiddhā||muṅguḥtukaŋsar̥ŋkaliḥ,sakiŋsibtankapinaŋ,hiddhā-
praṇḍāhistriputu,sakiŋgryādaṅinpasaŕ,miwaḥgriyākawanmaliḥ,pr̥ĕnaḥhokāka-pintuhu,mapĕseṅan·,haddhāpraṇḍāhistrihoka||miwaḥgriyabuddhakliŋ,sanekatūranma
[7 7A]
pujā,wantaḥsar̥ŋtigāmuṅguḥ,hiddhāpraṇḍawayandataḥ,praṇḍāñomañjĕlaṇṭikmaliḥ,praṇḍawayanhalitsāmpun·,maṅuṅgahaŋ,rawwiŋrabinekaturan·||muṅguḥtukaŋpaṅĕli-
ṅsiŕ,pseṅandidahucapaŋ,praṇḍahistrimaskawuwus·,griyahalitgriyanhidā,praṇḍañomaṅriyajlaṇṭik·,praṇḍawayandataḥteku,riŋgariyā,karotondawuḥpaṇḍemas·||
muṅgwiŋpidābdaṅiŋgiri,duruŋmar̥nmagr̥ĕdhĕgan·,tĕṅĕrangunuṅemuwug·,hawananne-ntĕnñidayaŋ,ṅaturaŋbantĕnsujatī,sajinekatūŕkaluwuŕ,kapuputaŋ,sakiŋriŋpusĕḥsibtan·
||hipanhideśāmoroṅin·,sanepacaŋmaṅatūraŋ,paṅaṣṭitinekaluhuŕ,hapansdakṣḍĕŋbrat·,pamdhalhirinetarik·,mdhalbiyas·miwaḥbatu,mwaŋpatakākabinābanā [ 8 ][7 7B]
7
tanpgat·||hawananṅubĕŋṅastiti,kaŕyyanaŋsaṅgaŕpañawwāŋ,maṅdāsiddhanekahatūŕ-,hiddhāpraṇḍāṅastawayaŋ,praṇdāgdektutpinatiḥ,riŋgryasusuwankatuwuŕ,ṅaṣṭutiyāŋ,ba-
bantĕnsujatihikā||sdhĕŋbcikadulurin·,paswarasakiŋpamr̥ĕntaḥ,netansiddhāṅĕ-naḥrawuḥ,matūranriŋgnaḥkaŕyya,patutriŋpusĕḥṅaṣṭiti,matūrañcanaŋmaṅuṅsuŋ,ṅaṣṭutiyaŋ,-
mamintākrahaywanjagat·||punikāṅlantaramaliḥ,riŋdeśādeśāsinamyan·,ramepadhāṅuyuhuyu,mahatūranbilaŋpurā,miwaḥmameñjoŕriŋmaŕggi,crikliḥpadhatdhun·,maha
tūran·,tal̥ŕṅaṣṭitiyaŋkaŕyya||hamintasanmatanwiddhi,maṅdāhiddhāhasuŋhicchā,ṅiccheñjagaterahayu,sawireḥkatibandandā,ᵒutphaṭanetanhihisin·,hudanpaṅsĕṅa-
[8 8A]
nkayu,samitlas·,tankarihanāruwaña||slas·gsĕŋhahassami,tanpadahunrawiŋpaddhaŋ,sakiŋṅucapkaŕyyāhiku,ṅucapaŋdaśārahinā,hirikāhujanetarik·,hasiŋknitlaspuhun·,
twaḥhadinā,tlaslopyoknihudan·||hikāmaṅawanaŋpaliŋ,janmāneṅwuwuhaŋlapā,nentĕnwentĕnhaṅgojukut·,hosaḥbalisaḥhaṅsaḥ,paliŋmaṅr̥ĕr̥hinbunti,satosmanaḥ
karibiṅuŋ,tūŕkalapan·,saṅunekalahinluwas·||ñalukṣuk·bĕlidaŋᵒurip·,ba-ndawokemaṅatonaŋ,hujanbiyashujanbatu,lyanliṇdunebusanbusan·,ñumaṅkinmanahe-
paliŋ,katujuswecchāhyaŋṅhaguŋ,pamrentahan·,micayaŋjaminansabran·||wahupūŕṇnaya-nhakidik·,manahebuṅsaŋkalaran·,wentĕnhaṅgenpañalimūŕ,sakiŋpamr̥ĕntahanñu- [ 9 ][8 8B]
8
mbaŋ,buntipañambuṅiŋᵒurip·,yanhakudaŋkudaŋkaruŋ,kudaŋkaphal·,bĕrasjaguṅemasaḥsaḥ||kacaŋsusuminakadi,graŋmakājagidharaŋ,baṣābaṣāsr̥ĕgĕpsampun·,rawiŋwastrakacacaraŋ,
haṅhiŋkeriŋsaŋmaṅuṅsi,samipadhapoliḥsaṅu,miwaḥjinaḥ,tkaniŋtikĕḥpamraman·||punikāmaliḥṅĕr̥ŕhin·,ramendeśāriŋsibjan·,tlasansaneriŋgunuŋ,maṅuṅsi-
kadeśāsamyan·,sagĕr̥han·crikliḥ,rawiŋhiṅoniṅonhipun·,pabarambaŋ,bawi-banteṅemokokan·||bilaŋbañjaŕkagnahin·,miwaḥriŋhumaḥpaniŕyan·,sako-
lahanpasaŕsampun·,kĕsĕlmadagiŋmanuṣā,miwaḥbaraŋbaraŋsami,ptibodagemadugdug·,lyandubuhan·,sahiṅondiṅonesamyan·||deriŋdeśātal̥ŕpaliŋ,nu
[9 9A]
jumaṅunsiyaŋraggā,jĕjĕheṅawanaŋlaju,malahib·ṅuṅsinedohan·,dadipaliŋsaleŋhuṅsī,sakiŋkaṅinṅuṅsikawuḥ,maheṇḍahan·,paṅuṅsinemabyayuhan·||riŋ-
purapusĕḥmakmit·,deniŋkariṅuyyāhuyyā,bhaṭarakawimapaṅguŋ,maṅdāpūŕṇnayansa-matrā,manaḥkayunñanepaliŋ,wontĕnpalilayan·ñuṅsuŋ,sasuhunan·,bhaṭarakari
riŋjaña||woŋdeśāṅaṣṭitīsahī,giliranmatūrañcanaŋ,ramedipurāmañunsuŋ,wantĕn·ṅatūraŋpakenan·,waŕggāsariwilĕtmaliḥ,hunyāhuñanepañapuḥ,manaḥduḥkā
,hiṅĕtraṣāpacaŋpjaḥ||sakiŋdinankaŕyyaṅacit·,bhaṭaramapaṅguŋwdhal·,sahākatūra-nsusuguḥ,pujākr̥ĕtaniŋhatūran·,praṇḍagdeṅaṣṭāwanin·,sdhukdikākaŕyyāhiku,hi- [ 10 ][9 9B]
9
ddhāpraṇḍammadhesĕdmĕnṅaṣṭawā||ṅatūraŋpamlayuṅraris·,sawireḥkatibandandhā,jagatesamyangĕlu,manurutaŋcatūŕyugā,patutmanūttamanpaśaṅsiḥ,mulāpanita-
hiŋtudhuḥ,raṣiñjagat·,mulātitaḥsaŋhhyaŋwnaŋ||risampunemaṅaṣṭuti,sdhaŕknujudināmlaḥ,wontĕnkapinaŋhawukud·,maṅiriŋpakayunanhyaŋ,hical·ndatanpaṅudili,mapanpa-
titahiŋtuduḥ,kasantanā,hantukkalyaṅdeśālawas·||kocap·maṅgiḥhanakliṅgiŕ,ṅandhikayaŋmaṅiriṅaŋ,bhaṭarasakiŋsumeru,pacaŋhiddhāmanunasaŋ,riŋhiddhāhyaŋgiribalī,ma-
ṅdāsampunbaṅĕtrampuḥ,riŋsibĕtan·,maṅdāsampunkagsĕṅan·||hawanankambilhasiki,sakiŋsantanankalyaṅ·,maṅdewontĕnhaṅgetantu,manuturinriŋsakāla,buktiniskalane
[10 10A]
jatī,sapunikāpĕḥpakayun·,kapinĕhan·,hantukbhaṭaramawakyā||pikaṇḍanhicale-maṅkin·,huṅguhaŋtal̥ŕriŋsurat·,haṅhiŋsamatramahuṅguḥ,nujumakmitriŋpurā,ṅaṣṭitiyaŋsaŋhyaŋ
piddhi,depasĕktal̥ŕmanuju,makaratryā,makmitkaririŋpurā||wentĕnhiṅantĕṅaḥwṅi,maklĕbĕḥmamanaḥbudal·,jagāmantukanaruruŋ,burawuḥriŋtṅaḥjalan·,tkāmaṅgiḥhana
kliṅsiŕ,ṅandikāhidāmanuduḥ,maṅiriṅaŋ,bhaṭarasakiŋriŋjawyā||sahākicansūratpaṣṭi,maṅdāsampunmabyototan·,memebapanñamaṅraruḥ,sapunikādagiŋsura-
t·,sahāmapaṅaŕṣāsajī,pacaŋkatūŕriŋlwaḥhaguŋ,salantaran·,pacaŋmahaṅgelara-pan·||hatūrankasgārajatī,deniŋhidāṅwaṅunkaŕyyā,sapunikādagiṅhipun·,huṅguha- [ 11 ][10 10B]
10
namariŋsurat·,pahicanhanakeliṅsiŕ,kocapbhaṭarapuniku,nemawes·.hā,mawaŕ-ṇnāhanakecr̥ĕddha||deniŋhidaputr̥ĕjatī,hantuk:hiddhāhyaŋniŋgiŕya,hidāsanekapitu-
duḥ,ṅliṅganiñjagatsibtan·,sapunikaliŋniŋwiddhi,hiddhābhaṭarakasuṅsuŋ,puraba-ṅkak·,muṅguḥmariŋwwanhakaśā||hawanasakadimaṅkin·,hidāṅaŕsa,hayaŋpahĕṇḍak·,lara
panbantĕnkahatūŕ,ripadhahiddhabhaṭara,maliṅgariŋluhuŕjatī,deniŋhidamapawaṅun·,naṅunkaŕyya,ritlĕŋhikaŕsamudra||paṅaŕṣādesaŕwwāputiḥ,sucipṭakwantaḥsolas·,sa
dagiŋpanlĕmcukup·,kaṣālasjaŕtankuraŋ,duluŕjinaḥsolastali,bebekputiḥsolashukud·,pul̥kratya,maduluŕpabaṅkitpṭak·||brassolascatumaliḥ,pulupu
[11 11A]
lupadhagiṅan·,gnĕp·tiṅkaḥdagiṅipun·,syapputiḥtulusolas·,putiḥkuniŋsolasiki,tĕtĕpkatūŕmaṅdāpiŋtlu,sapunikā,dagiŋhuṅgahanpaṅaŕṣā||riŋsampuntutugmaṅi
riŋ,syaratryatahudhataŋ,sahākalicchanmamundut·,praliṅganhidābhaṭara,sakiŋjawīsa-r̥ŋtriṇi,sanepacahidāsuṅsuŕ,mamundĕraŋ,riŋjagatbalisinamyan·||sapunikāliŋniŋwiddhi,-
muṅguḥriŋsuratpahiccha,deniwahusiddhakatūŕ,kaŕyyapaṅekaniŋjagat·,hawananṅe-kāṅawitin·,pasajñānhiddhahyaŋtuduḥ,manudhuhaŋ,riŋjagatbalipunilinā||deśanesampu
nsahiriŋ,sakadipaṅaŕṣānhiddhā,maṅdāsampunulaktuduḥ,pawaraḥhidāhyaŋsūkṣmā,bankajrihanetanpipi,deniŋwontĕn·buktituhu,riŋsubagan·,jagatesampu- [ 12 ][11 11B]
11
ndurugan·||kocapmalarapansisip·,pralaṅgyāhatūrecampag·,wahuwentĕnñĕpa-twuwus·,wuwusebaslintaŋlaṅgyā,deniŋgammāsawoswyakti,tansar̥ŋhipunmintuhu,-
maṅiṣṭiyaŋ,saŋhyaŋniŋhagammābalyā||sapunikātutūŕjatī,hawanantanpalarapan·,gĕntuḥbalabuŕmaṅrudug·,mañapuḥtkaniŋlaṅgaŕ,samaliḥsdhĕkantitib·,masĕmbaḥhyaŋsdhĕkku-
mpul·,gammāhislam·,hawananhakweḥkaŋpjaḥ||sumaṅkin·ṅwuwuhaŋhajriḥ,pacaŋmiwalinpaṅaŕṣā,deniŋhakweḥktinhipun·,janmāneneparacampuḥ,maṅgiḥkasaṅkalanwi
ddhi,wontĕnsakiŋmabuburu,larapanña,mamaṅguhaŋkasaṅkalan·||nujudināditai-pahiŋ,warāduṅgulanedhataŋ,wahututug·hululikuŕ,rahinannemaṅawitaŋ,gu
[12 12A]
nuṅemal̥tusmaṅkin·,mdhallahāŕtanpawastu,mamuhunaŋ,deśapagunuṅan·slat·||sdhĕkṣmĕŋbundag·rawī,maliḥwalikadiratryā,guminemakliyĕbsampun·,minabkaditṅaḥratryā
,pṭĕŋdhĕdhĕttanpatandiŋ,punikāsanemaṅlĕbuŕ,ṅamadhmaŋ,woŋdeśanetigaŋdeśā||kawaṣṭāninlahaŕghni,haṅsĕṅaneṅañuttiwwā,hantuk·kbusñanemuput·,sapunikākocapa-
ña,pawaraḥsaŋsāmpuntamī,riŋtiṅkaḥgunuŋmal̥tus·,yanhakudaŋ,pamrekṣayanpakiŋ-jawyā||waṣṭandeśanekabaṣmi,riŋbadegmiwaḥriŋsoŕgga,rawuḥkasĕbuddhigĕmpuŋ,rawiŋ-
dukuḥbadegpjaḥ,karipyanakehadirī,katunduŋmaṅuṅsīñinut·,jrodukuḥ,mprayapacaŋnulusaŋ||deniŋwentĕntatṅĕŕl̥wiḥ,magr̥ĕdhĕganpacaŋwdhal·,pawijilesakiŋ [ 13 ][12 12B]
12
lhuŕ,punikāpyanakegañcaŋ,maṅajakinpacaŋṅuṅsī,jrodukuḥndatankahyun·,kako-nkonaŋ,pyanakekatunduŋbudal·||jrodukuḥglismabr̥ĕśiḥ,mandusmaṅrarismapujjā,riŋsaṅgaḥtbĕŋ-
makumpul·,pranakanpadhawkā,pacaŋsadhyāñamaṅiriŋ,kayundanejrodukuḥ,mamupu,raŋ,paṅiriṅeñadyanpjaḥ||pyanakeṅrarismaṅuṅsī,sawireḥwuskawarahan·,riŋbapāne
hijrodukuḥ,maṅdāsampunkatulusan·,camputtanpatuṅkakkarī,hawananekdĕḥnunduŋ,sahāwaraḥ,mawananpyanakelogas·||deniŋsāmpunkatutūrin·,riŋpaṅapṭijroniŋhr̥ĕ-
ddha,tlaspabsĕnesampun·,sapunikākatatwaña,tatwandeśanemaṅiriŋ,hawananhakeḥkasumbuŋ,pajalpeŋ,baṅkenñanemabrarakan·||pamrentahetkagipiḥ,ṅandikayaŋma-
[13 13A]
nanĕmaŋ,śawanetangĕsĕŋkantun·,kewalāhuripemlĕsat·,paṅaṅgenekaribcik·,-wontĕntariṅisipaṅgul·,wantĕnñumbaḥ,glisan·jiwanehilaŋ||pamrentahemañlidikin·,ka
wentĕnanebhahayā,kaliḥnemaṅgiḥrahayu,samisampunkaprentahaŋ,nurekṣākaliḥnlikin·,sanepatūtpacaŋtunduŋ,kahuṅsiyaŋ,deniŋmraṣāpacaŋbhayā||kaliḥsaneka+hnahin·,
hantuksaŋmaṅuṅsisamyan·,tal̥ŕpamrentahenuju,maṅamatamatinsabran·,ñaggāma-kadinilikin·,nebayāpacaŋkatuluŋ,yeñalarā,pacaŋkahicanintambā||punikāhawa-
nan·sriŋ,sakiŋpamrentaḥnatasaŋ,kaphalāhagammārawuḥ,deniŋwantĕnkakabaran·,riŋsi-btanwantĕnṅiriŋ,bhaṭarakagunuŋhaguŋ,kasĕsĕdaŋ,kaprekṣasamaṅdetatas·||kasurataŋsapahi [ 14 ][13 13B]
13
ndik·,tatiṅkahanñaneluṅhā,kaliḥsarawuḥriŋluhuŕ,kudaŋdināmar̥r̥pan·,kaliḥpu-napikapaṅgiḥ,samisampunpadhdhakatūŕ,riŋpamrentaḥ,jawatanhagammāmrekṣā||kaliḥdhagiŋ
picchanwiddhi,sanemuṅguḥmuṅgwiŋsurat·,samiyansampunkatdhun·,huṅguhanemuṅgwiŋsastrā,ra-wiŋpasajñānhyaŋwiddhi,maṅdātatassamitahu,riŋpamrentaḥ,pidabdhabtataniŋjagat·||kaliḥni
daṅaŋpamaṅgaḥ,dagiŋrar̥mbukankaŕyyāha,deniŋpaklĕmekatūŕ,kaluhuŕduruŋñidayaŋ,sa-punapihantukmaṅkin·,maṅdāsampunkatlañjaŕ,ṅamaŕggiyaŋ,kaŕyyāsampuntutuglintaŋ||kapatū
tsakiŋhyaŋwidhi,kantĕŋnsakiŋtdhunskaŕ,kaliḥpamatūtpaṅr̥ĕmbuk·,pamrentahankaŕyyasamyan·,ñocok:haduŋpatĕḥbcik·,wnaŋsakiŋpuraluhuŕ,nemaparab·,purane-
[14 14A]
riŋpaṅubĕṅan·||kadurusankatūŕmaṅkin·,sakiŋpurāpaṅubgan·,salwiriŋpaklĕmpuputan·,tkaniŋbabantĕnsamyan·,mapaṅĕlebsaŕwwāputiḥ,sakiŋpaṅubgankatūŕ,risdhakan·,dinā
comanmadhaṅkuṅan·||pañcawaranñanemanis·,paṅloŋpiŋrorasdhĕkan·,śaśiḥjyeṣṭānukpuniku,ᵒiśakanñanerihinan·,patĕḥkaripiŋsyabansat·,huluŋdaśālimata-
ṅgu,duk·muputaŋ,ṅatūraŋpaklĕmkaŕyyā||lintaṅaŋñritayaŋkidik·,riŋdināmanujuco-mmā,hukutambiŕdukpuniku,sakiŋhitikāṅawitaŋ,liṇḍuhagĕŋsaddhatarik·,maliḥriŋwr̥ĕṣpati
nhipun·,kalāratryā,maliḥgjoreṅagĕṅaŋ||rawuḥriŋdināwr̥ĕṣpati,waranhipu-nmadhaṅkuṅan·,smĕŋpisankarinruput·,maliḥgjoretanpraḥ,ṅĕrugaŋpuranesami,miwaḥ [ 15 ][14 14B]
14
humaḥtlaśĕrug·,riŋsibtan·,mabyayaganwantĕn·r̥baḥ||pañĕṅkĕŕtembokesami,korihaguŋmiwaḥsaṅgaŕ,hakeḥr̥baḥtanpagantul·,gdoŋtaturahañjawwā,tlasamipajuṅki
liŋ,wptĕnkantoshipunlampus·,kar̥bahan·,tpengĕdoṅedibañjaŕ||deniŋgnaḥjanmāṅuṅsī,sepananpoliḥmaleṅkas·,glisangĕjorerawuḥ,hakeḥsanekaba-
ñcan·,tpentembonpajaṅkiliŋ,hawananbataḥmahatu,kantospjaḥ,sepananmala-hibudal·||maliḥsdhĕkanmahaci,ṅatūraŋpamilayuwan·,ṅr̥ĕṣhigaṇnādukpuniku,laliḥ
muputaŋpamĕṇḍak·,lantaranpaklĕmaliḥ,deniŋsampunhiṅantutug·,nepiŋtigā,-dagiŋpaṅaŕṣānbhaṭarā||kaliḥpacaŋmaṅwĕwĕhin·,ṅatūraŋpaṅr̥ĕṣhigaṇnan·,deniŋpurāsa
[15 15A]
mihrug·,maṅdāsampunkalempasan·,ṅatūraŋpamayuglis·,manūrutaŋsastrātutūŕ,-kawentĕnan·,pidabdhab:handaniŋjagat·||sapunikākapinĕhin·,hantaksuliṅgihesa
myan·,deniŋnujudinānhipun·,til̥mhyeṣṭāmanmonaŋ,ᵒiśakānñasyabaṅsit·,huluŋdaśālimmāsampun·,dukmuputaŋ,ṅatūraŋpaklĕmriŋlwaḥ||sahādināngĕjojatī,sdhu-
kpunikānadakaŋ,hawanan·sr̥ĕntayantĕdun·,kramādeśanekapurā,deniŋkariglusami,humaḥñanetlashuwug·,ṅhiŋtanwandyā,kewalāliṅsiranhusan·||ṅraris·||ṅrarismaṅatū
raŋsaji,paṅĕntĕgankarahaywan·,ṅulap:hambekarahaywan·,miwaḥsayutdiŕghgāyuśa,pagĕŕwsinetanmarī,manuhuŕpraṇḍapapitu,nemutusaŋ,ṅaṣṭāwasajippunikā||durussar̥ŋ [ 16 ][15 15B]
15
nĕmmĕmsami,padhāṇḍamuṅgaḥmapujjā,wentĕntal̥ŕkariglu,śiwapakraṇanebĕñcaŕ,tpentembontanpararī,hawananhiddhātankahyun·,manulusaŋ,muṅgaḥmaweddhāṅaṣṭāwa||
neduruśuṅgahaŋmaṅkin·,hidāpraṇdaṅaṣṭāwayaŋ,hidapraṇdagdeputu,gryatṅaḥriŋjuṅutan·,miwaḥpraṇḍagdepinatiḥ,riŋgriyāᵒulonkawuwus·,miwaḥpraṇḍaktutpinatiḥpasajñā-
n·||tal̥ŕgryājuṅutansami,riŋdlodtukadsar̥ŋtigā,griyakawyansamidurus·,hi-ddhapraṇḍahistrihoka,praṇḍahistrihanommaliḥ,rakaniddhāpiniḥduhuŕ,hiddhāpraṇḍāma-
dhesidmĕnkahucap·||karinnetankayunsami,wantĕnmanantuwaŋsuṅkan·,wantĕnśiwakraṇāruntuḥ,blaḥknikagjoran·,wentĕnduruŋmaminĕhin·,deniŋbasliyumanuhuŕ,pi-
[16 16A]
sanpisan·,ṅaraggāhidāñidayaŋ||riŋlwaḥsar̥ŋtigāmaṅkin·,durus·muṅgaḥmaṅaṣṭāwa,muputaŋpaṅaṣṭupuṅku,satiṅkahiŋpujjākrammā,saparikramaniŋhindik·,puput:hupācarā-
sampun·,kadinikā,ᵒuṅguhaŋtityaŋriŋsurat·||wĕwĕhinmaliḥhanidik·,dukbaṅkĕtekawurugan·,subakkibinehatuluk·,wowuhāskaŕmwaŋjuṅutan·,kalowo
kpĕṇḍĕmemasiḥ,rawiŋgriyanekawurug·,kabañciṅaḥ,laharenugdugñumbyāḥ-||dināpūŕṇnamāṅawitin·,śaśiḥkawalusdhĕkan·,saṣṭāwarabuddhanuju,kliwonmuṅgwiŋpa
ñcawarā,triwaranñabtĕŋwyakti,hukuᵒugudukpuniku,buṅawitaŋ,laharemaṅuru-gsawwaḥ||masanṅĕhĕksampunminiḥ,rariskatkaninhĕmbaḥ,maliḥsdhĕkdeṣāmaṅguŋ,ᵒuśabāśrī [ 17 ][16 16B]
16
riŋpasaŕ,hirikādināṅawitin·,gryānekalañcaḥgĕmpuŋ,rawiŋbañjaŕ,towuhāskaŕpadharuṣak·||sapunikākatatwaniŋ,raṣiñjagatetmokaŋ,risdhĕkmarāmahiyus·,-
riŋsyabaṅsit·huluŋdaśā,patpatrawuḥlimmākari,kantosnĕmnĕmwaṅgunipun·,hu-luŋdaśā,tal̥ŕkarigĕntuḥlahaŕ||puputhuṅgahanriŋgurit·,ppaṅlipūriŋmanaḥboñcaḥ,-
katkaniŋraṣiniŋduḥ,ᵒaṅhiŋkehampurāpusan·,yandanāsudyāṅwaceni,pakaŕyyanhiblogpuṅguŋ,maṅuṅguhaŋ,paṅatagiŋraṣiñjagat·||pupuḥgĕndiŋtanpahindik·,twaramā
nutgaguritan·,pacaŋsasaŕsalaḥhaṅkuḥ,kakaraṅan·saŋwalakā,jalaṇṭikmadhyapapaśiḥ,śimāgirinñanekawuḥ,loŕpaŕyyaṅan·,deśasibtanpaṅaran·|| 0 ||
[17 17A]
punikikiduŋpaṅlipuŕ,kakawyangunuŋhaguŋmal̥tus·,kasurat:holiḥnikĕtsutaŕmmisakiŋsibĕtan·,puputriŋdina,ᵒa,ka,wārajuluŋwaṅi,tithi,taŋ,piŋ,6,śaśiḥ,
karo,raḥ,5,tĕŋ,1,ᵒiśāka,1915.kṣamākĕnawirūpaniŋᵒakṣaraᵒina. 0 .