Tatwa Maha Jnana

Deskripsi uah

Bahasa Indonesia uah

Tatwa Maha Jnana adalah karya sastra yang membahas mengenai ajaran-ajaran agama Hindu, seperti Cadhu Sakti, Panca Maha Bhuta, serta Panca Tan Mantra. Selain itu tatwa ini juga menjelaskan mengenai Moksa atau jalan untuk kelepasan.

Bahasa Inggris uah

Naskah uah

Tatwa Maha Jnana
505Tatwa Maha Jnana

[ 1 ][PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
T/XXI/11/DOKBUD
Judul : TATWA MAHA JNANA
Panj. 40 cm. Jl. 77 lb.
Asal : Griya Gulingan, Mengwi, Badung.]

[1 1A]
1 [ 2 ][1 1B]
1
||0||ᵒom̐ᵒawighnamastu,namaḥsiddham·||0||nihan·kayatnāknadesaŋsewakadhaŕmma,saŋmahyun·luputeŋjanmasaŋsāra,hanasaŋhyaŋtattwajñānaṅaranira,yatika
kawruhaknantarumuhun·,lawanikadewatānya,ᵒenak·pwawruḥtariŋsaŋhyaŋtattwajñana,niyatasiratumon·janmasaŋsāramwaŋmantukarisaṅkanya.ᵒaparanikasinaṅguḥsaŋhyaŋ
tatwajñāṅaranira,sugyan·maṅkanaliṅasaŋpara,ᵒanam·wiḥsaŋhyaŋtattwajñānaṅaranira,ᵒanuŋpinakabuṅkaḥniŋtattwakabeḥ,ndyaliŕnyanihan·.cetana,ᵒacetana,cetana
ṅaranyajñāwruḥmeṅĕt·,riŋtutuŕtan·pabalik·lupa,ᵒacetanaṅaranyaᵒikaŋlupawyāmohatan·kahanan·tutuŕ.ᵒikaŋcetanalawan·ᵒacetana,yekasi
[2 2A]
naṅguḥśiwatattwalawan·māyātattwa,ᵒikaŋcetana,yekaśiwatattwa,ᵒikaŋᵒacetana,yekamāyātattwa,padhahitnyamwaŋsūkṣmanya,kunaŋkasoŕnikaŋmāyātattwadeniŋśiwa
tattwa,tan·pacetan·tan·pajñānaᵒikaŋmāyātattwa,kewalalupatan·kahanan·tutur·,tayapinakāwaknya,ᵒawaṅawaṅuwuṅuwuŋ,tan·pagamoṅan·,lupawiwarī
ha,swabhāwanikaŋmāyātattwa.tutuŕprakāśapwaswabhāwanikaŋśiwatattwa,ᵒikaŋsinaṅguḥśiwatattwa,tigaprabhedanya,lwiŕnya,paramaśiwatattwa,ᵒātmikatattwa.paramaśiwatattwaṅa
ranyakasthityan·bhaṭarariŋniskala,tan·polaḥ,tan·limbak·,tan·laku,tan·pasaṅkan·,tan·pawaran·,tan·pawkasan·,kewalasthiti,ᵒumiṅĕŋ,- [ 3 ][2 2B]
2
humnĕŋlaṅgĕŋjugasira,ᵒibĕk·taŋrāt·kabeḥdenira,kakasut·kahmukawyāpakakabeḥkaŋsaptabhuwanadenira,saptapātālasuṇdhul·wustu,pnuḥlyab·kaŋja
lat·denira,tan·kawnaŋlinoṅan·,tan·kawnaŋtinambĕhan·niṣkāŕyyaniśprayojanajugasira,tan·warawyāpārariŋhalahayu,niŕhuniṅatasiraᵒikakabeḥ,mwaŋta
n·hanaṅatītānāgatawaŕttamānarisira,tan·kahlĕtan·siradeniŋkāla,rahinasadājugasira,tanpakahilaṅan·lanājulasira,nahan·lakṣaṇabhaṭārapara
maśiwatattwa,yekakasthityan·bhaṭārariŋniskalar̥ka,siratabhaṭāraparamaśiwatattwaṅaranira.nihan·sadāśiwatattwaṅaranira,wyāpāratabhaṭārasadāśiwatattwa,wyā
[3 3A]
pāraṅaranyakinahanan·,siradeniŋsaŕwwajñamwaŋsaŕwwakāŕyyakaŕttāsira,saŕwwajñasaŕwwakāŕyyakaŕttāṅaranya,ᵒanam·piḥ,hanapadmāsanapaluṅguhan·bhaṭāra,caduśaktiṅa
ranya,lwiŕnya.jñānaśakti,prabhuśakti,kriyāśakti,nahan·taŋsinaṅguḥcaduśaktiṅaranya.jñānaśaktiṅaranyatigaprabhedanya,lwiŕnya,dūradaŕśśana,dūraśrawana,dūrātmaka.dū
hĕhadaŕśśanaṅaranyatumoniṅadohapar̥k·,dūraśrawaṇarumĕṅöśabdahadohadohapar̥k·,dūrātmakaṅaranyawruḥriṅambĕk·niṅadohapar̥k·,nahan·taŋsinaṅguḥ
jñānaśaktiṅaranya.wibhuśaktiṅaranyatan·hanakatunaniraᵒirikaŋrāt·kabeḥ.prabhuśaktiṅaranyatan·kalaṅbanan·,risakecchanira.kriyāśaktiṅaranyasi [ 4 ][3 3B]
3
rahumanakikaŋrāt·kabeḥ,ṅuniweḥᵒikaŋwatĕk·dewatākabeḥ,kadyaṅganiŋbrahmā,wiṣṇu,ᵒiśwara,pañcar̥ṣi,saptar̥ṣi,ᵒindra,yama,waruṇa,kubera,
weśrawaṇa,widyādhara,gandhaŕwwa,danawa,detya,rakṣasa,bhūtayakṣa,bhūtadṅĕn·,bhūtakāla,bhūtapiśāca,ṅuniweḥᵒikaŋbhuwana,pr̥ĕthiwi,ᵒapaḥ,teja,wāyu,ᵒā
kaśa,candra,ᵒaditya,rāragaṇa,yekagawebhaṭṭarasadāśiwatattwariŋniṣkala,ᵒikakabeḥ.kunaŋgawebhaṭarāsadāśiwatattwariŋsakala,saŋhyaŋśāstra,ᵒa
ji,wedya,taŕtka,wyākaraṇa,gaṇita,yatikagawebhaṭārasadāśiwatattwa,ᵒansirapramāṇaᵒirikaŋrāt·kabeḥ,siramakadr̥ĕwyaᵒirikaŋsakalaniṣkala,siratabha
[4 4A]
ṭāraᵒādipramāṇaṅaranira,siratabhaṭārajagannāthaṅaranira,siratabhaṭāramakāraṇaṅaranira,siratabhaṭāraparameśwaraṅaranira,siratabhaṭāraguruṅaranira,
siratabhaṭāramahulun·ṅaranira,siratamaṅaran·bhaṭārawaśawaśitwa,ᵒikatakabeḥ,sirāgawetan·ginawe,siratawnaŋmaṅhanākĕn·wnaŋmaṅhilaṅakĕn·,tan·ha
nalumwihanakeśwaŕyyanira,siratabhaṭāraguruniŋguru,nahan·talakṣaṇabhaṭārasadāśiwatattwa.nihan·taŋsinaṅggiḥᵒātmikatattwaṅaranya,bhaṭārasadāśiwatattwakunaŋ
lakṣaṇahanira,ᵒūtaprota,ᵒūtaṅaranyakadyaṅgananaṅapuy·hanariṅĕsĕyĕn·,sūkṣmajugakaṅapuy·hanariŋkayupriŋ,maṅkanatabhaṭārasadāśiwatattwa,ᵒan·wyāpa [ 5 ][4 4B]
4
kariŋmāyātattwa,tan·katon·tan·kinawruhan·,sirawibhuhumiŋbĕkiŋmāyatattwa,protaṅaranyakadyaṅganiŋmaṇik·saphaṭika,ᵒahniŋ,hamāyamāya,trusalilaŋtan·
kāwaraṇan·,taktāśnaᵒirikaŋwaŕṇna,dadimasalin·waŕṇnaᵒikaŋmaṇik·,sinaput·denikaŋwaŕṇnaraktariŋmāyātattwa,tankaton·tan·kinawruhan·,sirawibhuhumibĕkiŋ
māyātattwa,sinawut·denikaŋwaŕṇnaraktanyajugekaŋmaṇik·,makanimitta,pasahaknaᵒikaŋmaṇiklawanwaŕṇna,ndanirikamuliḥrūpanikāhniŋ,ᵒikaŋwaŕṇnaraktanyaṅūni,hanarikā
waknyajugekawkasan·.kadimaṅkanatabhaṭārasadāśiwatattwa,ᵒawyāpakacumetanekaŋmāyātattwa,malapwaswabhāwanikaŋmāyāttwa,yatasinaṅguḥkor̥r̥ṅga,ka
[5 5A]
raktan·malaṅaranya,mataŋnyan·kadihilaŋkahidhĕpanya,śaktibhaṭarawkasan·,kintuhata,ᵒapan·saphaṭikowama,ktaŋbhaṭārasadāśiwatattwa,tan·wnaŋcinampuran·,
tuhun·makāwak·tutuŕmmātra,jugakaŋcetanawkasan·,ndan·siratasinaṅguḥtaᵒātmikatattwaṅaranira,siratasaŋhyaṅātmāwiśeṣaṅaranira,siratabhaṭāra
dhaŕmmaṅaranira,siratahumibĕkiŋrāt·kabeḥ,siratapinakahuripiŋrāt·kabeḥ,saŕwwajanmakabeḥ,nahan·papadhanirakadyaṅganiŋrasaŋhyaṅāditya,tuṅgal·siratkawyā
pārariṅabhyantara,tuhun·tejanirajugalumrāmahasiŋdaśadeśa,humibĕkiŋrātkabeḥ,tumajaniŋhalahayu,ᵒabolawanawaṅi,ᵒikaŋtejatumejaniŋhala [ 6 ][5 5B]
5
hayu,ᵒabolawanawaṅi,ᵒikaŋtejatumejaniŋhalahayu,ᵒakweḥgaweniŋtejasaŋhyuṅāditya,hanamariṅahala,hanamariŋṅahayu,hanamariṅabo,hanamariṅawa
ṅi,hanamariŋrūpawaŕṇna,tlas·karuhun·saŋhyañaditya,saŕwwecchāsaŋhyaṅādityajugasirahanariṅabhyantara.maṅkanatabhaṭaradhaŕmma,tuhun·hanariŋniṣkala,jugasiramakāwa
kikaŋtūŕyyapada,tuhun·cetananirajugalumrā,humibĕkiŋrāt·kabeḥ,matmahan·saŋśayagacal·,pinakahurip·niŋsaŕwwajanmakabeḥ,māyātasinaṅguḥcetanamañetana
ṅaranya.nihan·praṣṭawan·bhaṭāradhaŕmma,ᵒanuŋmr̥ĕddhyākacetananira,bhaṭāramahulun·siramahyunmanon·wastusakala,yatamataŋnyaninicchāniratasaŋhyaṅātmā,pina
[6 6A]
tĕmwakĕniralawan·pradhānatattwa,pradhanatattwaṅaranya,ᵒanak·niŋmāyātattwa,yatamataŋnyan·lupawiparitaswabhāwanikaŋpradhānatattwa,turuṅaranyaniŋmānuṣa,lupa
pwāwak·niŋpradhānatattwa,tutuŕprakāśapwāwak·saŋhyaṅātmā,ᵒikaŋtutuŕmatmulawan·lupa,yatasinaṅguḥpradānapuruṣaṅaranya,ripamaṅgiḥᵒikaŋpradhānalawan·puruṣa,
ᵒikatayan·pānak·cittalawan·guṇa,cittaṅaranyagaṇal·niŋpuruṣa,guṇaṅaranyadadiniŋpradhānattwa,ᵒan·kacetanadeniŋpupuṣa,ᵒikaŋguṇatigaprabhedanya,
mapalenan·lwiŕnya,sattwa,rajaḥ,tamaḥ,yekkasinaṅguḥtriguṇaṅaranya,yatapinakaguṇadeniŋcitta,nahan·taŋcittasattwa,cittarajaḥ,cittatamah·.cittaṅaranyacetanasaŋ [ 7 ][6 6B]
6
puruṣakaraktan·kopar̥ṅgadeniŋtriguṇa,cittaṅaranyawkasan·,lakṣaṇanyakeṅĕtakna.yan·sattwaprakāśarumakĕtirikaŋcitta,yekaprājñawidagdha,wruḥriyogyala
wan·tanyogya,ᵒakamūlyan·denyāmawāmṅĕk·,ᵒahadyan·tṅĕn·,tan·guragadha,tan·babakujaŕ,bhaktitonandugaduga,ᵒasiḥtayariŋkasyasiḥ,ᵒanumodariŋhini
dīna,tuneŋsuṅsut·,satyabhakti,ᵒarumpatiŋhalanya,somyawasananya,ᵒatĕn·tayaṅucap·śāstra,kamuniwacananya,ᵒutsāhāṅusiŋguṇapaṅawruḥkasamyagjāñanan·,tanpa
maliṅhela,tan·kneŋsuṅsut·,kewalabuṅaḥpatiṅhalanya,saŋpolaḥnyamaŋdadyakĕn·haŕṣariŋsaŋtumiṅhal·,maŋdadyakĕn·tr̥ĕptiparituṣṭariŋcittaniŋwara,masoŕtaya
[7 7A]
riṅabhiprāya,maṅgākociwaho,tan·keponumahāŕsunpāmṅĕk·niŋpara,tatanahaṅkāra,tan·mohadenyāmawaprawr̥ĕtti,kewalabuṅaḥśāntālilaŋ,ᵒatniŋnirā
waraṇatan·patalutuḥ,ᵒataḥpinakajñānanya,ᵒaśrīpatiṅhalanya,yekawyaktinikaŋcittasattwa,nahan·lakṣaṇanikaŋcittasasttwa,ᵒarumakĕtirikaŋcittta.nihan·lakṣa
ṇanikaŋcittarajaḥ,ᵒan·rumakĕtirikaŋcitta,cañcala,ᵒadr̥ĕṣmolaḥ,ᵒaśighra,wanasbhāran·,ᵒaglis·baṅga,ᵒiŕṣyā,salaḥhāsa,sāhasa,capala,wawaŋtkasāhasa,tu
neṅasiḥ,tuneŋwlasiḥ,kumalwihakĕnawak·guṇa,göŋhati,krodhanyagöŋsuṅsut·,ᵒahaṅkāra,lobha,dambha,krura,taratakuta,kabhinawasapolaḥnya,maŋda [ 8 ][7 7B]
7
dyakĕn·r̥ṣ·niŋtumiṅhal·,śabdanyamaŋdadyakĕn·kaŕṇaśūlariŋsaŋmaṅr̥ĕṅö,ᵒalaṅghyaruhuŕpāmṅĕkanya,maŋdadyakĕn·hewaniŋcittaniŋpara,tanaṅgakoruŕwā,tanaṅga
soŕriṅabhiprāya,yekawyaktinikaŋcittarajaḥ,ᵒan·rumakĕtirikaŋcitta.nihan·lakṣaṇaniŋcittatamaḥ,ᵒan·rumakĕtirikaŋcitta,ᵒabĕyĕt·,ᵒalmĕḥ,guhya,simpa
nĕḥ,kaliṣa,ᵒamaṅanatanaṅhel·,ᵒatīs·,ᵒarip·,botturu,gĕmūdha,gĕŋrāga,gĕṅelik·,gĕŋwiṣaya,dr̥ĕdhatayaśuklaśoṇita,mapulaŋmaturula
wananak·rabinya,maṅkanawyaktinikaŋcittatamaḥ,nahan·lakṣaṇaniŋcittatamaḥ,ᵒan·rumakĕtirikaŋcitta.ᵒikaŋsattwa,rajaḥ,tamaḥ,rumakĕtirikaŋcitta,yekanimi
[8 8A]
ttaniṅāwmān·watmaḥtmahan·.nihan·kramanyakeṅĕtakna,yan·sattwakawala,prakāśagöṅirikaŋcitta,yekanimittaniṅātmāmamaṅgiḥkamokṣan·,ᵒapanikasattwaguma
wayakĕnaraṣaniṅagama,saᵒutsāhaprayatna,lumkasakĕn·kramaniŋkasamyagjāñanan·.yanpatmuᵒikaŋsattwalawan·rajaḥ,prakāśagöṅirikaŋcitta,yekanimittaniṅātmāparariŋswaŕ
gga,ᵒapanikaŋsattwamahyun·magawayahayu,ᵒikaŋrajaḥmaŋlakwakĕn·sumiddhākĕn·saprayojananiŋsattwa,nahan·yuktikaŋrajaḥ,milwawakaŋswaŕgga,keṇdhit·deniŋsattwa.yapwanikaŋsa
ttwa,patmulawan·rajaḥtamaḥ,prakāśagöṅirikaŋcitta,yekanimittaniṅātmāmaŋdadimānuṣa,ᵒapanikaŋsattwarajaḥtamaḥtanpatūkirakiranya,tāgawehayu,tāṅanakĕn·caŕmma,pū [ 9 ][8 8B]
8
ṇya,yaśa,liŋnikaŋsattwa.krodhāgnaṅaku,liŋnikaŋrajaḥ.guhyalmĕḥ,tāmaṅan·haturujugā,liŋnikaŋtamaḥ.maṅkanakirakiranikaŋsattwa,rajaḥ,tamaḥ,tan·patūt·mawalaŋwaṅan·,ya
tamataŋnyan·tan·hanakriyāhalahayu,kadadidenya,salaḥsawiji,nahan·yuktinikaŋmadadimānuṣa,ᵒikasaŋhyaŋṅātmā,maṅkanalakṣaṇanikaŋtriguṇarumakĕtirikaŋcitta,ripa
maṅguḥniŋtriguṇalawan·citta,mtutaŋbuddhi,palasaṇaniŋbuddhi,buddhihan·pahidhĕp·,ᵒikaŋbuddhindanahidhĕp·ya,kaditan·wruᵒikaŋbuddhi,ndan·wruḥya,kaditanpacetanekaŋ
buddhi,ndan·cetanaya,saŋkṣepanya,lgĕlgĕsthitihumiṅĕŋl̥mĕŋ,meṅĕt·riŋhalahayujugekaŋbuddhi,ᵒawakarisinaṅguḥbuddhiṅaranya,ᵒenihan·piḥ,gaṇal·niŋtriguṇa
[9 9A]
,kacetanadeniŋcitta,yekāsinaṅguḥbuddhiṅaranya,saṅkaniŋbuddhi,mtutaṅahaṅkara,ᵒahaṅkāraṅaranyagaṇal·niŋcitta,yatasinaṅguḥcetanamañetanaṅaranya,ᵒapadumeḥ
yan·maṅkana,ᵒapanikaŋcetanasaŋśayagaṇal·swabhāwanya,yatamataŋnyan·ᵒakweḥprabhedaniŋtutur·,ᵒagaṇalalit·swabhāwaniŋtutur·.nihan·kramanyakeṅĕtakna,bhaṭāra
mahulun·makacetanasaŋhyaṅātmā,saŋhyaŋṅātmāmakacetanaᵒikaŋcitta,ᵒikacittamakacetanaᵒikaṅahaṅkāra,yataᵒinaweśadeniŋkriyāśāktibhaṭāramapramāṇa,ya
tasinaṅguḥhurip·nihurip·ṅaranya,kriyāśaktibhaṭārapramāṇa,mwaŋpinakahurip·niṅahaṅkāra,pinakahurip·niŋbuddhi,yatamataŋnyan·pramāṇaṅaranikaᵒahaṅkārawaneḥ,ᵒa [ 10 ][9 9B]
9
pan·maṅakumamastuniriŋhanalawan·tanhana,maŋlakasakĕn·kāŕyyahalahayu,jugaguṇanikaṅahaṅkāramwaŋmaṅakusaŕwwadr̥ĕbya,liŋnya,dr̥ĕbyaṅku,bayuṅku,śabdaṅku,ᵒidhĕpku,śarīraṅku
,maṅkanaliŋnikaṅahaṅkāra,ᵒikaṅahaṅkāralawan·guddhi,sinaṅguḥwiśeṣa,ridenyasthitihumiṅĕŋtan·polaḥ,tuhun·tutuŕmmātralmĕŋmeṅĕt·riŋhalahayu,jugekaŋbuddhi,tuhun·pi
nakaparantijugekahananyadeniṅahaṅkāratribhedanya,lwiŕnya,siwekrata,sitejasa,sibhūtādi,nahan·yaᵒahaṅkāra.ᵒahaṅkārasiwekr̥ĕta,yekabuddhisattwa,ᵒahaṅkārasiteja
sa,yekabuddhirajaḥ,ᵒahaṅkārasibhūtādi,yekabuddhitamaḥ.gawenyayekiwuwusĕn·,ᵒahaṅkārasiwekr̥ĕta,yekamagawemanaḥ,mwaŋdaśendriya,lwiŕnya,cakṣu,śrotra,ghraṇa,jihwā
[10 10A]
,twak·,nahan·taŋsinaṅguḥpañcendriyaṅaranya,wāk·,pāṇi,pāda,ᵒupastha,pāyu,yekasinaṅguḥpañcakaŕmmendriyaṅaranya,wāk·,pāṇi,pāda,ᵒupastha,pāyu,yekasinaṅguḥpañcakaŕ
mmendriyaṅaranya,papiṇdhanikaŋpañcendriya,lawan·pañcakaŕmmendriya,yekasinaṅguḥdaśendriyaṅaranya,kasawĕlas·manaḥ,nahan·gawenikaŋsiwekr̥ĕtaᵒahaṅkāra.kunaṅika
ṅahaṅkārasibhūtādi,yekāgawepañcatanmātra.śabdatanmātraṅaranya,tutupitaliṅantakaliḥ,hanaśabdakar̥ṅö,lit·nikaŋśabda,yekaśabdatanmātraṅaranya.spaŕśśatanmā
traṅaranya,hanawāyumadr̥ĕṣ·,ṅarat·prahārakunaŋ,mar̥n·pwekaŋwāyu,lit·nikaŋsumilirūmĕsĕwiŋkulit·,yekaspaŕśśatanmātraṅaranya.rūpatanmātraṅaranya,duwĕgikāsa [ 11 ][10 10B]
10
sandhyā,sumurup·saŋhyaṅādityakulwan·,hanatatejanirakawkas·mātramātra,litnikaŋteja,yekarūpatanmātraṅaranya.rasatanmātraṅaranya,kadyaṅgāniṅamaṅan·ṣadhrasa,tla
s·pwāmaṅan·,hanatayaśeṣanyamātrakawkas·riŋlidhaḥ,lit·nikaŋrasa,yekarasatanmātraṅaranya.gandhatanmātraṅaranya,kadyaṅganiṅabuŋwaṅiwaṅi,candanāgurukunaŋ,luṅhataŋwāsakweḥ
rikahenatayaśeṣanikaŋgandhariṅiruŋ,yatahinambuŋrinasan·,lit·nikaŋgaṇdha,yekagandhatanmātraṅaranya.saṅkariŋpañcatanmātra,mtutaŋpañcamahābhūta,ᵒakāśamtusakiŋśabdatanmātra
,hawaṅawaŋhuwuŋṅuwuŋ,tan·palamoṅan·,maweḥᵒawan·lakṣaṇanya,śabdapinakaguṇanya.wāyumtusakiŋspaŕśśatanmātra,riwut·patabarat·prahāra,ᵒaṅulahakĕn·lakṣanya
[11 11A]
,spaŕṣapinakaguṇanya.tejamtusakariŋrūpatanmātra,prakāśawadha,ᵒapanas·pinakalakṣaṇanya,rūpawinakaguṇanya.ᵒapaḥmtusakariŋrasatanmātra,ᵒamlĕs·lakṣaṇanya
sadhrasapinakaguṇanya.pr̥ĕthiwimtusakiŋgaṇdhatanmātra,ᵒakāśagaṇal·lakṣaṇanya,gaṇdhapinakaguṇanya,ᵒikaŋgandhatigaprabhedanya,surabhi,ᵒasuradi,sacagandhasādhāra
ṇaḥ,ᵒakaŋtanawaṅitanabo,ṅa,nahan·talakṣaṇanikaŋpr̥ĕthiwi,yekapamkas·niŋtattwagaṇal·,ᵒikaŋpr̥ĕthiwi,ᵒapaḥ,teja,wāyu,ᵒākāśa,yataginawebhuwanadebhaṭāra,
ᵒaŕddharuhuŕsumiṇdhuhuŕ,tatumpaŋtumpāṅan·lakṣaṇanya,ᵒikaŋtattwaᵒiruhur·,pinakaguṇadeniŋtattwaᵒisor·.nihan·lakṣaṇanya,ᵒikāṅakāśamuṅgwiŋruhur·,tumūt· [ 12 ][11 11B]
11
taŋwāyu,yatamataŋnyan·roguṇaniŋwāyuśabda,spaŕśśa.ᵒakāśa,wāyu,tejayatamataŋnyan·tugaguṇaniŋtejaśabda,spaŕśśa,rūpa.ᵒakāśa,wāyu,teja,ᵒapaḥ,ya
tamataŋnyan·pat·guṇaniŋṅāwaḥśabda,spaŕśśa,rūpa,ṣadrasa.wāyu,teja,ᵒāpaḥ,pr̥ĕthiwī,yatamataŋnyan·limaguṇaniŋpr̥ĕthiwīśabda,sopaŕśśa,rūpa,sadhrasa,gandha.nahan·la
kṣaṇanikaŋpañcamahābhūta,ᵒanpaḥwoŕguṇa,ginaweᵒaṇdhabhūwana,debhaṭāra,lwiŕnya,saptaloka,pamkas·muṅgwiŋruhur·,tūmūt·taŋsaptapātālumuṅguḥᵒisor·,bhuwana
śarīraṅaranya,satyaloka,muṅgwiŋruhur·,ᵒisoŕnyamahāloka,ᵒisoŕnyajanaloka,ᵒisoŕnyatapoloka,ᵒisoŕnyaswaŕlloka,ᵒisoŕnyabhūŕ
[12 12A]
lloka.ndanikaŋbhūŕllokapatimbunaniŋtattwakabeḥ,ṅkaribhūŕllokasaptapaŕwwata,saptāŕṇnawa,saptadwipa,daśawāyu,daśendriya,ṅkānapwasamohaṅkebhūŕllokaᵒikakabeḥ.ᵒi
kaŋsaptapaŕwwata,pr̥ĕthiwirakĕtnyaṅkebhūwanāntara.ᵒikaŋsaptāŕṇnawa,ᵒapaḥraketnyaṅkebhūwanāntara.ᵒikaŋsaptadwipa,tejarajĕtnyaṅkebhūwanāntara.ᵒikaŋdaśawāyu,wāyurakĕtnyaṅke
bhūwanāntara.ᵒikaŋdaśendriya,ᵒakaśarakĕtnyaṅkebhūwanāntara.nahan·lakṣaṇanikaŋsaŕwwatattwa,pasamohariŋb:hāhuŕlloka.nihan·taŋsaptapātālaṅaranya,pātala,wetala,nitala
,mahātala,sutala,talātala,rasātala,ᵒisoŕnniŋsaptapātāla,balagaŕddabhamahānaraka,ᵒisoŕnniŋmahānaraka,ṅkānataṅgwan·saŋkālāgnirudra,ᵒapwidumilaḥsadākāla, [ 13 ][12 12B]
12
satusiwuyojanadilaḥnyamaṅaladalad·,saŋhyaŋkālāgnirudra,ᵒapuy·pinakadhasaŕnniŋsaptapātāla,maṅkadalakṣaṇaniŋṅaṇdhabhuwana,kapwamatumpaŋtumpaṅan·,kaditalaniŋ
tawwan·,ᵒikaŋtattwagaṇal·,samaṅkanakweḥnya,gawenikaṅahaṅkārasibhūtādimulanika.kunaŋlakṣaṇanikaṅahaṅkārasitejaca,yekadiwayuḥlakṣaṇanya,tu
muluŋsiwekr̥ĕta,lawan·sibhūthādi,milumagaweᵒekādaśendriya,lawan·pañcatanmātra.kunaṅikaṅahaṅkāratigalakṣaṇanya,mtusakarībuddhi,yataᵒumupa
gamaᵒirikaŋsattwa,rajaḥ,tamaḥ,syapakarikamaṅupagama,saŋhyaŋpramāṇaṅaranira,gaṇal·saŋhyaṅātmāhanariŋtūŕyyapada,sirasaŋsinaṅguḥsaŋhyaŋpramāṇaṅarani
[13 13A]
ra,siratamaṅakumamastwani,lumkasakĕn·kriyāhalahayu,kunaŋṅikaŋbuddhi,manaḥ,ᵒahaṅkakāra,sdhĕŋpinakasākasādhanajugahananya,ᵒikaŋtaŋbuddhi,manaḥ,pinakasā
dhanasaŋhyaŋpramāṇamamikalpa,ᵒikaṅahaṅkārapinakasādhanasaŋhyaŋpramāṇa,maṅaku,maŋlkasakĕn·kriyākāŕyyahalahayu.maṅkanalakṣaṇasaŋhyaŋpramāṇa,maka
sādhanaᵒikaŋbuddhi,manaḥ,ᵒahaṅkāra.mapakaribhedaniŋpramāṇalawan·wiśeṣa,ndanihan·robhedanya,padhaᵒatmāsirakaliḥ,kunaŋbhedanya,kasoŕsaŋhyaŋpra
māṇadeniŋwiśeṣa,wyāpārariŋhalahayusaŋhyaŋpramāṇa,kunaŋsaŋhyaŋwośeṣa,tan·wyāpāra,niṣkāŕyya,niṣprayojana,niŕhuniṅasirariŋhalahayu,kewalasthiti [ 14 ][13 13B]
13
humiṅĕŋtan·polaḥ,tan·limṅak·,tanlaku,tan·hili,maṅkanalakṣaṇasaŋhyaŋpramāṇawiśeṣamagaṇalalitika,maṅkanakaŋsinaṅguḥpramāṇa,tahampiḥ,padhā
tmāsirakaliḥ,ᵒikaŋpadajugamaprabheda,saŋśayagaṇal·pinakoṅgwan·saŋhyaŋpraṅātmā,yatatinūt·nikaṅātmā,magaṇalalit·,swabhāwaniṅātmā,ᵒikaṅā
tmāhanariŋtuŕyyapada,yayataḥpramāṇawiśeṣakojaranira,muṅguḥprasaŋhyaṅātmāriŋgrapada,yayataḥpramāṇakojaranira,muṅguḥpwasaŋhyaŋṅātmāriŋsupta
pada,nahan·wastunyaṅaran·saŋhyaŋṅātmāsthitihumiṅĕŋ,ᵒikatasinaṅguḥwiśeṣaṅaranya,saŋhyaṅātmāpāra,mamastwani,ᵒikataŋsinaṅguḥpramānaṅaranira,ma
[14 14A]
ṅkanalakṣaṇasaŋhyaṅātmāriŋsapadapada,pramāṇawiśeṣajugasira,mapakariduḥmaḥᵒikaṅahaṅkārasinaṅguḥpramāṇa,ridenyan·pinakasādhanariŋmaṅaku,mama
stwanijugasira,kunaŋnimittaniŋkadisapatiga,ᵒarakralwiŕnnikaŋbuddhi,ᵒikaṅahaṅkāratigaprabhedanya,maparantirikaŋbuddhi,yatigawr̥ĕddhimānak·limaŋpuluḥ,liŋmaŋ
puluḥwr̥ĕddhimānak·sātus·,sātus·wr̥ĕddhimānak·sewu,sewuwr̥ĕddhimānak·tan·kinawruhan·wilaŋnya,yekanimittaniṅātmāpatmaḥtmahan·.mapakariyukti
nikaŋsattwa,rajaḥ,tamaḥ,ᵒan·patmaḥtmahan·,maputĕrariŋswaŕgganaraka,mānuṣatriyak·.sugyan·maṅkanaliṅasaŋpara,ndanahanpiḥ,ᵒikaṅahaṅkāratigaprabhedanya,mapa [ 15 ][14 14B]
14
rantirikaŋbuddhi,hanabuddhisattwa,hanabuddhirajaḥ,hanabuddhitamaḥ,yatatumūtakĕsakāptiniŋyoninya,pinakajanmanya,wruḥpwasaŋnipuṇatattwa,ᵒan·maṅkanakramanya,yatama
taŋnyan·kawruhana,ᵒikaŋyonimaŋdadyakĕn·kamokṣan·,lawan·swaŕgga,ṅuniweḥᵒikaŋjanmawaluywaluy·,nihan·kramanyakeṅatakna.yapwananabuddhisattwa,tibrarikaliṅa
niŋkaprajñān·,muŋsiŋśāstramolahakĕn·kasamyagjañanan·,saŋhyaŋtripuruṣayoniniŋsattwayan·maṅkana.yapwananabuddhisattwa,tibrarikaliṅaniŋbrata,tapa,yoga,samādi,
pañcar̥ṣiyoniniŋtattwayan·maṅkana.yapwananabuddhisattwa,tībrarikaliṅaniŋwūjāŕṇṇaca,japa,mantramwaŋkastutyan·bhaṭāra,saptar̥ṣiyoniniŋsattwayan·maṅkana.yapwanana
[15 15A]
buddhisattwatan·paṅiwöhalahayu,ᵒasiḥtayariŋsaŕwwaprāṇa,dewar̥ṣiyoniniŋsattwayan·maṅkana.yapwananabuddhisattwa,tībrarikaliṅaniŋdhaŕmma,kiŕtti,yaśa,puṇya,de
wayoniniŋsattwayan·maṅkana.yapwananabuddhisattwa,tibr̥ĕrikaliṅaniŋkawanin·,kadhiran·,kaśūran·,tan·maliŋbhaya,jiwitaparityāgariŋhuripnya,bhaṅgaᵒumatyahumula
hakĕn·śarīranyamakanimittāsiḥnya,bhaktinya,rasikatan·wyāmohadenyamawaprawr̥ĕtti,,kewalaśāntacitta,ᵒalilaŋjugamanaḥnya,yan·gaweyakĕn·kadhiran·,
kawanin·,widyādharayininiŋsattwayan·maṅkana.yapwananabuddhisattwa,tībrarikaliṅaniŋkalaṅön·,haŕṣatayaŋr̥ṅöhunyahunyan·maŋdadyakĕkaŕṇnamaniharalaṅö,dr̥ĕ [ 16 ][15 15B]
15
dhatayariŋhigĕl·,kiduŋ,dr̥ĕdhatayācaṅkrama,ᵒasiŋramyalaṅöpinaranya,haŕṣatayamanon·skaŕwaṅiwaṅi,gandhaŕwwayoniniŋsattwayan·maṅkana.yatikatan·pakabhūminĕna
deniŋsamyagjāñana,yan·paṅusiŕkamokṣapadan·,kunaṅikaŋyogyapakabhūminĕn·deniŋkasamyagjāñanan·,kapaṅgihaniŋkamokṣan·desaŋr̥ṣi,dewar̥ṣi,sar̥r̥ṣi
,pañcar̥ṣi,makādisaŋhyaŋtripuruṣa,nahan·taŋbuddhisattwakaniṣṭa,madhyamottama.buddhirajaḥyekiwuwusĕn·,hanabuddhirajaḥ,wineḥśabdatan·yogya,hanekaŋkro
dha,kunaŋtapwan·wnaŋmaŋr̥t·,tan·,kawtuniŋwijil·henya,makanimittahanakaliṅaniŋpara,yatamataŋnyan·mnaŋjuga,humikĕl·swaśarīranya,sakariŋsĕknyarihatinya,
[16 16A]
drawatayamijil·matmahan·taṅis·,dānawayoniniŋrajaḥyak·maṅkana.hanabuddhirajaḥ,wineḥśabdatan·yogya,hanekaŋkrodha,kunaŋtapwan·humnĕŋjuga
ya,mnetayariŋkadohan·,ᵒujaŕtaya,liŋnya,ᵒadhikāradenanu,wnaṅaweḥśabdatanyogyaᵒiŕyyaku,kadyaŋwaṅawĕdyasakār̥pnya,kunaŋtapwanalmĕḥriŋwādajugaku,ᵒa
hataku,riṅayuṅku,detyaniniŋrajaḥyan·maṅkana.hanabuddhirajaḥ,wineḥśabdatan·yogya,kabaṅan·kumtĕŕśariranya,wawaṅaparāga,wākcapala,hastacapala,pā
dacapala.maṅrik·masiṅhanāda,mujarakĕnsamenakeriya,tan·paŋgal̥ŋliṅaniŋwara,rākṣasayoniniŋrajaḥyan·maṅkana.nihan·tattwanyarākṣasapinakahyaŋniŋna [ 17 ][16 16B]
16
dhga,gamangaman·saŋprabhu,salwiŕniŋnadhgawaŕttamānapaṅalap·hurip·,rākṣapinakadewatānya.detyapinakahyaŋniŋnadhga,pinakagamangaman·wwaŋtani,kadyaṅganiŋluke
pr̥ĕkul·,salwiraniŋnadhgapinakasādhananiṅamijilakĕn·kamopajīwa.detyadewatānya.dānawapinakahyaŋniŋnadhga,pinakagamangaman·saŋwiku,kadyaṅganiŋpamiso,
kaŕtri,karayu,dānawadewatānya.nahan·taŋbuddhirajaḥ,kaniṣṭamadhyamottama.buditamaḥyekiwuwusĕn·,hanabuddhitamaḥ,tan·haroharopinaṅan·,war̥g·deniŋgaṅana
n·sagtĕs·,sgĕsakṣĕl·,twak·satahapan·,parituṣṭawanaḥnya,denika,bhūtayakṣayoniniŋtamaḥyan·maṅkana,deśanyamuṅgwiŋwano,pinakahyaŋdhātu,muṅgwiŋ,liṅga,pratimā
[17 17A]
liŋgiŕpamūjarūjan·.yapwananabuddhitamaḥ,hapiliḥriŋpinaṅan·,tan·samās·rikahar̥pnya,hadidiŋtan·dĕlanya,ᵒiraṅiraṅan·tan·dr̥ĕpa,tan·saŋgrahamanaḥnya,yana
maṅgiḥbhoga,ᵒatis·tayamanaḥnya,bhūtadĕṅĕn·yoniniŋtamaḥyan·maṅkana,deśanyamuṅgwiŋwaŋlu,karamedhan·,pinakadewaniŋkayubanaspati.yapwananabuddhitamaḥ,sampada
n·yatariŋpinaṅan·,tanapiliḥrisakār̥pnya,salwiŕniŋmāŋsasinaṅguḥcampuŕ,pinaṅanyaᵒikakabeḥ,lamun·war̥gajugaliŋnya,bhūtakālayoniniŋtamaḥyan·maṅkana,deśanya
muṅgwiŋsma,watĕs·,pamaṅgahan·,satuspatha.yananabuddhitamaḥ,taṅgāmaṅanatanenak·,yatanimittanyaharuharawkasan·,kabarat·katimur·,tan·pamaliŋhel·,wruḥ [ 18 ][17 17B]
17
tayaparicadraridraniŋlen·,makanimittayālmĕḥmaṅelahanadudūkalmaḥ,dr̥ĕpatayariŋtañjakan·,haṅupiŋjugataliṅanya,ᵒan·paŋr̥ṅöbhoga,bhūtapiśācayoniniŋta
maḥyan·maṅkana,deśanyāṅambara,ᵒalakulaku,tan·polaḥ,yekasinaṅguḥsasabāwuḥ,liŋniŋloka.nahan·taŋbuddhitamaḥkaniṣṭamadhyamottama.ᵒikaŋsattwarajaḥtamaḥ
nimittaniṅātmāpatmaḥtmahan·,nahan·kramanyakeṅĕtakna.yan·patmuᵒikaŋbhūtayakṣa,lawan·dewadewar̥ṣisaptar̥ṣi,pañcar̥ṣi,tripuruṣa,prakāśagöṅirikaŋbuddhi,yekani
mittaniṅātmamamaṅgiḥkamikṣan·.kunaṅikaŋbhūtadṅĕn·detyamātrapatmulawandetya,widyādhara,dewatā,prakāśagöṅirikaŋbuddhi,yanimittaniṅātmāmamaṅgiḥswaŕgga.
[18 18A]
kunaṅirikaŋbhūtakālapatmulawan·rākṣasa,gandhaŕwwa,prakāśagöṅirikaŋbuddhi,yekanimittaniṅātmādadyamānuṣa.kunaṅikaŋbhūtapiśācamatmulawan·rākṣasa,prakā
śagöṅirikaŋbuddhi,yekanimittaniŋṅātmātibeŋnaraka.kunaŋṅikaŋyan·bhūtapiśācakewala,prakāśagöṅirikaŋbuddhi,yekanimittaniṅātmādadyatriyak·.nihan·
keṅĕtaknawyaggamuwaḥ,nimittariŋsaŋhyaṅātmāmapalenan·,saŋśayagaṇal·,saŋhyaŋtripuruṣa,triputuṣaṅaranya,bhaṭārabrahmā,wiṣṇu,ᵒiśwara,siratapinakādisattwa,ᵒikataṅā
disattwa,yan·pramākuraŋyoga,mañcar̥ṣitmahanya,pañcar̥ṣikuraŋyoga,saptar̥ṣitmayanya,sar̥r̥ṣikuraŋyogadewar̥ṣitmahanya,dewar̥ṣikuraŋyoga,dewatā [ 19 ][18 18B]
18
tmahanya,dewatākuraŋyoga,widyādharatmahanya,widyādharakuraŋyoga,gandhaŕwwatmahanya,gandhaŕwwakuraŋyoga,dānwatmahanya,dānawakuraŋyoga,detyatmahanya,de
tyakuraŋyoga,rākṣasatmahanya,rakṣasakuraŋyoga,bhūtayakṣatmahanya,bhūtayakṣakuraŋyoga,bhūtadṅĕn·tmahanya,bhūtadṅĕn·kuraŋyoga,bhūtakālatmahanya,bhū
takālakuraŋyoga,bhūtapisacatmahanya,bhūtapisacakuraŋyola,mānuṣatmahanya,ᵒikaŋmānuṣatan·kinahanan·deniŋjñānaśakti,ᵒapan·patimbunaniŋhalahayu,ha
mayadewatā,riŋmānuṣaśakti,limpad·kaliṅan·jugekaŋwatĕk·dewatāmonuṣakuraŋyoga,triyak·tmahanya,kalimaprakāraniŋtriyak·,paśuyadadiriŋwanwa,mr̥ĕ
[19 19A]
gadhadadiriṅalas·,pakṣīyadadiriŋsaŕwwamĕr·,minayadadiriŋbañu,pipīlikāṅaraniŋsattwamaŋlakulakudhadhanya,tanikinawruhan·ṅaranyawaneḥ,yekaᵒikaŋsina
ṅguḥsaŕwwakumilip·ṅaranya,sarīsr̥ĕpakaŋlumakwidhadhanya,sthāwaraṅaranyamolaḥriŋṅuṅwan·,lumakukaŋṅlurumur·,nahan·tmahan·saŋhyaṅātmāyan·mānuṣapramādakuraŋ
yoga.sasharaḥ,tan·pahiṅan·kaṣṭakāsyasiḥsaŋhyaṅātmā,tĕhĕl̥ŕl̥b·hilaŋtanwaluy·riŋjatinya,kaditan·pahidhĕpan·saŋhyaṅātmā,padhanira,kadyaṅganiŋwijiniŋjawa
sawiji,sĕsĕban·tayaparasewunĕn·,lṅoknariŋsamudra,ᵒatyantajugakapaṅgihanyariŋjātinyajawa,maṅkanatasaŋhyaŋṅātmā,yan·sāmpun·daditriyak·,l̥hĕṅganyaᵒikaŋda [ 20 ][19 19B]
19
dipaśu,ᵒapan·yawnaŋpinakasādhananiŋmagawehayu,ᵒikaŋdadipipilikā,kadyaṅganiŋtĕtĕk·lintaḥ,wdit·,warayaŋ,hiraspoḥ,salwiraniŋkinelikan·demānuṣa
,pisaniṅuyan·kolahana,lawan·tawaneḥ,ᵒikaŋtriyak·,hanakinawĕdyan·,tanakinelikan·,mapatakaliṅanya,ᵒikaŋkaŕmmahala,kaniṣṭa.madhyamottama,hatiṅkaḥ,ᵒa
patakaniṣṭaniŋmagaweyala,ᵒikaŋwoŋkaluputan·deniŋkrodanya,dadisāhsa,capala,maṅkanatawwaṅamuktyapagawenyahala,yatatigāriŋnaraka,hĕntasnyasaṅkeri
ka,yekawineḥdadimānuṣadesaŋyamabala,tan·padharūpanyalawan·saŋsādhu,yekiwikārajanmaṅaranya,kahanan·ceda,salwiraniŋceda,makaphalaniŋkaniṣṭade
[20 20A]
niŋgawenyāla.nihanikaŋwwaŋ,madhyadenyāgawehalamakanimittadeniŋkaswāsiḥnya,tananapaṅanĕnyasaṇdhaṅĕnya,maṅkanakāraṇanyāgawehala,lumakumaliŋparaci
drariŋdr̥ĕbyasaŋsādhu,sakāraṇanyamaṅama,pjaḥpwayamasuruṅulaḥnyamaṅkana,dumunutayariŋnaraka,hĕntasanyasaṅkenaraka,wineḥtayadaditriyak·desaŋyamabala,ndani
kaŋtriyak·kaŋwnaŋpinaṅan·,wnaŋpinaṅan·pinakasādhananiṅagaweyajñatawur·,pineḥmaṅkanawāsananya,nahan·madhyaniŋphalaniŋgawenyahala.nihanuttamaniŋgawenya
hala,ndamakanimittan·deniŋṅahaṅkāranya,deniŋlobhanya,deniŋmohanya,deniŋdambhanyamwaŋhiriṣyajñā,tan·wawasĕhan·,tuhul̥tuḥniŋjñānanya,porapuridenya [ 21 ][20 20B]
20
magawehala,hamraŋwoŋtanpadoṣa,haṅiwatadol·woŋtan·padoṣa,meweḥlarāmṅĕkiŋpara,ᵒamaṅan·padhanewoŋharanya,ᵒikatajanmamaṅkanakramanya
,sakālajugakinelikan·,kinariṣyan·,kinawĕdyan·deniŋsamanyamānuṣa,saparanyahasiŋsakahananyajugapinal̥hinaṅluḥ,pjaḥpwawwaŋmaṅkana,kramanyatan·
doḥdumunuŋmariŋnaraka,hĕntasnyasaṅkeṅkāna,wineḥtayadaditriyak·,desaŋyamabala,ndanahan·tmahanya,salwiraniŋtriyak·kinelikelikan·,kinariṣyan·,ki
nawĕdyan·deniŋmānuṣa,yekapinakajanmanya,nahan·phalanikaᵒuttamaniŋgawenyahala,l̥wiḥwiwarītanya,tanpasiŋkajanmanyasaŋhyaṅātmā,pisaniṅuwruhariŋka
[21 21A]
liṅaniŋdadinya,yapwan·hanagamanyawnaŋtumakwanaknakaliṅaniṅadhamanyariŋsaŋpaṇdhita.ᵒapanimittaniŋpañcatriyak·,satiṅkaḥniŋmānuṣamagawehalariya,mataŋnyahaga
weyaparariŋmānuṣa,pagaweyahirikaŋtriyak·.yan·maṅkanaliṅasaŋpara,ndanihanpiḥpar̥ŋmijilikaŋbhuwana,ᵒikaŋpañcatriyak·,tanucapĕnikaŋswaŕgganaraka,ṅuniweḥᵒikaŋ
saŕwwajanmahalahayu,ᵒan·pinakasajaniŋbhuwanagatinya,ᵒikaŋswaŕggaphalaniŋmagawewahayu,ᵒikaŋnarakaphalaniŋmagawehala,hĕntasnyasaṅkerika,ᵒirikatayan·paŋja
nmatriyak·,ᵒapanuliḥnyāgawehala,saŋkṣepanya,sajiniŋbhuwanajugekaŋhalahayu,ᵒumaṅkanamarakamiṅketriloka,maŋhidhĕp·sunaduḥna,larālapa,panastīs· [ 22 ][21 21B]
21
,tuhapati,sajiniŋjanmamaṅkana,nohan·wogan·,yatamataŋnyan·tan·hanakasaŋśayamamī,ᵒapan·sajiniŋbhuwanakamidebhaṭāra,mātimaŋjanmamwaḥ,jātinya
maṅkana.ndaḥyatikidonasaŋhyaŋtattwajñāna,ᵒapan·pinintonakĕn·rikitakamuŋpara,yatamataŋnyan·,yatamāŕyyamakajātinyamaṅkanekaŋrāt·,yan·wruhakitaru
mase,rumĕṅö,rasasaŋhyaŋtattwajñāna,yapwan·ᵒenakatamwanirasaŋhyaŋtattwajñāna,denikaŋrāt·,yekasaṅkaniŋtutuŕnya,gumawayaknarasaniŋprayogasandhi,makasuluḥ
taŋsamyagjañanan·,makabhūmyabrata,tapa,yoga,samādhi,yekatamṅāniṅātmāsaŋsāra.ᵒikaṅātmā,ndyamaŋhidhĕp·saŋsāra,kewwan·ṅmiŋrumasesaŋhyaŋtattwajñāna,ᵒa
[22 22A]
raḥ,ᵒapan·sinaṅgwasthitsaŋhyaṅātmāhanariŋtūŕyyapada,tlas·karuhun·bhaṭāramahulun·,sinaṅguḥwyāpiwyāpakasirahanariŋniṣkala,kriyāśaktibhaṭāra,ᵒumāweśaᵒikaṅa
haṅkāra,ᵒikaṅahaṅkāra,ᵒumāweśaᵒikaŋwāyu,ᵒikaŋwāyuyatasumusukiŋnādhī,ᵒikaŋnādhiyatasūkṣmariŋśarīra,ᵒikaŋśarīrayamaŋhidhĕpañcagatisaŋsāra,niyatanyaju
gebhaṭāra,ᵒikaŋmaŋhidhĕp·saŋsāra,yan·maṅkana,miludaditriyak·.sugyan·maṅkanaliṅasaŋpara,ndan·taham·piḥ,nahan·dr̥ĕṣṭopamakadyaṅganiṅapaṇdhewsi,wsigina
wenya,ᵒikaŋprabotanekalwiŕnya,paran·,palu,supit·,kikir·,ᵒasiŋpsijugakatuṅgalanya,maṅkanataŋwsikati,ginawenadhgadesaŋpaṇdhe,ᵒikaŋnadhgamakweḥlwiŕnya, [ 23 ][22 22B]
22
ᵒananadhgapinakagamangaman·saŋpaṇdhita,yayataḥnadhgajugakasaŋjñānyakabeḥ,yāwat·wsimalaṇdhĕp·,tāwat·nadhgajugakasaŋjñānya,tuhun·gawenyajugadudū,
ᵒikaŋnadhgahaneŋsaŋprabhi,kadyaṅganiŋcurik·,malalyaśaṅkuḥ,pinakasādananiṅapraŋmaṅalap·huripaknanya,ᵒikaŋnadhgahanariŋwoŋtani,kadyaṅganiŋluke,pr̥ĕkul·,pinakasā
dhananiŋṅamijilakĕn·kaŕmopajīwa,paknanya,ᵒikaŋnadhgahanariŋsaŋpaṇdhita,kadyaṅganiŋpakisi,kaŕtri,karayu,pinakasādhananiṅamiso,paṅripaknanya,ndan·nadhga
jugatumampuḥriŋhalahayu,kunaṅikaŋprabwat·piḥ,tan·miluᵒikatumampuḥriŋhalahayu,tuhun·pinakapagawejugahananya,tlas·karuhun·saŋpaṇdhe,wyāpīwyāpa
[23 23A]
kajugesaŋpaṇdhe,ᵒicchāniŋmanaḥsaŋpaṇdhejuga,gumaweᵒikaŋwsikati,saŋpaṇdhejugawruhitmahanikaŋwsikati,ᵒan·makasādhanahidhĕp·nira,makapagaweᵒikaŋprabwa
t·,prabwat·tayan·pagawesaŋpaṇdhemolahaknekaŋprabot·,yan·marāŕyyan·saŋpaṇdhe,ᵒumnĕŋprabwat·ᵒika,sthitihanaripakĕkĕsanya.ᵒalihaknapwataliṅapaṅraṅö,ma
ṅkanatabhaṭāramahulun·,hanawyāpakajugasira,cetananirajuga,gumawayakaŋsaŕwwajanmakabeḥ,ᵒan·makasādhanekaŋkriyāśaktibhaṭāra,makapagaweᵒikaṅātmāhanariŋ
tūŕyyapada,lawanikaṅātmāhanariŋjāgrapada,ᵒan·gumaweyekaṅātmāganariŋsuptapada,wineḥniramaŋhidhĕpawañcagatisaŋsāra,sunaduḥna,laralapa,panastīs·,tu [ 24 ][23 23B]
23
hapāti,saŋkṣepanya,ᵒātmekaŋginawesaŋsāradebhaṭāra.nihan·kramanyakoṅĕtakna,bhaṭāramahulun·mahar̥panon·wastusakala,yatamataŋnyaninicchāni
rekaṅātmā,tuṅgal·,ᵒapanaparolwiŕnyasaŋhyaṅātmā,rikālaniraᵒinicchādebhaṭāra,ᵒan·kinon·siramañetaneŋpradhānatattwa,ndanirikatasaŋhyaŋmaparowkasa
n·,hanawyāpāra,lawan·tanwyāpāra,ᵒātmāwyāpāraṅaranya,rikālanirakinon·mañetanariŋpradhānatattwadebhaṭāra,mañetanaṅaranyaᵒumyaparakĕn·tutuŕ
nira,maŋhidhĕp·maṅanāṅĕn·yekasinaṅguḥmañetanaṅaranya.ᵒatmātanwyāpāraṅaranya,bhaṭāramahulun·marāŕyyan·humnaŋ,makon·mañetana,humnĕṅikaṅātmāma
[24 24A]
rimañetana,kadilawanikaŋdr̥ĕṣṭaṅūni,prabot·saŋpaṇdhe,humnaŋṅikaŋprabot·,maṅkanalakṣaṇasaŋhyaṅātmā,marisirakinon·mañetanadebhaṭāra,hu
mnaŋsaŋhyaṅātmāmarimañetana,welyasthitihumidhĕŋtan·polaḥ,tan·limṅak·,siratasinaṅguḥᵒatmāwiśeṣaṅaranya,siratabhaṭāradhaŕmmaṅaranirawaneḥ,
kunaŋkālanirawyāpāramañetana,ᵒirikatasirapramāṇaṅaṅaranirawaneḥ,ᵒikaṅātmāsinaṅguḥsaŋhyaŋpramāṇa,lawan·saŋhyaṅātmāwiśeṣa,kewalasthitihanariŋ
tūŕyyapada,kunaṅikaṅātmāhanariŋjāgrawada,yayataḥtuṅgalakṣaṇanira,kadilakṣaṇaniṅātmahanariŋtūŕyyapada,kunaŋrwabhedanya,ᵒagaṇalalitika,ᵒātmā [ 25 ][24 24B]
24
hanariŋjāgrapada,ᵒapan·cetanaswabhāwanya,cetanaṅaranya,gaṇal·niṅātmāhanariŋtūŕyyapada,ᵒikaṅiṅaranan·citta,ᵒikaŋkaraktan·deniŋtriguṇa,sittaṅa
ranya,tutuŕwyāpāratan·wruhiŋhalahayu,ᵒikataŋtutuŕlawan·citta,tuṅgal·swabhāwanya,cittaṅaranyawyāpāra,tutuŕṅaranyarikālanyasthitihumidhĕŋtan·polaḥ,
ᵒikaṅātmāhanariŋjāgrapada,tuṅgal·tutuŕwyāpāra,lawantanwyāpāra,bhedanya,yayataḥᵒātmājugākasaŋjñānya,ᵒikaṅātmāpwaginawe,wineḥṅidhĕp·saŋ
sārasunaduḥna,ᵒikaṅātmāᵒinarananahaṅkāra,yatikaginawedebhaṭāra,wineḥmatmahan·saŋśayagaṇal·,makaprabotikaṅātmāhanriŋjāgrapada,la
[25 25A]
wanikaṅātmāhanariŋtūŕyyapada,yekapagawedebhaṭāra,nahan·kramanyakeṅĕtakna,ᵒikaṅātmāᵒinarananahaṅkārasiwekr̥ĕta,yekaginawedebhaṭāra,lawan·
daśendriya,kunaṅikaṅātmāᵒinarananahaṅkārasibhūtādi,yekakinon·debhaṭāramagaweyapañcatanmatra,lawan·pañcamahābhūta,kunaṅikaŋmanaḥ,manaḥṅara
n·hidhĕp·,ᵒikaŋhidhĕp·yatawinimṅanamuwaḥ,ᵒan·matmahan·yatātmālawĕlawö,ᵒātmālawĕlawöṅaranikaᵒātmāpariwāra,ᵒātmāpariwāraṅaranya,nihan·lwiŕnya,ᵒā
tmā,parātmā,nirātmā,ᵒāntarātma,sūkṣmātmā,yekapañcātmāṅaranya,hidhĕp·katuṅgalanya,yahikasinaṅguḥpamkasiṅātmāgaṇal·,yekatumampuḥriŋhalahayugatinya,ta [ 26 ][25 25B]
25
npahusan·tmĕn·.śakaṭepamīpradhānīpuruṣowr̥ĕṣabhopamaḥ,ṅūśasārathisīyuktījagat·bhramitacakrawat·.ᵒikaŋpradānatattwayāṅkĕn·śakaṭa,ᵒikaṅātmāyāṅkĕn·wr̥ĕṣabha
,ṅūśaḥbheṭāraṅjaśwarasirakāṅkĕn·sārathya,humr̥ĕgikaṅātmāmaŋhirid·gritan·,jagat·bhramitacakrawat·,ᵒikaŋjagat·kaṅkĕn·cakraniŋgiliṅan·gumuluṅaputĕran·riŋ
dewatā,mānuṣa,triyak·,makanimittadeniŋkaŕmmahalahayu,maṅkanawkasaniṅātmāgaṇal·,yekanadhgakāṅkĕn·gawesaŋpaṇdhe,kunaṅikaṅātmāwyāparahanariŋtūŕyyapa
da,yekakāṅkĕsupit·saŋpaṇdhe,kunaṅikāṅātmātanwyāpārayataknapar̥ṇasaŋpaṇdhe,ᵒikaṅātmāhanariŋjāgrapada,lawanikaṅātmāhanariŋtūŕyyapada,tan·milu
[26 26A]
tumampuḥriŋhalahayu,tlas·karuhun·bhaṭāramahulun·,wyāpīwyāpakajulasira,ᵒicchāniŋmanaḥratajuga,gumawayikaŋsaŕwwajanma,ndyatikaṅātmāsinaṅguḥmaŋhidhĕ
p·saŋsāra,yataliṅasaŋpara,sinaṅguḥtayātmāmaŋhidhĕp·saŋsāra,ndanikaṅātmāᵒinarananahaṅkārasiwekr̥ĕta,yekabuddhisattwa,yekamaŋhidhĕp·lara.ᵒikaṅā
tmāᵒinarananahaṅkārasitejasa,yekabuddhirajaḥ,yekamaŋlare,ᵒikaṅātmāᵒinarananahaṅkārasibhūtādi,yekabuddhitamaḥ,yekapinakalara.nihan·tapra
bhedanyātmāmaŋhidhĕp·,lawanikaṅātmātan·paŋhidhĕp·,ᵒapawwayamataŋnyan·bhaṭāracaŕmma,ᵒan·sirapinakahurip·niŋsaŕwwajanmakabeḥ,tlas·karuhun·bhaṭāramahulu [ 27 ][26 26B]
26
n·,ᵒan·sirarakwatumūt·maŋjanma,pinakaᵒurip·niŋhurip·.siṅgiḥbhaṭarahanapinakahurip·niŋwoŋkabeḥ,ndan·ᵒūtaprotalakṣaṇanira,ᵒūtaṅaranya,kadyaṅgani
ṅapuy·hanariṅĕsĕyĕn·,priṅampyal·kayu,kunaŋtan·kinawruhan·,tan·katonjugahananya,pyaktatan·wyaktajugahananya,ᵒapakaliṅanya,yatabaraṅĕsĕyĕ
ṅwaṅirikaŋpriṅampyal·kayu,niyatanyan·pamijiyaknapuy·,kaŋyogyamijilaknapuy·,ᵒapanewĕḥkaŋkihanan·deniṅapuy·.ᵒalihaknataliṅapaṅraṅö,
kadimaṅkanatabhaṭāra,ᵒan·hanerikaŋsaŕwwajanmakabeḥ,wyaktatanwyakta,jugahananirahanariŋrāt·kabeḥ,nahan·paṅhiṅganariwyaktaniralawan·tanwyaktanira,hanari
[27 27A]
waŋkabeḥ,haywinucapikaŋjanmakabeḥ,samanya,ᵒikaŋtananatutuŕnya,mwaŋtananakaprajñāniriya,ᵒikasaŋkinahanan·deniŋtutuŕlawan·kaprajñān·,siracaritākĕn·
rumuhun·,saŋsāmpun·wruḥrikaliṅaniŋprayogasandi,ṅuniweḥsirasaŋlumkasakĕn·tapa,brata,yoga,samādhi,ᵒapakapomataŋnyan·mewĕḥᵒikasaŋwnaŋmanuwuha
kĕn·jñāna,lawan·wnaŋtumamwayogawiśeṣa,kenakanya,sabarinya,wruhariŋyogasamādhi,lumkasakĕn·tapa,brata,yoga,samādhi,wnaŋsirasakāmakāma,wnaṅa
tasirajugalumkasakĕn·prayojananira,sakweḥnikaŋlumkasaknikaŋprayogasandhi,tan·kewĕhanajugasira,ᵒapan·padhakinahanan·ṅaranya,siradĕniṅātmāwiśe [ 28 ][27 27B]
27
ṣa,mewĕḥᵒikaŋsaŋṅinandĕlan·deniŋbhaṭāra.protakapwapaŋhiṅgananta,kadyaṅaniŋtejaniŋmaṇik·,maṅekadeśahananya,ndaḥmaṅkanabhaṭāra,ᵒinoṅgwan·siramaṅeka
deśa,ᵒādhyātmikajugasaŋhinandĕlan·deniŋbhaṭāra,ndātan·padonikaŋbrata,tapa,yoga,samadhi,gawayakna,ᵒāpan·tananaṅaranika,ᵒikaṅinar̥par̥p·
yan·maṅkanā,ᵒapan·mewĕḥsirasaŋkinahanan·deniṅātmāwiśeṣa,mewĕḥsirasaŋhinandĕlan·deniŋbhaṭāra,liŋniṅāgama.sugyan·maṅkanaliŋsaŋpara,taha
m·piḥ,gawayaknahikaŋbrata,tapa,yoga,samādi,ᵒapanikaŋsamādhi,ᵒiśwarapraṇidhāna,yekakāŕddhanan·saŋhyaṅātmāwiśeṣa,ṅuniweḥkāŕddhanan·bhaṭāramyapwan·
[28 28A]
siŋlot·humabhyāsa,ᵒikaŋsamādhi,ᵒiśwarapraṇidhāna,tan·paṅucapālawas·,masĕŋkĕrahurip·,hurip·sirahumabhyāsaᵒikaŋsamādhi,rijanmanirasohaḥ,matutuŕjugasira
humabhyāsaᵒikaŋsamādhi,ndaḥmaṅkanatatuturan·piḥbhaṭāra,hinandĕlan·siradeniŋbhaṭāra,saŋkṣepanya,ᵒinaŕddhanasinamādhi,tkabhaṭāra,ᵒan·hanasiraᵒirikaŋwoŋ,ya
tan·hinaŕddhana,tan·sinamādhi,siratan·hanaᵒirikaŋwoŋ,nihan·taŋpanṇatriyak·,ᵒan·sinaṅguḥmaripāwak·bhaṭāradhaŕmma,ᵒapapwamataŋnyan·pinarītatananatu
tuŕnya,kenakanya,matuturatayariŋprayojanakabeḥ,yan·tuhuyakinahanan·deniŋbhaṭāradhaŕmma,ᵒapapwagawenyatan·maṅkana,yekapaŋhiṅganan·paṅanumā [ 29 ][28 28B]
28
nan·,ᵒan·lalis·bhaṭāreriya,kewalatan·kinahanan·juga,gatinyadeniṅātmāwiśeṣa,ᵒikaṅātmāndyahowahanaṅkāna,ᵒikaṅātmālawĕlawöjuga,ᵒikapamka
s·niṅātmāgaṇal·,ᵒikaŋhinaranan·hidhĕp·,yatamataŋnyanikaŋwāyu,śabda,ᵒidhĕp·jugahanaṅkāna,wāyupinakahuripnya,ᵒikaŋhidhĕpinakāṅĕnaṅĕnya,ᵒikaŋśabdapina
kaswaranya,yatamataŋnyan·,tan·pawastuśabdaniŋtriyak·,ᵒapan·tan·kinahanan·deniṅātmāwiśeṣa,kunaṅikaŋwāyu,śabda,hidhĕp·jugalariḥwaŕtta,ᵒikariŋtriyak·ma
göṅadmit·,tkariŋsthāwara,jaṅgama,tr̥ĕṇa,taru,latā,lulma,tananakatunan·,wāyu,śabda,hidhĕp·,ᵒikaŋsattwatuwuḥ,kunaṅikaŋsaŋhyaṅātmāwiśeṣa,kewalajugasi
[29 29A]
ratan·hanaṅkāna,ndan·lupalakṣaṇāknariŋjanmasamaṅke.ᵒikaŋwāyu,śabda,ᵒidhĕp·jugalariḥwaŕtta,hanariŋjanmamānuṣa,mwaŋkaniṣṭa,madhyamottama,tananakatunan·wāyu
,śabda,ᵒidhĕp·,kunaŋsaŋhyaṅātmāwiśeṣa,ᵒādhyātmikajugasira,saŋkinahananātmāwiśeṣa,tlas·karuhun·bhaṭṭāramahulun·,maṅaŕṇṇdhaneriya,ᵒikaŋjanmamānuṣakabeḥ
,tan·padhalawan·rowaŋnya,hanatutuŕ,hanalupa,hanaprajñān·,hanapuṅguŋ,ᵒapakaliṅanya,saŋkihanan·deniṅātmāwiśeṣa,prajñānatutur·,ᵒapanikaṅatutuŕ
ṅaranya,yekapaṅawak·saŋhyaŋwiśeṣa,maṅkeriŋmānuṣaᵒikatasaŋprajñān·,lawan·saŋmatutuŕkaniṣṭa,madhyamottama,ᵒikalwiŕnya,ᵒapadumeḥyan·maṅkana,ᵒapakani [ 30 ][29 29B]
29
ṣṭa,madhyamottama,lakṣaṇasaŋhyaṅātmā,saŋkumahanan·riŋmānuṣajanma,yatamataŋnyan·kaniṣṭa,madhyamottama,lwiŕnikaŋsaŋmatutuŕlawan·prajñān·,kunaŋsaṅapuṅguŋ
lawan·saŋmalupa,ᵒakdhik·tutuŕnya,kaniṣṭaniŋkaniṣṭa,ᵒikaṅātmāṅaranikayanmaṅkana,nahan·yuktinikaŋjanmakaniṣṭa,madhyamottama,denyāmaṅgihakĕn·kaprajñan·
lawantutur·,ᵒapanikaṅātmākaniṣṭa,madhyottama,lakṣaṇanyahanariŋjāgrapada,lawan·hanariŋtūŕyyapada,yanātmāᵒuttama,hanarikaŋwwaŋ,ᵒuttamanikaŋwwaŋ.ᵒumaṅguhakĕn·
kaprajñān·lawan·tutur·,yan·medhyakaṅātmā,hanarikaŋwwaŋ,madhyadenyāmaṅgihakĕn·kaprajñānanyalawan·tutur·,kunaŋyan·kaniṣṭaniṅātmā,hanarikaŋwwaŋ,kaniṣṭa
[30 30A]
denyāmaṅgihakĕn·kaprajñān·lawan·tutur·,kunaŋyan·kaniṣṭaniŋkaniṣṭaᵒikaṅātmā,hanarikaŋwwaŋ,tan·hanekaŋkaprajñān·lawan·,yan·maṅkana,tuhun·tu
tuŕmātrajuga,hanarikaŋwwaŋ,yan·maṅkana,kunaŋsaŋkinahanan·deniṅātmāwiśeṣa,ᵒuttama,siratamewĕḥᵒātmāᵒuttama,ᵒātmāwiśeṣaṅaranira.ndan·taham·piḥ,ᵒade
ᵒikaŋpadhataŋwwaŋkinahanan·deniṅātmāwiśeṣa,tananakatunawiśeṣaᵒikaṅaranya,ᵒikaŋrāt·kabeḥ,kunaŋsoŕl̥wiḥlawan·rowaŋnyawaneḥ,ᵒikaŋśubhāśubhakaŕmmadu
madyakĕnika,yekanimittaniŋjanmakaniṣṭa,madhya,ᵒuttama,lwiŕnya.maṅkanaliṅantasaŋpara,siṅgiḥśabdasaŋpara,ᵒikaŋsunaduḥnaṅaranika,ndanikaŋśubhāśubhāṅaranira,ᵒikaŋpra [ 31 ][30 30B]
30
jñān·lawan·puṅguŋ,ᵒikaŋtutuŕlawan·lupa,yekicaritarumuhun·,ᵒapapwanimittanya,hanaprajñān·kinahanan·deniŋtutur·,ndan·kāsyasiḥjugaya,tan·kina
hanan·deniŋwibhawa,ṅuniweḥyan·wikārākārakunaŋ,ᵒikaŋjanmamaṅkana,ndan·tutuŕlawan·kaprajñān·,tan·saḥjugasakeriya,yekapinakadr̥ĕbyanya,pinakamā
smaṇiknya,hanatayajanmasalisuḥ,ᵒamaṅgihawibhawat:hĕr·,tan·hanatutuŕnya,tan·kinahanan·deniŋprajñān·,ᵒapan·dumadyanika,ᵒadeᵒikasĕṅguhan·śubhakaŕmma
dumadyakĕnika,saŋkṣepanya,laraṅan·jugasaŋkinahanan·deniŋṅātmāwiśeṣasaŋprajñān·,saŋmatutur·,saŋkinahanan·deniṅātmāwiśeṣa,nihan·paŋlaṅganeri
[31 31A]
kaŋrāt·kabeḥ,tananawehanapuṅguṅalawanikaŋlupa,kewalatutur·,kaprwajñān·lwiranyakabeḥ,ᵒikaŋjanmakaniṣṭa,madhya,ᵒuttama,tan·hanalupalawan·pu
ṅguŋ,matuturaprajñān·jugakenakanyakabeḥ,ᵒapan·padhahinandĕlan·,padhakinahanan·deniṅātmāwiśeṣa,liṅantakamuŋpara,ᵒapawwagawenyatan·maṅkana,nahan·paŋ
hiṅganamaṅanumānan·,ᵒan·mewĕḥᵒikasaŋkinahanan·deniṅātmāwiśeṣa,saŋhyaṅātmāwiśweṣaṅaranira,prajñān·makāwak·tutuŕprakāśa,juga,nahan·paṅanumānan·,ᵒikaŋ
janmalupalawan·puṅguŋ,tan·kinahanan·deniŋtutuŕ,lawan·prajñan·,tan·kinahanan·jugatinyadeniṅātmāwiśeṣa.ᵒikaṅātmāndyaprahanaṅkānayan·maṅkanā,ᵒika [ 32 ][31 31B]
31
ṅātmāwyāpāra,kaŋhanariŋjagrapadajuga,ᵒikaṅinaranan·dita,sinaṅguḥmaṅaku,mamastwanitan·kawastwan·,manon·tan·katon·,yekahaṅkānayan·maṅkana,ya
tamataŋnyan·wruḥmamastwaniriŋhanalawan·tanhana,nahan·kal̥wiḥnyasaṅketriyak·,tuhun·tan·wruḥtayariŋwidheṣa,tan·wruḥtayariŋśāstrāgama,yatasinaṅguḥjanmaᵒiwĕ
ṅiwöṅaranya,katmujugakaŋtutuŕdenya,kahadhaṅanaŋjugakaŋhayudenya,ᵒapan·tan·pasuluḥśāstrāgama.kunaŋyan·hanajanmakaton·prajñān·,widagdhawruḥmaṅaji,nda
n·kaniṣṭadenyāmaṅgihakĕn·kaprajñan·lawan·tutur·,yayataḥjugatan·kinahanan·deniṅātmāwiśeṣa,ᵒatmĕhandyapwahaṅkāna,ᵒikaṅātmāwyāparahanariŋtūŕyya
[32 32A]
pada,sirahanaṅkāna.kunaŋyan·hanajanmakaton·prajñān·,widagdhawruḥmaṅajitan·hanakoliḥnirariŋguṇakabeḥ,samyagjañanakunaŋsira,ᵒuttamadeni
rāmaṅgihakĕn·kaprajñān·,ndanirikatayanātmāwiśeṣa,hanaṅkānayamaṅkana,ᵒātmāwiśeṣaṅaranira,bhaṭaradhaŕmma,bhaṭaradhaŕmmaṅaraniraᵒikaṅātmātan·
wyāpārahanariŋtūŕyyapada,ᵒikaŋsinaṅguḥprajñān·,pinakatutuŕprakāśa,siratahanaṅkānayan·maṅkana.kunaŋyan·hanajanmakaton·limpad·,denyaᵒumaṅguha
kĕn·sakeṅuttamani,ᵒikaŋprajñān·lawan·tutur·,limpad·sakeṅuttamaṅaranira,wnaŋsirawyāpipyāpakariŋsakala,wnaŋtamamintonakĕn·paṅanumānan·,maka [ 33 ][32 32B]
32
dr̥ĕbyakāṣṭeŋśwaŕyyan·,mwaŋmanĕmwakĕn·yogawiśeṣa,ᵒuttamadeniraᵒumaṅguhakĕn·kayogīśwaran·,ndātan·wnaŋrinakwan·,bhaṭārādipramāṇahaneṅkānamaṅkana,bha
ṭārādipramaṇaṅaranirabhaṭārasadāśiwātattwa,ṅuniweḥbhaṭāradhaŕmma,siraᵒikahanaṅkanayan·maṅkana.nahan·prabhedaniṅātmā,ᵒan·kaniṣṭa,madhya,ᵒuttama,saŋ
kumahanekaŋjanmatutuŕlawan·prajñān·.ᵒikapuhan·ṅwaŋrumaseṅikaŋtattwaharah·,ᵒikaŋsinaṅguḥᵒatmālawĕlawö,jugatamumpuhiŋhalahayu,liŋniṅāgama,kunaŋṅikaṅā
tmāhanariŋjāgrapada,lawanikaṅātmāhanariŋtūŕyyapadha,yekatan·milutumampuḥriŋhalahayu,liŋniŋtattwatamṅeyan·,maṅkepwayasirapinakātmā,samaka
[33 33A]
niṣṭa.madhyaᵒuttama,deniraᵒumaṅguhakĕn·tutuŕlawan·kaprajñan·,ṅuniweḥᵒikaŋpuŋguŋlawan·lupa,tlas·karuhun·deniraᵒumaṅguhakĕn·limpad·,sakeṅuttama,ᵒi
kaŋtutuŕlawan·prajñān·,niyatamaśarīrajugabhaṭārayan·maṅkana,ṅuniweḥᵒikaṅātmāhanariŋjāgrapada,lawanikaṅātmāhanariŋtūŕyyapada,niyatanyan·maśarī
rajugayan·maṅkana,yāwat·maśarīra,tāwat·miluᵒikatumampuḥrihalahayuyan·maṅkana.sugyan·maṅkanaliŋsaŋparandan·tahampiḥ,nihan·dr̥ĕṣṭopama,kadyaṅganiŋmaṇi
k·sphaṭikasāmpun·kinaniścayanikaŋmaṇik·sphaṭika,ᵒan·kewalaśuddhaputiḥniŕmmala,nirāwaraṇatanpatalutuḥ,jugawaŕṇnanikaŋmaṇik·,tathāpinyan·maṅkana [ 34 ][33 33B]
33
raktaknatayaᵒirikaŋwaŕṇna,yanabaŋ,yanakuniŋ,ᵒikatayan·masalin·waŕṇnaᵒikaŋmaṇik·,ᵒan·makawaŕṇnaᵒuṅgwanikaŋrumakĕt·jugakawkasan·,yekasinaṅguḥkarakta
n·lawan·kopar̥ṅgan·ṅaranya,kadihilaŋwaŕṇnanikaŋmaṇik·kahidhĕpanya,tlaŕjugawaŕṇnanikaŋtanpatulutuḥ,makanimittapasahaknahikaŋmaṇik·lawanikaŋwaŕṇna,nda
nirikatayan·katon·śuddhaputiḥniŕmmala,ᵒikaŋmaṇik·lawanikaŋwkasan·,muwaḥrijātinyaᵒini,ᵒikaŋwaŕṇnaraktanyaṅūni,hanekāwakanyajugekawkasan·.ᵒa
lihaknataliṅapaṅraṅö,ᵒiwamaṅkanatasaŋhyaṅātmāhanariŋjagrapada,lawan·saŋhyaṅātmāhanariŋtūŕyyapada,ᵒan·pinakātmāniŋrāt·kabeḥ,ndanalitacintyasūkṣma
[34 34A]
jugasira,niŋmala,śuddhaputiḥ,nirāwaraṇatanpatalutuḥ,makāwak·sphaṭikajñānajugasira,yatamataŋnyan·tan·knasirariŋhalahayu,katunusiratan·gĕ
sĕŋ,kal̥buriŋbañusiratan·tlĕs·,ᵒapanalit·sūkṣmajugasira,ᵒacintyāṅandĕlitan·kandĕkan·jugasirariŋjñāna,manon·tan·katon·,maṅakutan·kāku
,mamastwanitan·kawastwan·jugasirariŋwāyu,śabda,ᵒidhĕpn·,tuhun·sirakopar̥ṅgajugasiradenikaṅinuṅgwanira,sarūpanikaṅinuṅgwanirapinakarūpanira,yatamataŋnya
n·kadimilukahidhĕpanira,tumampuḥriŋhalahayu,kintutaha,ᵒikaṅātmāhanariŋsuptapada,lawanikaṅātmāhanariŋswapnapada,jugamaŋhidhĕp·saŋsāra,ᵒaputĕran·riŋ [ 35 ][34 34B]
34
dewatā,mānuṣa,triyak·,tumampuḥriŋhalahayu,suptahowadaṅaranyaᵒikaŋlupa,yekanimittaniṅātmāmaturu,swapnapadaṅaranyahowaraniṅātmāmaṅipi,ᵒikaṅātmā
hanariŋsuptapadalawanikaṅātmāhanariŋswapnapada,yekasinaṅguḥᵒātmāsaŋsāraṅaranya,kintutuṅgal·saŋhyaṅātmā,ᵒikajugapadhamaprabhedasaŋśayagaṇal·,ᵒātmā
mahlĕtikaŋsaŕwwatattwa,ᵒan·matumpaŋtumpaṅan·,kaditalaniŋtawwan·kakṣaṇasaŋhyaṅātmā,hanariŋsapadapada,ᵒātmāyataᵒinaranan·hanak·niŋtawon·,ᵒumu
ṅguḥᵒirikaŋpada,nihan·lakṣaṇasaŋhyaṅātmākeṅĕtakna,yanumuṅguḥsirariŋswapnapadalṅĕlṅöhiwĕṅi,wĕŋjugalakṣaṇanya,hanan·tuturaŕddhawurāwutan·waspada
[35 35A]
kadilakṣaṇaniŋmaṅiloriŋwwejugatumoniŋwastuhanalawantanhana.maṅguḥkaposirariŋsuptapada,ᵒalupawiparītatan·kahanan·tutur·,kadihilaŋjugasaŋ
hyaṅātmāluṅhatka,ᵒapan·sinaputiŋkālanidrā.muṅguḥkaposirariŋjāgrapada,ᵒawas·pratyakṣasaŋhyaṅātmā,tumonikaŋwastuhanalawan·tanhana,ᵒapan·pra
kāśaniŕmmalekaŋpada,tejanirawaŕṇnakāśa,ᵒahniŋᵒanilānipa,maṅkanalakṣaṇasaŋhyaṅātmālanariŋjāgrapada.suptapada,swapnapadakakasut·kahmujugadeniŋpradhāna
tattwa,sahiṅaniŋpradhānāmaṅku,kahasan·kalaṅlaṅan·kaparacakrajugadeniŋmanaḥmaṅalpana,kalaṅkahan·yadeniŋrahinawṅi,kunaŋprabhedanya,ᵒikaŋsatahun·riŋpānu [ 36 ][35 35B]
35
ṣa,yekapinakawṅiriŋjāgrapada,ᵒikaŋrowlas·tahun·riŋmānuṣa,yekapinakalek·riŋjāgrapada,ᵒikaŋsayugariŋmānuṣa,yĕkapinakatahun·riŋjāgrapada,
ᵒikaŋcatuŕyyugariŋmānuṣa,yekasatapariŋjāgrapada,nahan·lakṣaṇasaŋhyaṅātmāhanariŋjāgrapada.ᵒumuṅguḥkaposirariŋtūŕyyapada,ᵒenak·tmĕn·waspada
saŋhyaṅātmātumon·riŋsaŕwwawastu,hanalawan·tanhana,ᵒenak·deniŋrakumawruḥᵒirikaṅatītānāgatawaŕtthamānaᵒapan·makāwak·tutuŕprakāśasira,tejanira
śuddhaputiḥ,kadiwaŕṇnaniŋmaṇik·sphaṭika,ᵒalilaṅahniŋtanpatalutuḥ,tmĕnityakālajuga,rahināsadātan·kahlĕtan·deniŋrahinawṅi,ṅuniweḥtan·katkan·de
[36 36A]
niŋmanaḥmaṅalphana,tunaṅikaŋjāgrapadampiḥ,kedĕran·kaparacakradeniŋmanaḥmaṅalpana,nahan·kasoŕnikaŋjāgrapadadeniŋtūŕyyapada,ᵒapanalitikaŋtuŕyya
pada,kewalajugatatan·katkan·deniŋhidhĕp·,tlas·karuhunikaŋtūŕyyapada,ᵒapanuṅgwan·bhaṭāramahulunikaŋtūŕyyāntapada,tejaniraprakāśadumilaḥ,kadi
tejaniṅādityasewu,tuhun·tanapanas·bhedanya,kewalaprakāśapadhaŋjuga,rahināsadānityakāla,tan·kahlĕtan·deniŋrahinawṅi,kinahanan·sira
deniŋsaŕwwajñāsaŕwwakāŕyyakāŕttā,jñānaśakti,wibhuśakti,prabhuśakti,kriyāśakti,nahan·kasoŕnikaŋtuŕyyapada,deniŋtūŕyyantapada,kintupadhalitnya,mwaŋsūkṣmanya,yata [ 37 ][36 36B]
36
mataŋnyan·kewalajugatan·katkan·deniŋhidhĕp·,saŋkṣepanya,saŋpanya,saŋmanĕmwakĕn·yogawiśeṣajugatkaṅkana.ᵒapawwamataŋnyan·tanawanaṅinuwakĕn·rihananiŋtūŕyya
padamwaŋtūŕyyantapada,ᵒapan·tan·katkan·deniŋhidhĕp·,hapanikaŋhidhĕp·ṅaranya,yekawinakasadhananiŋmaṅawruha,wastuhanalawan·tanhana,sugyan·maṅkanaliṅa
saŋpara.dhatadonikaŋpramāṇatlu,pinakasuluḥmatakitakasamyanjañana.pramāṇatluṅaranya,pratyakṣapramāṇa,ᵒanumānapramāṇa,ᵒāgamapramāṇa,ᵒikataŋwastaga
ṇag·,sakaton·sakar̥ṅö,sakagamĕl·deniŋtaṅan·,yekakawnaŋdeniŋpratyakṣapramāṇa.kunaŋṅikaŋsūkṣmakadilakṣaṇatūŕyyapada,yekakawnaŋdeniṅanu
[37 37A]
mānapramāṇa.kunaṅikaŋparamasūkṣmakadilakṣaṇanikaŋtūŕyyāntapada,yekakawnaŋdeniṅātmāgamapramāṇa.nahan·lakṣaṇanikaŋpada,magaṇalalit·,yatatinūti
kaṅātmā,magaṇalalit·swabhāwaniṅātmā.ᵒikaṅātmā.ᵒikaṅātmahanariŋjāgrapada,yekakumiṅkin·kempĕniṅātmāhanariŋsuptapada,lawanikaṅātmāhanariŋswapnapada,yapwa
nenak·papisanikamarariŋjāgrapada,muliḥtasiramariŋtūŕyyapada,ᵒenak·pwāndĕl·nirariŋtūŕyyapada,muliḥtasiramariŋtūŕyyāpada,nahanalakṣaṇasaŋhyaṅātmā
hanariŋsūkṣmaᵒikakabeḥ.0.ᵒutpatyaknapwasira,riŋjanmasamaṅke,saŋhyaṅātmāmaŋjanmariŋprĕthiwī,ᵒumandĕliriŋbhuwanaśari,wyāpakapwasirariŋṣadhraṣa,sāriniŋñcamahā [ 38 ][37 37B]
37
bhūta,prĕthiwī,ᵒāpaḥ,teja,wāyu,ᵒākāśa,yekamamijipakĕn·ṣadhrasa,nahan·lwiŕnya,ᵒamla,kaṣāya,tikta,kaṭuka,lawaṇa,madhura.hamlaṅaᵒasĕm·,kaṣāya,ṅasĕ
pĕt·,tiktaṅapahit·,kaṭukaṅaᵒapdhĕs·,lawaṇaṅaᵒasin·,madhuraṅamanis·.nahan·sinaṅguḥṣadhrasaṅaranya,yekaṅaraniŋpūŕwwaniṅamuwuḥśarīra,kapiŋrwaniṅamuwuḥ
śarīra,ᵒikaŋṣadhrasapinaṅaniṅinum·deniŋlakilaki,sārinikaŋpinaṅaniṅinum·,yekamatmahan·raḥdagiŋgajiḥ,kapiŋtiganiṅamuwuḥśarīra,sarinikaŋraḥ
dagiŋgajiḥ,dhatikamatmahan·kāmaratiḥ,yekapinakapaṅgihakĕn·deniŋrāga,yekamaŋdadimuwaḥ,yekākwehikaŋkāmasakeŋratiḥ,yekadadilanaŋ,yanakwā
[38 38A]
hikaŋratiḥsakeŋkāma,yekadadiwadon·,yapwan·samākwehikaŋkāmawanratiḥ,yekadadikdhi,walawadikunaŋ,kunaṅikaŋkāma,yekadaditahulan·,hoto
t·,puhun·wulu,ᵒikaŋratiḥ,yekamatmahan·raḥdagiŋgajiḥ,nahan·wyaktinikaŋpañcamahābhūta,mūlaniŋśarīrasamaṅke,wyaktinya,prĕthiwīpinakakulit·,ᵒāpaḥ
pinakaraḥ,tejapinakadagiŋ,wāyupinakatahulan·,ᵒākāśapinakasumsum·.ᵒikaŋpañcatanmātra,tmahanya,śabdatanmātradaditaliṅa,spaŕśśatanmatramaŋdadiku
lit·,rūpatanmatramaŋdadimata,rasatanmatramaŋdadilidhaḥ,gandhatanmatramaŋdadiᵒiruŋ,yekasinaṅgupañcagolakaṅaranya,tumambĕḥtaṅaṇḍhabhuwana,saptapātāla,sa [ 39 ][38 38B]
38
ptabhuwana.saptabhuwanaṅaranya,bhūŕllokawtaŋbhuwaŕllokahati,swaŕllokadhadha,tapokagulu,janaŕlokaᵒilat·,mahaŕllokakaᵒiruŋ,satyallokamata,nahan·sinā
ṅguḥsaptabhuwanaṅaranya.saptapātālaṅaranya,patālasilit·,wetalapupu,nitalatur·,mahātalawtis·,sutalapaglaṅaniŋsuku,talātalawahakaṅiŋtalampakan·
,rasātalal̥pal̥panyaᵒisor·,nahan·taŋsinaṅguḥsaptapātālaṅaranya.nahan·taŋsinaṅguḥᵒaṇdhabhuwanaṅaranyariŋśarīra,ᵒikaŋjanmasamaṅke,mandĕltaŋsaptapaŕwwata,lu
mulak·lumimbak·taŋsaptāŕṇnawa,l̥mĕŋsumnĕtaŋsaptadwīpa,ᵒumiritaŋdaśawāyuriŋnādhī.saptapaŕwwataṅaranya,wuṅsilan·gunuŋmālyawān·,palitalitan·guuŋniṣedhali
[39 39A]
mpagunuŋgandhamādana,paruparuguuŋmalayamahidhara,ᵒamprugunuŋtriśrĕṅga,hatiguuŋwindhya,pusuḥpusuḥmahāmeru,nahan·sinaṅguḥsaptapaŕwwataṅaranya.saptāŕṇa
waṅaranya,mūtratasik·tok·,raḥtasik·kilaŋ,ᵒariṅĕt·tasikasin·,gajiḥtasik·tasik·miñak·,ᵒidutasikamadhu,sumsum·tasik·suusu,ᵒutĕk·tasik·
pahan·,nahan·sinaṅguḥsaptāŕṇnawaṅaranya.saptadwīpaṅaranya,tahulan·jambudwīpa,hotot·kuśadwīpa,dagiŋśaṅkadwīpa,kulit·śālmalidwīpa,wulugomedhadwīpa,ku
kus·puṣkaradwīpa,ᵒuntu,kroñcadwīpa.nādhiṅaranya,lyaŋniŋhotot·,buṅkaḥnya,ᵒioŕriŋnābhi,miṇdhuhuŕtayatkeŋpusar·,hanatapaṅumalaŋkweḥnyasewipituŋpuluḥro [ 40 ][39 39B]
39
ᵒanatayanādhīwiśeṣakweḥnyasapuluḥ,lwiŕnya,ᵒidhā,paṅgilā,suṣumnā,gāndhārī,hasti,jihwā,pūthā,ᵒalambuṣā,kuhūḥ,śaṅkinī.ᵒidhāṅaranyaᵒikaŋnādhītṅĕn·,ᵒawaniŋskul·wruḥ
smaluṅlaṅan·tkeŋl̥t·,piṅgalāṅaranyaᵒikaŋnādhīkiwa,ᵒawaniŋwwewruḥsmaluṅkaṅan·tkeŋhuyuhuyuhan·,suṣumnāṅaranyaᵒikaŋnādhītṅaḥ,hawaniŋwāyuᵒamatlu,gāndhārīṅa
ranyapasimpaṅaniŋnādhī,hawaniŋwāyumariŋtutuk·,mariŋmata,mariṅiruŋ,mariŋtaliṅa,mariwunwunan·,hastiṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋsaŕwwasandhi,wruḥ
smaluṅlaṅan·tkeŋkulit·,puhun·wulu,jihwāṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋpusuḥpusuḥ,pūṣāṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋparuparu,ᵒa
[40 40A]
lambuṣāṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋhati,lawanampru,kuhūḥṅaranyapasimpaṅaniŋnādhi,hawaniŋwāyutkeŋlimpa,śaṅkinīṅaranyapasimpaṅaniŋnā
dhī,hawaniŋwāyutkeŋwuŋsilan·mwaŋtkeŋpalitalitan·,nahan·taŋsinaṅguḥdaśanādhīṅaranya.kunaṅaraniŋwāyuwuwusĕn·,lwiŕnya,prāṇaᵒapānasamānaᵒudānawyāna.
wāyusiprāṇahaneŋpusuḥpusuḥᵒidhadhahiṅanya,ᵒumadimaŋlakwan·wāyukabeḥ,pinakajīwa,pinakośwāsapaknanya.ᵒapānaṅaranya,ᵒikaŋwāyuhaneŋhuyuhuyuha
n·,ᵒumawasāriniŋpinaṅaniṅinum·,matmahan·kāmaratiḥ,ᵒampasnyadaditahihuyuḥ,sāriniṅinambaŋ,matmahan·r̥haktumbĕl·.ᵒudhānaṅaranya,ᵒikaŋwāyuhaneŋ [ 41 ][40 40B]
40
wunmunan·,ᵒaṅulahakĕn·mata,lawan·tutuk·paknanya,wyānaṅaranya,ᵒikaŋwāyuhaneŋsaŕwwasandhi,ᵒaṅulahakĕn·śarīramwaŋhumawas·tuhapatipaknanya.samā
naṅaranya,ᵒikaŋwāyuhaneŋhati,ᵒumawasārīniŋpinaṅaniṅinum·,matmahan·rāḥdagiŋhampru,yekasinaṅguḥpañcawāyuṅaranya,sapuluḥnyanihan·,lwiŕnya,nā
ga,kūŕmma,krĕkara,dewadatta,dhanañjaya,wāyusināga,magawewawatĕb·,ᵒikaŋwāyusikūŕ,magawektĕr·,klutiŋśarīra,ᵒikaŋwāyusidewadatta,magaweṅo
b·paknanya,ᵒikaŋwāyusikrĕkara,magawewahin·paknanya,ᵒikaŋwāyusidhanañjayapinakaśabdapaknanya.nihan·sinaṅguḥdaśawāyu,kintusawlas·kweḥnikaŋwāyu,ga
[41 41A]
wenyajugasapuluḥ,yekanimittanyasinaṅguḥdaśawāyu.hlas·maṅkana,humandĕl·taṅātmālawĕlawö,lwiŕnya,ᵒātmā,parātmā,ᵒantarātmā,sūkṣmātmā,nirātmā.ᵒa
tmāᵒikaŋhidhĕp·muṅgwiŋhati,pinakapaṅaṅĕnaṅĕn·paknanya.parātmāᵒikaŋhidhĕp·muṅgwiŋmata,pinakapanon·paknanya.ᵒantarātmāᵒikaŋhidhĕp·muṅgwiŋwunmunan·,pinakapā
ntaraniŋtaṅhilawan·turupaknanya.sūkṣmātmāᵒikaŋhidhĕp·muṅgwiŋtaliṅa,pinakapaŋr̥ṅöpaknanya.nirātmāᵒikaŋhidhĕp·muṅgwiŋkulit·,pinakapaṅidhĕp·panastis·paknanya
.nahan·yaŋsinaṅguḥpañcātmāṅaranya,ᵒidhĕp·katuṅgalanya,tumamṅĕḥtaŋdaśendriya,lwiŕnya,śrotrendriyahaneŋkaŕṇna,yakāraṇaniṅātmāpaŋṅöśabdahalahayu.twa [ 42 ][41 41B]
41
gindriyahaneŋkulit·,yakāraṇaniṅātmāmaŋhidhĕp·panastīs·,maṅrasanisinaṇdhaŋhanasal̥mbut·.cakṣwindriyahaneŋmata,yakāraṇaniṅātmāmanon·rūpawaŕṇna.
jihwendriyahaneŋlidhaŋ,yanimittaniṅātmāmaṅrasaṣadhrasa.ghrāṇendriyahaneṅiruŋyakāraṇaniṅātmāpanabda,ᵒamastwanihanalawan·tanhana.pāṇīndriyahaneŋta
ṅan·,yakāraṇaniṅātmāmaŋgamal·.pādendriyahaneŋsuku,yakāraṇaniṅātmālumaku.pāywindriyahaneŋl̥t·,yakāraṇaniṅātmāmaṅintut·,maṅisiŋ.ᵒupasthendriya
haneŋbhagapurus·,yakāraṇaniṅātmāmaśuklaśwanita.nahan·rakĕt·nikaŋdaśendriyariŋbhuwanaśarīra,tumambĕḥtaŋbuddhimanaḥᵒahaṅkāra,ᵒikaŋbuddhi,yapinakasādha
[42 42A]
naniṅātmāpaṅĕnaṅĕn·.ᵒikaŋmanaḥyekapinakasādhananiṅātmāpamikalpa,maŋrūpaka.ᵒikaṅahaṅkāra,yapinakasādhananiṅātmāpaṅakudr̥ĕbya,mwaŋpinakasādhana
niṅātmāpal̥kasakĕn·kriyāhalahayu.ᵒikaŋbuddhimanaḥᵒahaṅkāralawan·daśedriya,yasinaṅguḥtrayodaśakaraṇaṅaranya,tumambĕḥtaŋtriguṇa,sattwarajaḥ,tamaḥ.
saŋhyaŋtripuruṣa,pūŕwwaniṅumandĕl·,brahmāriŋhati,wiṣṇuriṅampru,ᵒiśwarariŋpusuḥpusuḥ.ᵒandĕl·niŋpañcar̥ṣinihan·,saŋkuśikariŋkulit·puhun·wulu,saŋgaŕggahanariŋraḥdagiŋ,saŋ
metririŋwuduk·,riŋhotota,saŋkuruṣyariŋtahulan·,riŋsumsum·,saŋpr̥ĕttañjayariŋtumpuk·niŋśarīra.ᵒandĕl·niŋdewar̥ṣinihan·,saŋhyaŋmaheśwarariŋwuŋsilan·,saŋhyaŋ [ 43 ][42 42B]
42
rudrariŋdal̥man·,saŋhyaŋśaṅkarariŋlimpa,saŋhyaŋśambhuriŋhuṇdhahuṇdhuhan·,saŋhyaŋsadāśiwarihuyuhuyuhan·,saŋhyaŋparamaśiwariŋdhadha.handĕl·niŋsaptar̥ṣinihan·
,ᵒādityariŋmatatṅĕn·,somariŋmatakiwa,ᵒaṅgārariŋtaliṅatṅĕn·,budhariŋtaliṅakiwa,wr̥ĕhaspatiriṅiruŋtṅĕn·,śukrariṅiruŋkiwa,śaniśṇarariŋtutuk·.ᵒandĕl·
niŋdewatānihan·,hyaŋᵒindrariŋdhadha,hyaŋyamariŋtaṅan·tṅĕn·,hyaŋwarucariŋwalakaŋ,hyaŋkuberariŋhaṅan·kiwa,hyaŋweśrawaṇariŋmadhya.ᵒandĕl·niŋwidyādha
ra,gandhaŕwwanihan·,citrasenapinakakawanin·,citrāṅgadapinakakaśūran·,citrarathapinakakadhīran·,gandhaŕwwapinakaśānta,pinakatr̥ĕpti,pinakaramya,pi
[43 43A]
nakahaŕśśapinakawijaḥ,pinakakalaṅĕn·,nahanandĕl·niŋsattwa.0.ᵒandĕlniŋrajaḥnihan·,dānawapinakakrora,pinakāglis·,pinakapanasbharan·.de
tyapinakakodha,pinakaglĕŋ,pinakasuŋsut·.rākṣasapinakamoha,pinakadambha,pinakiŕṣyā,pinakacapala,pinakasāhasa.nahanandĕl·niŋrajaḥ.0.ᵒandĕl·
niŋtamaḥnihan·,bhūtayakṣapinakalapa,pinakāŋliḥ,pinakawlakaŋ.bhūtadṅĕn·,pinakaŋhela,pinakal̥su,pinakalara.bhūtakālapinakawar̥g·,pinakamtaḥ,pinaka
wĕr̥.bhūtapiśācapinakaluhya,pinakalmĕḥ,pinakakaluśa,pinakārip·,pinakaturu,pinakapuṅguŋ,nahanandĕl·niŋtamaḥ.handĕliŋpadanihan·,ᵒikaŋjāgrapada,ye [ 44 ][43 43B]
43
kanimittaniṅātmāmataṅimatuturamaṅkeriŋmānuṣā.ᵒikaŋsuptapada,yekanimittaniṅātmāmaturu.ᵒikaŋswapnapada,yekanimittaniṅātmāmaṅipi,maṅampĕ
lu,maṅkeriŋmānuṣa.mahanandĕl·niŋpada.kunaŋpradhānatattwa,yekapinakāwak·saŋhyaṅātmā,ᵒambĕk·ṅaranya,maṅkeriŋmānuṣa,ᵒikaṅambĕk·,yekapinakā
wak·saŋhyaṅātmā,maṅkeriŋmānuṣa,pinakātmāhanariŋśarīrasamaṅke,ᵒaṅgapwaṅaraniŋśarīra,ᵒambĕk·pwaṅaraniŋpradhānatatwa,ᵒikaṅambĕk·lawan·śarīra,yekasinaṅguḥ
ᵒaṅgapradhānaṅaranyamaṅkeriŋmānuṣa,yakāraṇaniṅambĕk·pasamohaniŋhalahayu,mtusakeṅambĕk·jugaṅalahayu,sukhaduḥkhabhinuktideniŋmānuṣa,mijil·saṅkeṅambĕk·
[44 44A]
jugayan·pamiṣaya,makasādhanadaśendriya,makadwāraᵒikaŋdaśamāŕgga,mahastayariṅaṇdhabhuwanamamiṣaya,meṅĕt·pwayasaŋnipuṇatatwa,maṅkanakramanya,yatama
taŋnyanikaŋdaśendriyawatĕkĕn·sawiṣayanya,ᵒulihaknamariṅambĕk·,ᵒikaṅambĕkwaluyaknapramāṇa,muwahadhaŕmmawiśeṣa,dhaŕmmawiśeṣa,muwahaᵒanta
wiśeṣa,ᵒantawiśeṣa,waluyaknaᵒanantawiśeṣa,ᵒumapadeniṅumaluyaknasirariṅantawiśeṣa,yadonikaŋprayogasandhi,kinawruhan·desaŋyogīśwara,ᵒikataŋprayo
lasandhi,tan·wnaŋyatan·pakasuluḥsamyagjāñana,paratadeniŋkumawruhaknaprayogasandhi,yatan·pakanimittasamyagjāñana,yayataḥtan·pānakaknajugakawiśeṣan·bha [ 45 ][44 44B]
44
ṭāra,ᵒikaŋsamyagjāñana,tan·wnaṅikayatan·pakabhūmibrata,tapa,yoga,samādhi,saŋkṣepanya,makabhūmibrata,yoga,samādhi,makasuluḥsamyagjāñana,maka
sādhanaprayogasandhi,sirajugasaŋwnaŋtumkanikawiśeṣan·bhaṭāra,kadyaṅganiŋhrupinanahakĕn·,sāmpuniŋlaras·,ᵒabnĕŕjugatampuḥnya,hanapwawoṅamanahakĕn·hruta
nhiŋlaras·,tanabnĕŕlakunya,ᵒanasaraṅuntit·lakunikaŋhruyan·maṅkana,luputinujunya,kaliṅanya,kaliṅanya,hanasirasaṅamaṅgihakĕnikaŋbrata,tapa,yogasamādhi,lumka
sakĕnikaŋprayogasandhi,ᵒan·maṅkanaluputiŋnasamyagjāñana,risdhĕŋnyatīkṣṇadeniragumawayakĕnikaŋsamādhi,tībramwaŋsādhananya,ᵒan·maṅkanasirakepwan·tan·wruḥritampu
[45 45A]
haniŋjñānanira,ᵒapan·siratan·wruhiŋtattwajñāna,tan·pasuluḥsamyagnāna,niyatasaraṅuntit·,salaḥwarajugasamādhisaŋyogīśwarayan·maṅkana,phalaniŋbrata
jugamanuntunakĕn·,ᵒamintabhinukti,ᵒamnĕŕmarariŋswaŕggajugasaŋhyaṅātmāyan·maṅkana,phalaniŋsamādhi,yekarumakṣaphalaniŋbrata,tlas·pwaphalaniŋbratabhinuktide
niŋṅātmāriŋswaŕgga,tumurun·tasaŋhyaṅātmāmuwaḥ,maŋjanmatasirariŋmānuṣaloka,yekadadiratu,mwaŋsugiḥ,kr̥ĕtapuṇyajanmasira,swabhāwaniŋmānuṣapwaya,kinahana
n·deniŋtutuŕmwaŋlupa,rikālanyatkatutur·,kadadipwekaŋśilarahayudeniŋjanma,rikālanyatkalupa,kadaditekaŋśīlamahaladeniŋjanma,ᵒirikatayan·ma [ 46 ][45 45B]
45
putĕran·,riŋswaŕgganaraka,mānuṣatriyak·wkasan·,maṅkānawāsanāniŋwwaŋlumicin·,tapwan·yatan·samyagjāñana.kunaŋsirasaŋwyāpārajñānanirarumuhun·,ndan·ma
kaputusaniŋmasimpĕn·wāsanānya,yekasaṅamriḥmaṅusiŕkasamyajjāñanajuga,yayataḥsiramakabhūmibrata,tapa,yoga,samādhī,ᵒan·tan·wnaŋsamyagjāñana,yan·
tan·makanimittasamādhi,ᵒapakaliṅanya,nihan·kramanya,ᵒikaŋsattwa,rajaḥ,tamaḥ,tanaṅgapatūta,tāgawehayu,tāṅĕnakĕn·dhaŕmmapūnya,maṅkanaliŋnikaŋsattwa.kro
dhāglĕṅakuliŋnikaŋrajaḥ.ᵒalmĕḥ,luhya,tamaṅaniṅinum·,ᵒaturujuga,liŋnikaŋtamaḥ.maṅkanakirakiraniŋsattwarajaḥ,tamaḥ,mapalaṅan·tan·patūt·,ᵒikaŋrajaḥtamaḥ
[46 46A]
,ᵒapuṅguŋswabhāwanya,ᵒikaŋsattwaprakāśa,prajñān·widagśampinakaswabhāwanya,meṅĕt·pwasaŋnipucatatwamaṅkanakramanya,mataŋnyanikaŋrajaḥtamaḥ,tinĕdhuhakĕnirariŋsa
mādhi,makasādhanaprāṇāyāma,makasahāyacittabuddhimanaḥ,śāntālilaṅahniŋnirāwaraṇa,tanpatalutuḥ,ᵒikaŋjñānalaṅgĕŋniŕmmala,ᵒenak·pwānikaŋrajaḥ,tamaḥ
,mapagĕḥmanūt·mariŋsattwa,prakāśaᵒirikaŋsattwa,nahan·yuktinikaŋprajñān·mtusakiŋsamādhi,yāwat·kapaṅgiḥᵒikaŋprajñān·,ᵒariwāriwaᵒikaŋsamyagjāñanan·,katmude
niŋkayogīśwaran·,ᵒikaŋsamyagjāñanan·,kumawruhiprayogasandhi,makabhūmibrata,tapa,yiga,samādhi,sirāmnĕrakĕn·dumunuŋdenirāmaṅgihakĕn·yogawiśeṣa, [ 47 ][46 46B]
46
ᵒan·makasuluḥsamyagjāñana,makasādhanaprayogasandhi,makabhūmibrata,tapa,yoga,samādhi,ᵒikaŋprayogasandi,kāṅkĕn·hrumalaṇdhĕp·maluṅit·,ᵒikaŋsamyagjāñana
,kāṅkĕn·hĕlaŕnya,ᵒikaŋbrata,tapa,yoga,samādhi,kāṅkĕnikaŋdaṇdhacāpa,lumpasakĕnikaŋprayogasandhi,makahlarikaŋsamyagjāñana,makalarasikaŋbrata,tapa,yo
ga,samādhi||0||nihan·taŋprayogasandhi,keṅĕtakna,prayogasandhiṅaranya,ᵒupayalwiŕnya,ᵒāsana,prāṇayāma,pratyāhāra,dhāraṇa,dhyāna,taŕkka,samādhi,makā
pusapusikakabeḥ,sandhiṅaranya,ᵒikaŋcetanajugawehĕn·prakāśamaṅekatwa,tanparoŕwaṅadĕg·,hĕmĕŋtan·padhĕm·,māwakiŋcatuŕdhyāna,catuŕdhyānaṅaranya,lwiŕnya,
[47 47A]
tiṣṭan·,bhojan·,gacchan·,suptan·,tiṣṭan·,bhaṭāramaluṅguḥ,bhojan·,bhaṭāramaṅan·,gacchan·,bhaṭāralumaku,suptan·,bhaṭāramaturu,saŋkṣepanya,bhaṭārajugaka
tuturakna,sapolaḥbhawaniŋwwaŋ,ᵒapanikaŋtutuŕṅaranya,yekapaśariran·bhaṭāraramaṅkeriŋsakala.muwaḥhanatāsanaṅaranya,lwiŕnya,padmāsana,wajrāsana,payyaṅkāsa
na,swastikāsana,widyāsana,daṇdhāsana.nahanikaṅāsana,nĕm·prabhedanya,tuṅgalawaknya,yatapilihanapaluṅguhana,saŋmaṅabhyāsaprayogasandhi,tlas·pwasiramaluṅguḥ
,yatasiraᵒumimpĕnakĕn·saŋhyaṅurip·,petĕn·riṅekacitta,tlas·kempĕnan·saŋhyaṅurip·,maprāṇāyāmatasira,hanawāyupamasĕḥṅaranya,lwiŕnya,recaka,pū [ 48 ][47 47B]
47
raka,kumbhaka,recakaṅaranya,wĕtwaknekaŋwāyurumuhun·saṅkeŋtutuk·,hĕntekna,muwaḥtṅĕn·kuñcīnĕn·,patguhĕn·,saklariṅaṅuñci,muwaḥᵒispĕnikaŋwāyu,ye
kapūrakaṅaranya,kumbhakaṅaranya,ritlasnyāṅispikaŋwāyu,pgĕṅĕn·,kuñcinĕn·patguhĕn·,sahulihiṅaṅuñci,wijilaknariŋnetradwāra,yapwan·tanabhyāsa,wijilaknariṅi
ruŋ,mahalonahayekinumṅĕk·,piŋpitudiwasaniṅaṅuñci,yanaṅhel·taharāŕyyana,tuhunikaŋkuñcīhaywatumular·,donikaŋprāṇāyāma,ginawayakĕn·ritdhahaniŋrajaḥ,
tamaḥ,riprakāśaniŋsattwa,ṅuniweḥhaywaniŋśarīratowi.muwaḥhanatakuñcīlyansakerika,tan·pamĕtwakĕn·wāyu,saŋkṣepanya,humaŋjuga,ndan·wuwusikarecaka
[48 48A]
,kumbhaka,ᵒikarumuhun·,yatanyan·gawayaknaᵒikaŋkuñcīrahasya,saŋkṣepanya,ᵒikaŋcetanajugawehĕn·prakāśa,ᵒandĕlaknariŋkadalīpuṣpa,yapwanenakandĕ
l·niraṅkāna,kar̥ṅötikaŋhatisahĕnĕb·,wrustakeŋriṅantaḥkaraṇa,ndaḥyatikasinaṅguḥmamūjākĕn·prāṇasandhilajāti,ṅaranya,yekapūjājātiṅaranya
,sĕmbaḥhyaṅalit·,yapwan·maṅkanatīkṣṇadeniṅasamādhi,wyaktahilaṅikaŋwāyugaṇal·,mātīlinarisaṅkanya,ᵒapan·tañcinetanadeniṅātmā,nahan·māŕggakunṇi
rahasyaṅaranya.muwaḥhanatapratyāhārayogaṅaranya,ᵒikaṅindriyakabeḥwatĕkĕn·sakeŋwiṣayanya,kinĕmpĕliŋcittabuddhimanaḥ,tan·wineḥmaparanparanakinĕmpĕ [ 49 ][48 48B]
48
liŋcittālila,yekapratyāhārayogaṅaranya.ᵒikaŋjñānatanparoŕwa,tanpawikāra,ᵒenak·tikaŋhnaŋhniŋnya,ᵒumidhĕŋtan·kāwaraṇan·,yekadhyānayogaṅa
ranya.tutupikaŋdwārakabeḥ,ᵒiruŋ,tutuk·,taliṅa,wāyurumuhun·ᵒisĕpĕn·,wĕtwĕnikaŋwunwunan·,kunaŋtanpabhyāsaᵒikaŋwāyuwinehadalanaṅkāna,dadiᵒa
dalaneṅiruŋ,halon·wtuniŋwāyu,yekaprāṇāyāmayogaṅaranya.hanaᵒom̐kāśabdamuṅguḥriŋhati,yatekadhāraṇān·,yaṅilaṅikaŋkar̥ṅö,rikālaniŋyoga,ya
tekaśūnyaṅaranya,śiwātmāwak·bhaṭāraśiwayan·maṅkana,yatikadhāraṇayogaṅaranya,ndākāśarakwasaŋhyaŋparamāŕttha,ndan·palenanirasakeṅākāśa,tan·
[49 49A]
hanaśabdarisira,yatakaliṅaniŋparamāŕttha,palenanirasakeṅawaṅawaŋ,padhanirekaṅalilaŋ,yekataŕkkayogaṅaranya.ᵒikaŋjñānatanpaṅupekṣa,tanpaṅalupa,
tananakahar̥p·nira,tananasinādhyanira,malilaŋtan·kahilaṅan·,tan·kāwaraṇan·,tanpawastuᵒikaŋcetana,ᵒapan·marihumidhĕpikaŋśarīra,luput·sakeŋ
catuŕkalpanā,kinawruhan·,maṅawruhi,maŋdewruḥ,ᵒikaŋcatuŕkalpanāṅaranya,ᵒikatakabeḥ,tan·hanarisaŋyogiśwara,yapwanenak·paluṅguḥnikaŋcittahniŋ,ye
kasinaṅguḥmuliḥriṅambĕk·ṅaranya,yekapūŕwwaniŋcetanapinratiṣṭa,linuṅguhakniṅambĕk·ṅaranikayan·maṅkana,kapiŋroniŋtutuŕpinahayu,kumwapwaliŋnya,ᵒika [ 50 ][49 49B]
49
ṅambĕk·yatawaluyaknapramāṇa,ᵒumapadeniṅumaluyaknakaṅambĕk·pramāṇa,nihanikaŋcittabuddhimanaḥ,jugawatṅĕnawehan·makāwakaŋtutuŕprakāśa,sphaṭiko
pama,kadimaṇik·sphaṭikayepwanenak·tīkṣṇanya,yekasinaṅguḥsphaṭikajñānaṅaranya,yapwanenak·prakāśadilaḥsaŋhyaŋsphaṭikajñāna,gsĕṅĕniraᵒikaŋsaŕwwata
ttwa,nihan·lawan·śubhāśubhakaŕmma,ᵒapadeniŋgumsĕṅan·śubhāśubhakaŕmma,mwaŋsaŕwwatattwa,nihan·,saŋhyaŋsphaṭikajñānajugaluṅguhaknariŋbrahmāsthāna,yapwanenakandĕl·
niraṅkana,gsĕŋbhasmibhūtakahidhĕpanikaŋsaŕwwatattwamwaŋśubhāśubhakaŕmma,yatikasinaṅguḥmamūjā,mahomariŋkuṇdhajātiṅaranya,ᵒumĕntyakĕnikaŋsaŕwwakleṣakabeḥ,yeka
[50 50A]
sinaṅguḥdharaṇayogaṅaranya.kapiŋtiganiŋcetanapinratiṣṭa,kumwapwaliŋnya,ᵒikaŋᵒom̐kārapraṇawahanariŋhr̥ĕdaya,yatalīnāknariŋśiwatattwa,kaliṅanya,ᵒikaŋci
ttapiḥ,luputaknasaṅkariṅaṅgapradhana,wehĕn·maṅekacittariŋsūkṣmajuga,makāwakaŋtūŕyyapadan·don·meṅĕt·wruḥsirawiśeṣa,lmĕŋdumliŋtan·padhĕm·,kadila
kṣananiŋpañjut·haneŋjroniŋdyun·,tan·polaḥ,tn·kdhĕk·,lmĕŋmaṅadĕg·,jugamaṅekacittalwirajñānanta,makāwak·l̥ṅgaŋniŋtutur·,ritlĕŋniŋsandhijñānanya
,ndaturuṅatayatapwan·turu,ᵒapan·sdhĕŋmakāwakaŋjagrapadaṅaranya,mapaṅgiḥpwakaŋjāgrapada,lawan·tūŕyyapada,l̥yĕp·taŋpatĕk·dewatā,ᵒamiśrariŋdhyana, [ 51 ][50 50B]
50
ndakathālyan·tutuŕdhĕp·saŋhyaŋpradhāna,msat·saṅkariṅaṅgapradhāna,yasinaṅguḥᵒabhisandhiṅaranya,papasaḥniŋpradhāna,lapan·puruṣa,ᵒaṅantiriŋpatajyaniŋ
tutuŕmwaŋlupa,saŋhyaṅātmāyan·maṅkana,yatasinaṅguḥmuwaḥdhaŕmmawiśeṣaṅaranya,makāwak·wāsanānikaŋsaptāṅga,saptāmr̥ĕta,ᵒinandĕlan·tasiradeniŋsaptā
gni.saptāṅgaṅaranya,puruṣa,sattwa,rajaḥ,tamaḥ,buddhi,manaḥ,ᵒahaṅkāra.saptāmr̥ĕtaṅaranya,śabda,spaŕśśa,rūpamrasamgandha,kinawruhan·,sinaṅkalpa.saptāgni
ṅaranya,manon·,maŋr̥ṅö,maṅrasa,maṅambuŋ,maṅaku,mamastwari,mamikalpa.yan·kawruhanikaŋsaptāṅga,ᵒan·pinakāwan·desaŋyogīśwara,yekanimittanirāsa
[51 51A]
naparipūŕṇnaśarīranira,tan·kneŋwighna,tan·kneŋjarāmaraṇa.yan·kawruhanikaŋsaptāmr̥ĕta,ᵒan·pinakahurip·nira,yekanimittanirasaŋyogīśwarayo
wana,tan·padhāyuṣaniralawan·janmasamanya.yan·kawruhanikaŋsaptāgni,ᵒumandĕlisira,yekanimittanirasaŋyogīśwara,wnaŋsirawyāpī,wyāpaka,wnaŋsirasakā
makāmā,maṅkerisakala,ᵒapan·bhaṭāramahulun·makaṅaran·saptagni,yatamataŋnyan·saŋhyaŋsāptāgnipaŋgsĕṅanikaŋsaptāṅga,saptāmr̥ĕta,ᵒapanikamaŋdadyakĕnupasaŕ
gga,ᵒupasaŕggaṅaranya,wāsananikaŋtriguṇa,rumaktiŋśarīraniŋṅātmā,nihan·dr̥ĕṣṭopama,kadyaṅganikaŋdyun·wawan·hiṅgu,ᵒalapanahiṅgunyasaṅkerikaŋdyun·,wasĕ [ 52 ][51 51B]
51
hanekaŋdyun·pahalilaṅĕn·,yayataḥmamĕjugakaŋhiṅgu,ᵒirikaŋdyun·.ᵒiwamaṅkanatawāsanāniŋtriguṇa,rumaktiŋśarīraniṅātmā,ᵒan·taŕwawaŋhilaŋdeniŋsa
mādhi,tamṅayan·,yatagsĕṅanadĕsaŋyogīśwara,ndyakarilwiŕnikaṅupasaŕgganihan·.yapwan·hanakaton·kadigandhaŕwwa,hanakadiwidhyādhara,yatamanuṅsuŋri
saŋyogīśwararikālaniŋyoga,muwaḥhanatamarūpadewatā,manuṅsuṅisuhāsanamās·,makon·maluṅguharisaŋyogīśwaramuwaḥhanonar̥ṣidhatĕŋ,mamūjā
riŋpuṣpawaŕṣṣa,ᵒathawiᵒumawahaŕtthaniṅaji,ndanahajarakunaŋsaŋyogīśwararikālaniŋyoga,sattwopasaŕggakapaṅgiḥdesaŋyogiśwarayan·maṅkana.kunaŋyan·ka
[52 52A]
ton·,kadīnuntitakĕn·,kadīnayun·,kadīnayun·,kadīnulahulaḥ,hanakadiṅinoŋboŋ,hanakadimaŋlayaŋriṅākāśa,kunaṅawak·saŋyogīśwararikālaniŋyoga,ᵒa
tawadon·dānawa,kunaŋdetya,rākṣasa,ᵒumalaṅisamādhisaŋyogīśwara,rajopasaŕggaᵒikayan·maṅkana.kunaŋyanabyĕtawak·saŋyogīśwararikālaniŋ
yoga,ᵒatawakagyatahumaras·kumtug·,gĕgĕṅĕn·rumabmuririŋ,hanakadipintĕkĕn·riŋhatĕk·,hanan·malupawiparīta,kadihilaṅikaŋcetana,rikālaniŋ
yoga,prayatnaturusaŋhulun·,tamaḥᵒikakapaṅgiḥdesaŋyogiśwarayan·maṅkana,ṅuniweḥyan·matmuriyantaniŋyoga,kunaṅikaṅupasaŕgga,bhayan·kitayan·maṅkana, [ 53 ][52 52B]
52
hanagawehalatapwan·bhinukti,phalanyakaliṅanika,ᵒataprihĕn·gsĕṅanadesaŋyogīśwara,waṅunĕnirekaŋsamādhi,muwaḥsaŋhyaŋsaptāgni,r̥gapinira,we
hĕn·prakāśaᵒikaŋsamādhi,makāwakaŋtutuŕsaŕwwajña,saŕwwakāŕyyakaŕttā,yapranenakdilaḥsaŋhyaŋsaptāgnirikaŋsamādhi,gsĕŋbhaṣmībhūtakahidhĕpanikaṅupasaŕgga,ka
wkas·tāwak·saŋyogiśwara,ᵒalilaṅahniŋnirāwaraṇatanpatalutuḥ,kadililaŋniṅākāśa,yekasinaṅguḥtaŕkkayogaṅaranya.waluyariṅantawiśeṣa,ᵒikasaŋ
hyaṅātmāyan·maṅkana,waluyasayodyalawan·bhaṭārasadāśiwatattwa,muwaḥsaŕwwajña,saŕwwakāŕyyakaŕttā,knānaśakti,wibhusakti,prabhuśakti,kriyāśakti,luput·sa
[53 53A]
ṅkeŋkaŕmmawipākāśaya,ᵒikaŋsadāśiwatattwa,kaŕmmawipākāśayaṅaranya,kaŕmma,ṅaraniŋgawehalahayu,wipākāṅaranya,ratĕŋphalanyabhinuktiriŋśarīra,ᵒāśaya
ṅaranya,śeṣanyabhinukti,yatekarumakĕtiṅātmāmamaṅun·kaŕmmamuwaḥ,yatasinaṅguḥwāsanāṅaranya,yanahalawāsanānikaŋkaŕmmaṅuni,moghamahar̥p·maga
wehahalaᵒikaŋwwaŋdenya,yanahayuwāsanānikaŋkaŕmmaṅūni,moghamahar̥pmagawehahayuᵒikaŋdenya,tan·hanapwekakabeḥ,rumakĕtiṅātmā,yekalu
put·saṅkeŋkaŕmmawipākāśayaṅaranya,sinaṅguḥriŋya,ᵒaliwat·saṅkeŋhalahayu,ᵒikaŋsadāśiwatattwa,nahan·kapiŋpataŋcetanapinratiṣṭalinuṅguhakĕn·.kapiŋli [ 54 ][53 53B]
53
maniŋcetanawinakahayu,kumwapwaliŋnya,saŋhyaŋwiśeṣa,maluyaknāntawiśeṣa,mapadeniṅumaluyaknasirariŋᵒanantawiśeṣa,nihantatūŕyyāntapada,jugapinakā
wak·deniŋsamādhi,tūŕyyāntapada,ṅaranya,luput·sakeŋrwa,rwaṅaranya,tan·han·taya,kaliṅanya,ᵒacchedya,ᵒalit·sakariṅalit·,sūkṣma
sakariŋsūkṣma,luput·sakariŋparawyāpāra,marisaŕwwajñasaŕwwakāŕyyakaŕttā,kewalaniṣprayojanajugatan·laku,tan·hili,tan·limṅak·,tan·polaḥ,ᵒasthiti
ᵒumidhĕŋjuga,yekasinaṅguḥsamādhiyogaṅaranya,ᵒapan·samādhiṅaranyapinakāpusapus·niŋsādhanakabeḥ,nahan·kasthityan·bhaṭārasadāśiwatatwa,yekasi
[54 54A]
naṅguḥmaluyariṅantawiśeṣaṅaranya.0.yapwan·maṅkanalwiŕnikaŋsamādhi,kapaṅguḥdesaŋyogiśwara,wyaktasiramakadr̥ĕbyakāṣṭeśwaŕyyan·maṅleriŋsakala,ᵒapa
sinaṅguḥkāṣṭeśwaŕyyan·ṅaranya,ᵒanuṅgaŋsāmpun·manĕmwakĕn·yogawiśeṣa,hanakasiddhyan·ṅaranya,nihan·,ᵒaghimā,mahimā,prāpti,prākāmya,ᵒi
śitwa,waśitwa,yatrwakāmāwasāyitra,ᵒaṇimāṅaranya,ᵒikāwak·saŋyogīśwara,gaṇal·tambayan·,wkasanalit·,sūkṣma,yatamataŋnyan·saŋyogīśwarawnaŋsa
paranira,tan·katahan·siradeniŋgunuŋwatu,wnaŋtasirāsilurupiŋlmaḥ,tanhanamadhanakeśwaŕyanira,yekasinaṅguḥᵒaṇimāṅaranya.laghimāṅaranya,ᵒi [ 55 ][54 54B]
54
kāwak·saŋyogīśwara,ᵒabyĕtamṅayan·,wkasanadhaṅan·kadikapuk·,yatamataŋnyam·saŋyogīśwaraᵒamṅaramāŕgga,ᵒanampak·gagana,ᵒajalāntara,wnaŋmanampa
k·wwe,yekalaghimāṅaranya.mahimāṅranya,marasirariŋdeśāntara,pinūjāsinĕmbaḥsirakinabhaktyan·sira,saparaniratan·ginulaṅgulaŋ,yekasinaṅguḥmahi
māṅaranya.prāptiṅaranya,tkasakahyunirekaŋwastu,tanulihiṅhaṅlel·,yekaprāptiṅaranya.prākāmyaṅaranya,wnaŋtasirāgawerūpanira,dadyānom·,dadyatuha,
dadyalanaŋ,dadyawadon·,wnaŋtasirāmasukiŋjñāna,ᵒirikaŋrāt·kabeḥ,yekasinaṅguḥprākāmyaṅaranya.ᵒiśitwaṅaranya,marasiramariŋswaŕggakahyaṅan·,pinū
[55 55A]
jāᵒinaŕccanasiradeniŋwatĕk·dewatākabeḥ,ᵒatawiwnaŋsiraᵒumadĕhikaŋwatĕk·dewatā,rikahyaṅanira,tan·hanadewatāsumikareŋsira,ᵒapan·bhaṭāra
mahulun·hanariṅāwak·saŋyogīśwara,yekasinaṅguḥᵒiśitwaṅaranya.waśitwaṅaranya,tan·hanawnaŋlaṅganasawuwus·niratan·kahalaṅan·sirariŋsakecchānira,ye
kasinaṅguḥwaśitwaṅaran·.yatrakāmāwasāyitwaṅaranya,wnaŋtasiratumimbaḥᵒikaŋwatĕk·dewatā,ᵒishatmahanya,tan·hanawnaŋlaṅghanasawuwus·nira,tan·kahalaṅan·,sawa
len·wnaŋtasirasumapadewatā,maŋdadyamānuṣa,yan·laṅghyānarisira,yekasinaṅguḥyatrakāmāwasāyitraṅaranya.0.nahan·taŋsinaṅguḥkāṣṭeśwaŕyyan·ṅaranya,cihna [ 56 ][55 55B]
55
saŋsāmpun·manĕmwakĕn·yogawiśeṣa,ᵒapan·tan·hĕl̥m·ṅaranya,ritkaniŋpāti,kaŋsinaṅguḥkalpasĕn·ṅaranya,maṅkejugakatonacihnanira,saṅamaṅgiḥkalpasĕn·
ṅaranya,ᵒapan·tan·kawnaŋsinilibakĕn·saŋsāmpun·cihna,manĕmwakĕn·yogawiśeṣa.ᵒapadumeḥsaŋyogīśwara,tan·wawaŋlpas·,ᵒapan·sāmpun·ṅaranikasiramama
ṅguhakĕn·yogawiśeṣa,ᵒatawilyan·wnaŋtasirawyāwīwyāpakamaṅkerisakala,wnaŋtasiratumiṅgalaᵒurip·nira,tumiṅgalaknaᵒaṅgapradhāna,tan·hanakapwakaŕmmarumakĕ
t·risaŋyogīśwara,ᵒapan·tlas·ginsĕniraᵒikakabeḥrikālaniŋyogapada,yatamataŋnyan·tan·hanakaŕmmarumakĕt·risaŋyogīśwara.sugyan·maṅkaliṅasaŋwa
[56 56A]
ra,ndawāsanānikaŋrajaḥtamaḥṅaranika,tlas·ginsĕŋniraṅunirikālaniŋyogapada,wāsanāniŋsattwayekamaṅaweśarisaŋyogiśwara,ᵒapan·jātinyan·rakwama
ṅkana,ᵒapan·phalanikaŋbuddhisattwarakwapaṅilaŋsaŋyogīśwara,riphalaniŋbuddhirajaḥ,mal̥staphalaniŋbuddhisattwa,pinakāwak·desaŋyogīśwara,wkasan·yatabhinūktidesaŋ
yogīśwara,ᵒinĕntyākĕnirapĕpĕdanya,winimṅajayapinawolunira,wineḥniramakāwakaŋṣṭeśwaŕyyan·,yapwan·hĕntyawāsanānikaŋsattwabhinūktidesaŋyogīśwa
ra,ᵒirikatayan·mapasaḥᵒikaŋpañcamahābhūta,muliḥryasthitinirasowaŋsowaŋ,maṅkanasaŋyogiśwara,meṅĕt·matutuŕjugasira,muliḥsayodyaśarīra,lawan·bha [ 57 ][56 56B]
56
bhāraparamaśiwattwa,makasādhanaŋprayogasandhi,makabhūmibrata,tapayoga,samādhi||0||ᵒitisaŋhyaŋtattwajñāna,saŋhyaŋprayogasandhi,parisamāpta||0||
makasuluḥsamyagjāñana||0||
||0||ᵒawighnamastu||0||riśdĕŋsaŋkumāramaṅajiribhaṭāraguru,tumañakĕn·rasasaŋhyaŋmahājñāna,manĕmbaḥtasiraribhaṭāra,liŋnira,ᵒom̐namaḥśiwāya,ritla
s·niramanĕmbaḥ,ᵒujaŕtasira,liŋnira.wyāptohisaŕwwabhāweṣuśarīresmin·śarīriṇām·,kāyenamanasāśubhītasmemayāsamudāhr̥ĕtam·.1.sājñābhaṭāra,kṣa
[57 57A]
ntawyāknahikiŋhowanĕmbaḥrānak·bhaṭāra,mwaŋkatattwan·hyaŋlyabiŋrāt·kabeḥ,wnuḥriŋjagat·,mwaŋsyāwak·niṅātmānātha,kahanan·bhaṭāra,ᵒapan·maṅkanapwakadiwyan·bha
ṭāra,yatamataŋnyan·panĕmbaḥṅhulun·hyaŋmami,kāraṇaniṅhulun·sumĕmbaḥripādukāhyaŋmami,ᵒikeṅawak·niṅhulun·,henakāgran·bhaktiriŋbhaṭāra,mwaŋwuwus·ni
ṅhulun·rahayu,lawanenakambĕk·rahaywanak·hyaŋmami.kiŋnusuptiśarīresminkiŋnujāgaŕttijāgrati,kiŋnugatīdaśadiśikiŋnujaratijiŕyyati.2.sājñāhyaŋmami,
ᵒaparan·tekimaturuṅkeŋśarīra,ᵒaparan·tekiwiḥ,mwaṅaparan·tekimahasṅkeŋśarīra,lawan·haparan·tekimasyuḥṅkeṅawak·,maṅkanatakwan·saŋkumārariŋ [ 58 ][57 57B]
57
bhaṭāra,dewaᵒuwāca,sumahuŕbhaṭāra,liŋnira.daśendriyāṇisuptāniwāyuragniścajāgr̥ĕtaḥ,manodaśadiśigatīpr̥ĕthiwyambanījīŕyyataḥ.3.hekamuŋkumāra,ᵒanuŋsi
naṅguḥmaturu,ᵒikaŋdaśendriya,ᵒikaŋmataṅhi,wāyulawan·teja,yasinaṅguḥpañcawāyuṅaranya,lwiŕnya,prāṇa,ᵒapāna,samāna,ᵒudāna,wyāna,ᵒikasinaṅguḥtejaprabhā
wa,sūb·niŋśarīrayatekāmaṅĕnahariṅawak·,ᵒikaŋmahas·riŋdaśadeśa,manaḥbhrāntāwaknya,pinakasahāyaniŋmaṅhipi,ᵒikaŋmasyuḥ,lmaḥlawan·wwayika,kadyaṅganiŋhari
ṅĕt·prawr̥ĕttinya.ᵒekābhāŕyyātrayaḥputradwehaledaśadhenawaḥ,sukṣetremamapasatiŕyyowettisariwiŋwrajet·.4.hanayānakbituṅgal·,ᵒanak·tayatlu,hana
[58 58A]
talalaŕwaŋsiki,lawan·l̥mbusawuluḥ,ᵒuṅgwanyatṅaḥniŋsawaḥ,ᵒan·pwamuwaḥriŋtānakṅituṅgal·mānak·tlu,mwaŋhikaŋgalaŕwalawanikaŋl̥mbusapuluḥ,mwaḥhikasawaḥka
hananya,yatekatkaripadabhaṭāraśiwa,saŋwruḥᵒirika,yatumĕmwakĕnisaŋpinakaswāmīniŋrāt·kabeḥ.bhāŕyyāwyaktīguṇāḥputrāmanobuddhiścadwehale,dhenawaśce
ndriyāṇyewahr̥ĕdhayīkṣetramucyate.5.ᵒikaŋpradhāna,yasinaṅguhanakṅituṅgal·,ᵒikaŋtriguṇa,yasinaṅguhanak·tlu,ᵒapan·mijil·sakeŋwradhānaya,ᵒikaŋbuddhimanaḥ
yasinaṅguḥgalaŕwaŋsiki,sinaṅguḥl̥mbusapuluḥ,ᵒikaŋdaśendriya,yasinaṅguḥsawaḥ,ᵒikaŋwit·niṅati,mwaŋpusuḥpusuḥ,ᵒikatakabeḥkawruhanadesaŋmahyunakalpasĕna [ 59 ][58 58B]
58
.mātarīwitarīlatwādwoŋharodwocabrāhmaṇo,sarāṣṭrīnagarīhatyārudralokamawāpnuyāt·.6.bapantamwaŋhibunta,sinapatyananta,mwaŋmaliŋrwa,mwaŋbrāhmaṇaŕwa,
watyanantateka,tlas·pjaḥpwabapantamwaŋhibunta,mwaŋhikaŋmaliŋrwa,lawanikaŋbrāhmanarwa,mwakadhatwan·lawan·waŕṇnamami,kapanhhuḥtaŋrudralokadenta,maṅkanaliŋbhaṭāra.
mātarīprakr̥ĕtiŋwidyāt·puruṣīcapitarīwibhuḥ,dhaŕmmodhaŕmmaścadwoharobuddhiŕmmanaścabrāhmaṇo.7.saŋprakr̥ĕtisirasinaṅguḥᵒibu,saŋpuwuṣasirasinaṅguḥbapa,dhaŕmmādhaŕ
mmaᵒikasinaṅguḥmaliŋrwa,ᵒikaŋbudimanaḥyasinaṅguḥbrāhmaṇāŕwa.daśendriyānirāṣṭrīhiśarirīnalarītathā,ᵒātmānātuhatwāsaŕwwīrudralokamawāpnuyāt·.8.
[59 59A]
yasinaṅguḥkadhatwan·,ᵒikaŋdaśendriya,yasinaṅguḥwadwa,ᵒikaŋśarīra,ᵒikatakabeḥpatyananta,patyanataṅaranya,tiṅgalaknakaliṅanika,sāmpun·pwakawaśaka
beḥkatiṅgal·,mātikaliṅanya,kapaṅguḥtaŋrudralokadenta.ᵒākāśejāyatepuṣpīnadwījwalitapāwakaḥ,mr̥ĕduwr̥ĕṣṭānikūŕmmāṇīrātocajāyaterawiḥ.9
.hanakambĕṅiṅakāśa,hawanapuy·dumilaḥridal̥m·wway·,hanayapasmapĕsgigiŕnya,hanatādityamturiŋwṅi,ᵒikatakawruhanadesaŋmahyun·kalpasan·.kaᵒākā
śaścakiŋpuṣpīkānadīkohipāwakaḥ,kūŕmmapr̥ĕṣṭānikānyewakārātriḥkorawistathā.10.ᵒaparan·tekasinaṅguḥbhaṭāraᵒākāśa,ᵒaparan·tekasinaṅguḥkambaŋ [ 60 ][59 59B]
59
wiḥ,ᵒaparan·tekasinaṅguḥlwaḥ,ᵒaparan·sinaṅguḥhapwiriŋdal̥m·wway·,ᵒaparan·tasinaṅguḥpasmapĕsgigiŕnya,ᵒaparan·tasinaṅguḥwṅiṅaranyapiḥ,ᵒaparan·si
naṅguḥᵒadityariŋwṅi.khaśarīrīmanaḥpuṣpīᵒom̐kāraḥpāwakaḥtmr̥ĕtaḥ,daśendriyācikūmmāścasaŕwwānādhyonadyaḥsmr̥ĕtāḥ.11.ᵒikaŋśarīra,yaᵒākāśaṅaranya,
saŋhyaŋmanaḥsirakambaŋ,saŋhyaŋᵒom̐kārasiraᵒapuy·ridal̥m·wway·,ᵒikaŋdaśĕndriya,yekapasmapĕsgigiŕnya,ᵒikaŋlwaḥṅaranya,nādhīᵒātwatik·.rātriścaprakr̥ĕtiŕjñe
yārawiścapuruṣastarā,ᵒātmajñānītuwijñāyamucyatenātrasaŋśayaḥ.12.saŋpradhānasirawṅi,saŋpuruṣasirādityamturiŋwṅi,saŋhyaṅātmāsirasinaṅguḥjñāna,wruḥ
[60 60A]
pwawwaṅirikakabeḥ,tan·sandehāknamuliḥmariŋpadabhaṭāra.skandhorātriścawijñeyaścakṣuścawārawistathā,manojñanītuwijñāyasamucyatewejanmanaḥ.
13.sinaṅguḥwṅiṅaranyawaneḥ,ᵒikaŋśarīrapañcamahābhūta,rawiṅaranya,ᵒikaŋdaśendriya,sinaṅguḥjñānātmā,sirataluputiŋjanmasasāra.manobuddhiraha
ṅkārowāyubhiḥpañcabhiḥsaha,prāṇāṣṭesaŕwwabhūtānāṃśariraṃsūkṣmamucyate.14.lwiŕhanatamanaḥ,buddhi,ᵒahaṅkāra,hanatapañcawāyuṅaranyawaneḥ,lwiŕnya,
prāṇa,ᵒapāna,samāna,ᵒudāna,wyāna,limabhedanya.prāṇāṣṭosaŕwwabhūtānām·.ᵒikatakabeḥ,wwalupiṇdhanya,pinakaprāṇaniŋbhūtakabeḥ,śarīraṃsūkṣma [ 61 ][60 60B]
60
mucyate.yasinaṅguḥsūkṣmaśarīraṅaranyawaneḥ.rathaᵒindriyāṇītyuktaḥpuruṣaścewasārathiḥ,dhaŕmmādhaŕmmotathādharāpanwāḥprakr̥ĕtirucyate.15.rathaṅaranya,ᵒi
kaŋdaśendriya,puruṣasirasārathi,ᵒikaŋdhaŕmmādhaŕmma,pinakatatali,saŋpradhānasirapinakāwak·.śakaṭīwiṣṇurityuktīwr̥ĕthabhowāpitāmahaḥ,ᵒiśwaraḥsārathiŕjñe
yośījīwaḥśakaṭāsyāntare.16.saŋhyaŋwiṣṇupinakaratha,saŋhyaŋbrahmāpinakawr̥ĕthabha,saŋhyaŋᵒiśwarasirapinakasārathi,bhaṭāraśiwasiraᵒumuṅguḥritṅaḥniŋratha,sira
pinakajīwanikakabeḥ.sāŕddhāṅgulistribhuwanemaṇdhalamadhyasāraḥmtasmin·sthititribhuwanepr̥ĕtyakṣacūtabimṅam·,teṣutrikoṇīparamīprawicāŕyyayukti,bhagnibhaje
[61 61A]
sthānapadocahabhamadeśa.17.ᵒitṅaḥnikaŋtribhuwanamaṇdhala,hanatabrahmābhuwana,mwaŋwiṣṇubhuwana,rudrabhuwana,pratyakṣacūtabimba,kadipwalwiŕnya,ᵒitṅaḥnikaŋcūta
bimba,hanatatrikoṇamaṅkana,kahananirabhaṭāraśiwa,lawanikaŋpadmanumuṅguḥripāntaraniŋsusumwaŋṅaliḥ,sinaṅguḥbrahmābhuwana,mwaŋwiṣṇuwanayatatahumāpitiŋkaŋru
drabhuwana,siratāṅĕnaṅĕnta,yanahyun·lpasa,haywakolik·wiḥ,ᵒapan·sirasinaṅguḥparaŋbrahmadeśa,hanaᵒamuharaprihati.śakaṭaṃwiṣṇurityaktaṃwr̥ĕthabhowāpitā
mahaḥ,ᵒiśwaraḥsārathiŕjñeyojiwaḥśakaṭāsyāntare.18.saŋhyaŋwiṣṇupinakaratha,saŋhyaŋbrahmāpinakawr̥ĕṣabha,saŋhyaŋᵒiśwarasirapinakasārathi,bhaṭāraśiwasiraᵒu [ 62 ][61 61B]
61
muṅguḥritṅaḥniŋwatha,siraṣinakajīwanikakabeḥ.sāŕddhāṅgulistibhuwanemaṇdhalamadhyasāraḥ,tasmin·sthitītribhuwanepratyakṣacūtabimbam·,teśutrikoṇīparamī
prawicāŕyyayuktī,bhagnibhajesthānapadocahabhamadeśa.19.ᵒitṅaḥnikaŋtribhuwanamaṇdhala,hanatabrahmābhuwana,mwaŋwiṣṇubhuwana,lawan·rudrabhuwana,pratyakṣacu
tabimba,kadiwwalwiŕnya,ᵒitṅaḥnikaŋcūtabimba,hanatatrikoṇamaṅkana,kahananirabhaṭāraśiwa,lawanikaŋpadmanumuṅguḥripāntaraniŋsusumwaŋṅaliḥ,sinaṅguḥbrahmā
bhuwana,mwaŋwiṣṇubhuwanayatatahumāpitiŋkaŋrudrabhwana,siratāṅĕnaṅĕnta,yanahyun·lpasa,haywakolik·wiḥ,ᵒapan·sirasinaṅguḥparaŋbrahmādeśa,hanaᵒa
[62 62A]
muharaprihatī.bindocawĕdyīnanucāṣṭayuktamaŋguṣṭamātramadhikaprabhawam·,padmanāpuṣpicittaᵒiśwarekosadyaḥrasurupīśiwamadyīmasyāt·.20.hanata
wintaṅaranya,ᵒamprusāṅguṣṭagöŋnya,ᵒumuṅgupradeśaniṅhati,prasiddhayasinaṅguḥkāṣṭeśwaŕyyan·ṅaranya,ᵒitṅaḥniŋṅampru,ṅkānataᵒuṅgwan·bhaṭāreśwara,siratapūjākĕ
nta,ᵒikālāntamūjāhantaṣadhwaŕṇna,ᵒom̐sabataᵒaᵒi,nahan·taliṅanta,ᵒathawā,ᵒom̐namaḥśiwāya,nahan·taŋṣadhakṣaraṅaranya,lwiŕniŋṣadhwaŕṇnaᵒika,siratapamūjā
nta,huwus·pwanikāmūjā,ᵒumaṅĕnaṅĕn·bhaṭāraśiwa,ᵒan·wyāpakebrāt·,ᵒalilataŕkneblĕŋ.tripadīpuṇdhariŋkasyahr̥ĕdimūlekaṇṭematam·,saŕwwānādhīḥsamā [ 63 ][62 62B]
62
hr̥ĕtyaraśmayohihareriwa.20.hanatapadmaᵒumuṅguḥrihati,lawan·riŋpusĕr·,mwaŋriŋgulu,tigakweḥnya,ᵒatyantarisūkṣmaya,ᵒiruhuŕwitnya,sumuṅsaŋᵒisoŕskaŕnya
.saŕwwānādhīḥsamāhr̥ĕtya,ᵒikaŋpadmayataṅāśrayanikaŋnādhīkabeḥ,witnyaliṅanyatejanyakaditejaniŋᵒāditya,kamalaṃyaddhr̥ĕdimūletiktaṃkrapnaṃbhr̥ĕṣaṃbhawe
t·,ᵒakr̥ĕṣṇīcakr̥ĕṣṇāndhīlokanāthaḥśiwālayaḥ.21.swaliṅgīparaliṅgīwāswayamewakarotiyaḥ,līyatesaŕwwabhūtānāṃswaliṅgeliyatedwijaḥ.22.hanataswaliṅgaṅa
ranya,mwaŋparaliṅga,saŋkṣepanya,rwaᵒikaŋliṅga,ᵒikadumeḥwwaŋwruhagumaweñahyaliṅga,ᵒikaŋparaliṅga,yekaswaliṅgaṅaranyakaliṅaniŋsaŕwwabhūtamwuwusĕntatekaŋswaliṅgaᵒa
[63 63A]
nakusaŋkumāra.ᵒātmaniswayamutpannaṃswaliṅgamiticodyate,swaliṅgaṃpūŕwwamutpannīparaliṅgaṃprocyatebudheḥ.23.ᵒikadumeḥkitawruhariᵒātmantawiḥ,ᵒanuŋ
samasaŕwwajñayasinaṅguḥᵒātmaliṅgaṅaranya,ridenyaᵒikeŋᵒātmaliṅga,yatikawyaktakinawruhan·rumuhun·,kamnaŋkitawruhariŋbāhyaliṅga,simanayakĕnikaŋswaliṅga
,yatakawruhanakamuŋkumāra.śiwaliṅgasahasraṃtuᵒātmaliṅgānnatatsamam·,ᵒataḥparatāraṃnāstiᵒātmaliṅgaṃwiśiṣyate.24.ᵒikaŋbāhyaliṅga,lwiŕnya,paŕhyaṅa
prāsadayadyan·sewukweḥnya,ᵒikatakabeḥpadhayakalawanātmaliṅga,ham·piḥ,tanpadhaᵒika,ᵒaṅhiŋᵒātmaliṅgajugal̥wiḥsaṅkariŋliṅgakabeḥ.ratnaliṅga [ 64 ][63 63B]
63
cahasrāṇiśiwaliṅgānnatatsamam·,ᵒakṣiliṅgasahasrāṇiᵒātmaliṅgānnatatsamam·.25.sewutakwehanikaŋratnaliṅga,padhahatakadiwyan·lawan·śiwaliṅgatu
ṅgal·,ᵒakṣiliṅgasewu,padhahatakadiwyan·lawan·ᵒātmaliṅgatuṅgal·,nihawaneḥ.tryakṣaraṃcapadaṃyuktam·ᵒom̐kāraḥsamudāhr̥ĕtaḥ,liṅgodbhawaṃmanastiṣṭecchiwa
liṅgaṃmahottamam·.26.sirasaŋhyaŋtryakṣara,mwaŋpatlu,hanabrahmāpada,mwaŋwiṣṇupada,mwaŋrudrapada,sirasinaṅguḥᵒom̐kāraṅaranira,hanatamanaḥmapagĕḥ,makāśrayabhaṭāra
śiwa,liṅgarūpa,yatekaśiwaliṅgaṅaranya,tan·padhaᵒika,nihan·waneḥkocapanyadesaŋwruḥ.ᵒāṣsudewodwijātīnāmr̥ĕthiṇāṃdiwidewatā,śilākhaṇdhaṃcalo
[64 64A]
kānāṃmunīnāmātmewadewatā.27.liŋsaŋwatĕk·brāhmaṇa,riŋtīŕtthakādhikāran·bhaṭāra,liŋsaŋwatĕk·r̥ṣi,riŋᵒākāśakādhikāran·bhaṭāra,riŋlokapwaya,riŋ
watu,riŋkayu,lawan·liṅiŕpratimākādhikāran·bhaṭāra,kunaŋrisaŋwatĕk·yośī,risaŋhyaŋᵒātmākādhikāran·bhaṭāra.puruṣyapr̥ĕtenaṃtasaṃsaṃkālasaṃkhyamuttama
m·,puruṣyasyantariwuhaṃsaṃsāraśṇacarācaraḥ.28.hanasaŋkālajñānaṅaranya,wruḥnyarikagiwaŋsaŋpuruṣa,yekasaŋkālajñānaṅaranya,nimittaniŋmanĕmwakĕn·,hanataᵒa
jñānahumādhikārākĕn·kasaŋsāran·saŋpuruṣa,ᵒan·pawaliwaliriŋjanmaloka,māyākajanmasaŋsāraṅaranya,nimittaniŋmaṅguhakĕn·punaŕjjanmaniŋṅhulun·,liŋbhaṭā [ 65 ][64 64B]
64
ra.paraliṅgāniyoŕcchayed·ᵒātmaliṅgesamohitaḥ,ᵒaŕccayanticayemūŕkkhāḥphalaṃkiñcit·prāpnuyusta.29.hanawwaŋmaglĕmamūjāriŋbāhyaliṅga,ndātan·wruḥyariŋ
ᵒātmaliṅga,ᵒikatawwaŋmaṅkana,yekamūŕkkhapamūjāṅaranya,madhalayadipun·kapaṅgihanya,yadyapin·ᵒakdhikdhikatowimadhalataya.sakr̥ĕt·smarantimāṃkecit·
śataṃsmarantimāṃpare,nityaṃsmarantimāmanyeparaṃtatkāŕyyameteṣām·.30.hanatawwaŋhumaṅĕnaṅĕnakupisan·,hanatawwaŋhumaṅĕnaṅĕnakupiŋśata,hanatawwaŋhu
maṅĕnaṅĕnakusatata,nityaśayatan·kahilaṅanyāŕttha,manaṅguḥpinakatutuŕnya,ᵒuttamakāŕyyanyal̥wiḥya.yugāntaḥswapnaᵒityuktoyugāntodakṣiṇāyanam·,
[65 65A]
tūŕyyamewasuṣuptaṃcaᵒittaraṃjāgraducyate.31.hanataswapnapadaṅaranya,yasinaṅguḥyugānta,dakṣiṇāyanaṅaranya,hanatajāgrapadaṅaranya,yasinaṅgiḥᵒu
ttarāyaṇaṅaranya,hanatasuṣuptapadaṅaranya,yasinaṅguḥtūŕyyapadaṅaranya.tripadaṃpuṇdharīkasyapadaṃswapnasyadakṣiṇe,padaṃjāgradidaṃwāmesuṣuptaṃsthāna
ᵒewaca.32.hanatapadmatigakweḥnya,loŕkidul·ritṅaḥsthānanya,swapnapadaᵒikaŋpadmakidul·,jāgrapadaᵒikaŋpadmalor·,suṣuptapadaᵒikaŋpadmaᵒitṅaḥ.
jalāśrayasamāyuktam·,namastestumewanandanam·.ᵒikaŋpadmaritṅaḥyatumiṇdhihiruhur·,ᵒikaŋpadmakidul·mwaṅikaŋpadmalor·,yekaṅaran·bhūmiwaŕddhana [ 66 ][65 65B]
65
kaditalāgamasat·.ᵒūŕdhwaṃbisīpramāṇenatripramāṇenawāwiduḥ,tryaṅguliŕnyakpramāṇenasthānepramāṇaᵒucyatĕ.33.samaṅkanahiriṅanyapiṇdhuhuŕnya
tigaṅaṅguli,samaṅkanaliriṅanyatigaṅaṅgulitaya,piŋsoŕnyan·tigaṅaṅgulitaya,nahan·talwiŕniŋpadmakośariŋśarīra.tripadaṃmaṇdhalatrayaṃtrikoṇaṃbhuwa
natrayam·,śiwasyaramatetatremāṃmāyiwidadherawiḥ.34.ᵒikatripadaṅaranya,jāgrapada,suṣuptapada,swapnapada,yamaṇdhalatigaṅaranya,hanatatrikoṇaṅkāna
,kunaṅitṅaḥnikaŋtrikoṇa,ᵒiṅkānatakahanan·bhaṭāraśiwa,tamolaḥmagagewamāyā,ᵒakweḥlwiŕnira.padmanālaṃhr̥ĕdisthitaṃjāgratswapnotawewaca,ᵒiśwaraḥpa
[66 66A]
dmanālewesaŕwwadewasamanwitaḥ.35.ᵒikaŋpadmanālaya,ᵒumuṅgwiŋhati,jāgrapadayarowaŋnyamuṅgwiŋhati,hyaŋniŋpadmanāla,hyaŋᵒiśwara,mwaŋᵒikaŋdewatākabeḥha
saṅkāna.padmanālasyahr̥ĕdayesuṣuptasthānamucyate,yatradewaḥsthitonityaṃtadwoddjimunipuṅgawa.36.ᵒikaŋpadmaritṅaḥniŋrwa,yasuṣuptapadaṅaranya,yatekakahanan·
bhaṭāranityakāla,siratakawruhaknantakamuŋkumā.ᵒagniwaŕṇnasamaṃnābhohr̥ĕdayerawisannibham·,tālukaᵒinduwaŕṇnābhaṃnāsāntaḥsphaṭikaprabham·.37.
lwiŕniŋtejanirahaneŋpusĕr·,kaditejaniŋᵒapuy·,lwiŕniŋtejahaneŋhati,kaditejaniṅāditya,lwiŕniŋtejanirarilaklakan·kaditejaniŋwulan·
[65 65B]
65
kaditalāgamasat·.ᵒūŕdhwaṃbisīpramāṇenatripramāṇenawāwiduḥ,tryaṅguliŕnyakpramāṇenasthānepramāṇaᵒucyatĕ.33.samaṅkanahiriṅanyapiṇdhuhuŕnya
tigaṅaṅguli,samaṅkanaliriṅanyatigaṅaṅgulitaya,piŋsoŕnyan·tigaṅaṅgulitaya,nahan·talwiŕniŋpadmakośariŋśarīra.tripadaṃmaṇdhalatrayaṃtrikoṇaṃbhuwa
natrayam·,śiwasyaramatetatremāṃmāyiwidadherawiḥ.34.ᵒikatripadaṅaranya,jāgrapada,suṣuptapada,swapnapada,yamaṇdhalatigaṅaranya,hanatatrikoṇaṅkāna
,kunaṅitṅaḥnikaŋtrikoṇa,ᵒiṅkānatakahanan·bhaṭāraśiwa,tamolaḥmagagewamāyā,ᵒakweḥlwiŕnira.padmanālaṃhr̥ĕdisthitaṃjāgratswapnotawewaca,ᵒiśwaraḥpa
[66 66A]
dmanālewesaŕwwadewasamanwitaḥ.35.ᵒikaŋpadmanālaya,ᵒumuṅgwiŋhati,jāgrapadayarowaŋnyamuṅgwiŋhati,hyaŋniŋpadmanāla,hyaŋᵒiśwara,mwaŋᵒikaŋdewatākabeḥha
saṅkāna.padmanālasyahr̥ĕdayesuṣuptasthānamucyate,yatradewaḥsthitonityaṃtadwiddhimunipuṅgawa.36.ᵒikaŋpadmaritṅaḥniŋrwa,yasuṣuptapadaṅaranya,yatekakahanan·
bhaṭāranityakāla,siratakawruhaknantakamuŋkumā.ᵒagniwaŕṇnasamaṃnābhohr̥ĕdayerawisannibham·,tālukaᵒinduwaŕṇnābhaṃnāsāntaḥsphaṭikaprabham·.37.
lwiŕniŋtejanirahaneŋpusĕr·,kaditejaniŋᵒapuy·,lwiŕniŋtejahaneŋhati,kaditejaniṅāditya,lwiŕniŋtejanirarilaklakan·kaditejaniŋwulan· [ 67 ][66 66B]
66
,lwiŕniŋtejanirahaneŋᵒiruŋ,kaditejanuŋmaṇik·sphaṭika.bhrumadhyemaṇīndanilaṃlalāṭecatelanibham·,pāṇorūpyābhaṃwijñeyaṃśiromadhyenirañja
nam·.38.pāntaraniṅalas·,kadiprabhāniŋmaṇīndranīla,ᵒikaŋrahikadilwiŕniŋmiñak·,riŋpāṇikaditejaniŋpirak·,ritṅaḥniŋhulu,tatan·hanatejaniran·ha
naṅkāna,niŕwwaŕṇna.ᵒākāśamaṇdhalaṃprāprabrahmadwāramudāhr̥ĕtam·,ᵒagnināmalaśuddhīcaśūnyasthamantīwiduḥ.39.dhataŋpwayariŋᵒākāśamaṇdhala,kapaṅguḥtaŋbrahma
dwāra,wusrunan·,brahmadrāra,ṅa,ᵒikatakabeḥgsĕŋdeniŋᵒapuy·ripisĕr·,ᵒuwus·pwayagsĕŋsahananya,tkatayaripadabhaṭāra,ᵒikapadatananaᵒuttamaliŋbhaṭāra.jā
[67 67A]
gratswapnocawijñeyosuṣuptaṃpadamewaca,kewalyaṃparaṃsaptākāśamityucyate.40.hanajāgrapadaṅaranya,hanaswapnapadaṅaranya,hanasuṣuptapada
ṅaranya,hanatūŕyyapadaṅaranya,hanakewalyapadaṅaranya,hanaparamakewalyapadaṅaranya,hanatūŕyyāntapadaṅaranya,ᵒikatakabeḥya,sinaṅguḥsaptāśaṅara
nya,ᵒākāśapitu,maṅkanawuwus·bhaṭāra,riŋsaŋkumāra.kr̥ĕtayugaṃjāgratproktaṃtretrataṃswapnapadaṃwiduḥ,dwāparaṃcasuṣuptaṃnukalistaŕyyamityucyate.41.ᵒikaŋjāgrapa
dayakr̥ĕtaṅaranya,ᵒikaŋswapnapadayatretāṅaranya,ᵒikaŋsuṣuptapadayadwāparaṅaranya,ᵒikaŋtūŕyyapadayakalisaŋhāraṅaranya.nābhimūlebhawejjāgrat·swapnahr̥ĕdaya [ 68 ][67 67B]
67
ᵒucyate,hr̥ĕdayāntesuṣuptaṃcakaṇṭetuŕyyamihocyate.32.riwit·niŋpusaŕyasinaṅguḥjāgrapada,riŋhatiyasinaṅguḥswapnapada,ryagraniŋhr̥ĕdayasinaṅguḥsuṣuptapa
da,riŋtuŋtuŋniṅiruŋguruṅan·,yatūŕyyapadaṅaranya,maṅkanaliŋbhaṭāra.lalāṭecewatūŕyyantaṃkewalyaṃcapāṇosthitam·,śirasiparaŋkewalyaṃsūkṣmataduḥprakīŕtthitā.
43.ᵒiŋrahimuṅguḥtūŕyyānta,riŋpāṇimuṅguḥkewalya,riŋhulumuṅguḥparamakewalya,nahanikasaptasūkṣmapiṇdhaṅaranyawiḥ.pūŕwwāhnejāgraditruktaṃmadyāhneswapnaᵒewaca,ᵒa
parāhnwesuṣuptaṃcarātryāṃtūŕyyamihocyate.44.ᵒikaŋjagrapada,yasakatambe,ᵒikaŋswapnapada,yatṅaḥṅwe,ᵒikaŋsuṣuptapada,yasore,ᵒikaŋtūyyapada,yawṅi.śuklawaŕṇnībha
[68 68A]
wejjāgrat·swapnaścarawisannibhaḥ,suṣuptaṃcandrasaṃkāśaṃtūŕyyaṃsphaṭikasannibham·.45.putiḥwaŕṇnaniŋjāgrapada,kadiwaŕṇnaniṅāditya,ᵒikaŋswapnapada,ᵒikaŋsuṣuptapada,kadiwu
lan·waŕṇnanya,kadisphaṭikawaŕṇnanikaŋtūŕyyapada.tūŕyyāntaṃrūpyasaṃkāśaṃkewalyaṃkāñcanowamam·,ᵒātmawat·paraṃkewalyaṃparaṃkewalyaṃśāntidam·.46.waŕl̥niŋtūŕyya
nta,kadipirak·,waŕṇnaniŋkewalya,kadihmās·,waŕṇnaniŋparamakewalya,ᵒanaprabhāswarajuga,saŋkṣepanya,ᵒikaŋparamakewalya,katmukalpasan·.padaṃjāgratmubrahmaṇaḥ
swapnowiṣṇupadaṃtathā,suṣuptaṃpadaṃrudrasyatūŕyyapadomaheśwaraḥ.47.hyaŋnikaŋjāgrapada,saŋhyaŋbrahmā,hyaŋnikaŋswapnapada,saŋhyaŋwiṣṇu,hyaŋnikaŋsupuṣuptapada,sahyaŋrudra, [ 69 ][68 68B]
68
hyaŋnikaŋtūŕyyapadasaŋ,hyaŋmaheśwara.tūŕyyāntasyamahādewānāmnāśiwapadaṃtathā,paramātmanaścakewalyaṃparaṃkewalyaṃśāntidam·.48.hyaŋnikaŋtūŕyyānta,saŋ
hyaŋmahādewa,sirasinaṅguḥśiwapadaṅaranya,hyaŋnikaŋkewalya,saŋhyaŋᵒiśāna,hyaŋnikaŋparamakewalya,bhaṭāraparamaśiwa,sirataśāntidaṅaranya,sinaṅguḥkamoktan·
,maṅkananiliŋbhaṭāra,ᵒumaraḥmaraḥrisaŋkumāra.jāgraccāśwamedhayajñowājapeyaścaswapnakam·,puṇdharīkaḥsuśuptaṃcarājasūyaścatūŕyyakam·.ᵒikaŋ.jāgrapada,yaᵒa
śwamedhayajña,ᵒikaŋswapnapada,yawājapeyayajña,ᵒikaŋsuṣuptapada,yapuṇdharīka,ᵒikaŋtūŕyyapada,yarājasūyaṅaranya.jāgrad·waṃśantarityuktidiwyarūpaṣcatūŕmmukhaḥ,bhasma
[69 69A]
byamajaṭadharobrahmācārīcapaṇdhitaḥ.49.ᵒikaŋjāgrapada,yapakuwwan·watĕk·hyaŋbrahmā,ᵒibĕkan·pwacatūŕmukhadiwyarūpasira,padhaputiḥdeniṅawu,padhamaṅunyā
kĕn·catuŕwwedamantra,mwaŋjaṭadhara,padhabrahmacārīsira,padhamasawit·brahmasūtra,maṅkanapahyasnira,nityasamūjānisaŋhyaŋbrahmāsira.swapnasyadetācyutodiwyarūpaśca
tuŕbhujaḥ,śaṅkhacakragadāhastaḥkhagendrawarawahanaḥ.50.ᵒikaŋswapnapada,yapakuwwan·watĕk·hyaŋwiṣṇu,kapwadiwyatūpa,padhasiracatuŕbhuja,kapwasiramaŋgĕgöśaṅkhaca
kramwaŋgadā,padhamanuṅgaṅigarudha.suṣuptasyadewatoktorudrarūpaḥkāladharaḥ,trinetrastriśūlahastaḥśaŕwwopabhawāhanaḥ.52.ᵒikaŋsuṣuptapada,yapakuwwa [ 70 ][69 69B]
69
n·śiyyabhaṭārarudra,sirapadhamaŋgĕgökāla.kapwasiratrilocana,padhamamawatriśūla,padhamanuṅgaṅil̥mbu.tūŕyyasyaceśānaḥproktonityatr̥ĕptowirāgataḥ,ni
rāhāraścanīrājowāyubhūtaścarācare.52.ᵒikaŋtūŕyyapada,yahowakuwwan·śiṣyabhaṭāreśwara,kapwasiratr̥ĕptisadākāla,tanpalwiŕsira,tāhan·hanakahyunira,
wāyupinakaswabhāwanirahanariŋsaŕwwabhūta.tūŕyyānteśiwaᵒityuktar̥ṣiŕyojñānecittakaḥ,yojñātwetāmātmānañcewabhawāntacārītismr̥ĕtaḥ.43.ᵒikaŋtūŕyyā
ntapada,yapakuwwan·kahanan·bhaṭāraśiwa,siratakawruhanadesaŋwiku,siramaṅĕnaṅĕnajñānadebhaṭāra,lawan·saŋhyaṅātmā,parananyamsat·,rikālaniŋ
[70 70A]
pralaya,tātam·hanaŋjanmaliŋbhaṭāra,tan·dadyakapunaŕbhawa.tiktamewamahādewomahājīwomaheśwaraḥ,daŕppaṇecayāmāyewaᵒupadeśonigadya
te.54.saŋhyaŋmahādewasiratiktaṅaranira,saŋhyaŋmaheśwarasirajīwa,kadyaṅganiŋmāyākatoniŋcr̥ĕmin·,maṅkanabhaṭāra,ᵒan·pinakajīwaniŋrāt·kabeḥ,ᵒanan·
katoniŋśarīra,ᵒikatakabeḥ,yaᵒupadeśaranya,liŋbhaṭārarisaŋkumāra.tiktakamīśwarojñeyaḥsiwowāsamudāhr̥ĕtaḥ,chāyenadaŕśśanaṃtasmin·tūŕyyānta
syanidaŕśśanam·.55.saŋhyaŋhinajarakĕn·bhaṭāra,ᵒitṅaḥniŋtikta,kadyaṅganiŋmāyākatoniŋcr̥ĕmin·,maṅkanasirakatoniŋcitta,saŋhyaŋᵒiśwarasiratikta,nihan·.ka [ 71 ][70 70B]
70
malaṃcapraṇalaṃcatiktamaṃśwaraᵒewaca,śarīrāyatanediwyetatrasthāpyomaheśwaraḥ.56.ᵒikaŋparuparu,yakamala,yekaṅaran·praṇāla,ᵒikaŋtikta,yataṅaranya
liṅga,ᵒikaŋśarīra,yataṅaran·kahyaṅan·,putusniŋsinaṅguḥdiwyabhaṭāramaheśwara,sirapratiṣṭeṅkāna.ᵒikaŋśarīrapradhāna,maṅkanalawaŋsaṅa.ᵒaṅguṣṭamātramāsthā
yasphaṭikābhaṃmaheśwaram·,śarīrāyatanediwyetatracittemaheśwaram·.57.kunaṅikaŋtikta,sāṅguṣṭapramāṇanya,prabhāwabhaṭāreśwara,kadisphaṭika,ᵒikaŋśarīratu
lyakahyaṅan·,maṅkanatabhaṭāreśwara,ᵒaṅĕnaṅĕntānakusaŋkumāra.tawehantuwadan·mandaḥ,tiktamewamawacahat·,saptadwīpapramāṇaścarājābhawatiwīŕyyawān·.58.ndya
[71 71A]
nikaŋmahāpuṅguŋ,mawādajātinya,ᵒaṅinujarakĕn·tikta,ᵒadeᵒikasāṅguṣṭagöŋnya,ᵒikaŋtikta,ᵒan·padhagönyasapitu,ᵒapanikaŋsaptadwīpaṅaranya,maṅka
natabhaṭāreśwara,siratamahāprabhāwajugataŕwwanyamapaga,nahan·taliŋnikaŋmamuṅguŋ,yasinaṅguḥsaŋpaṇdhitamadwan·.wāmebāhosthitowiṣṇuŕdakṣiṇecacatuŕ
mmanaḥ,maheśwarasamudbhawobrahmāwiṣṇuścadwāwubho.59.saŋhyaŋwiṣṇusiramuṅgwiŋñahukeri,saŋhyaŋbrahmāsiramuṅgwiŋbāhutṅan·,bhaṭāramaheśwarasiramuṅgwiŋpatṅaḥtṅahan·saŋ
hyaŋbrahmāwiṣṇu,saŋhyaŋtigāwak·bhaṭāra,saŋkṣepanyan·katiga,saŋhyaŋbrahmāwiṣṇumaheśwara,ᵒawak·bhaṭārasira.hr̥ĕdhayesūkṣmabhūtaṃsajñānetiṣṭatinityaśaḥ,sū [ 72 ][71 71B]
71
kṣmatwaṃcawibhutwaṃsakathaṃjñeyaḥsitosthati.60.risamaṅkananiŋsūkṣmaṅhati,tathapinyamaṅkanakinawruhantayadeniŋjñāna,ᵒamĕṅanyawkasan·,ᵒumuṅguḥriŋjñānalanā,sa
yogyalawan·bhaṭāra,hanataśūnyasakeŋśunya,hanatamalit·sakeŋmalit·,paramakewalya,nirāśrayaṅaranya,tan·kinahanan·deniŋsukhaduḥkha,maṅkanaliŋbha
ṭāra.hr̥ĕdayepadmakośaścamokṣadaṃtripadaṃjñeyam·,saŕwwaśwayathānimahātsthanaṃsacyapratiṣṭati.61.hanatapadmariŋhati,hanatapadmariŋparuparu,yatapadma
koṣaṅaranya,hanatahr̥ĕdayatripadaṅaranya,sumuṅsaŋyamalyaŋpiḥ,ᵒikatakabeḥyatripadaṅaranya,ᵒuṅgwaniŋrāt·kabeḥ.sūŕyyakoṭisahasrāṃśuŕhr̥ĕdayaṃwimalaṃśubham·
[72 72A]
,hr̥ĕdayāntepadaṃśūnyaṃparaṃkewalyamucyate.62.ᵒikaŋhatimalilaŋmalit·.yapadhalawanādityasewu,tejanyālilaŋparipūŕṇnariŋhayu,tumpuk·niŋhatiye
kapadaśīnya,yasinaṅguḥparamakewalya.hr̥ĕdimdharaṇakr̥ĕtyañcaśewaṃsūkṣmaṃparaṃpadam·,yajñātwāśarīresmin·mucyatenātrasaṃśayaḥ.63.kaŋhati,hanaśiwapa
daṅaranya,ᵒikaŋᵒom̐kārayaparamaśūnya,sūkṣmawiḥ,ᵒikaŋwwaŋkumawruhikaŋśiwapadasaṅkeŋśarīra,yatekatan·kasandehakna,liŋbhaṭāra.saṃsārasāgaregho
repuruṣaḥsthitonāgawati,ᵒom̐kārogarudhojñātwāyatanāyanītyaddhaṃ.64.lwiŕniŋsaŋpuruṣa,sdhĕniran·hanetṅaḥniṅāpaḥ,kadiᵒulasiran·katatakut·,saŋ [ 73 ][72 72B]
72
hyaŋᵒom̐kāratasiraharan·garudha,siratāmawasaŋpuruṣariŋśiwapada.ᵒom̐kārāgnipradagdhātmāmanasaḥprawimucyate,śarīraṃtasyawāgdagdhaṃniŕbṅijaṃjanmanāśanam·.6
5.nihan·deyasaŋmahyulpasa,ᵒikaŋśarīrayatunuwehĕn·gsĕṅa,denirasaŋhyaŋᵒom̐kāra,siratamaṅaranapuy·.saŕwweṣāmakṣarāṇaṃcaᵒoŕkāraścawiśiṣyate,ᵒom̐
kāraḥparamasūkṣmaṃtattwaṃniŕwwāṇaprāpakam·.66.kadiwyan·saŋhyaŋᵒom̐kāra,siral̥wiḥsaṅkeŋmantrakabeḥ,sirasinaṅguḥparamasūkṣma,maṅkanaᵒikaŋkamokṣan·kapaṅguḥ
denira,saŋhyaŋᵒom̐kārapinakamāŕggadesaŋyogīśwara.nirakṣaraṃbhawennityaṃnissattwaṃcewaniskalam·,nīrūpaḥsaŕwwabhāweṣumokṣaᵒeṣaprakīŕttataḥ.67.tan·kna
[73 73A]
riṅakṣara,tan·hana,ṅuniweḥsaŕwwabhāwakabeḥ,ᵒikaŋmaṅkanayatasūkṣma,liŋbhaṭāra.ᵒatmācewāntarātmācaparamātmātathewaca,ᵒatyantaścawibhuśūnya,ᵒantyo
bhūḥparamaḥśiwaḥ.68.hanataᵒātmāṅaranya,hanataᵒantarātmāṅaranya,hanataparamātmāṅaranya,ᵒitṅaḥnikaŋtiga,hanataᵒatyantātmāṅaranya,śūnyasiraprabhu,sina
ṅguḥparamaśiwa,niḥśreyasa,kayatnāknatmĕn·tmĕn·.ᵒātmāwiṣṇuritijñeyaḥ,ᵒantarātmāpitāmahaḥ,paramātmātathārudraḥ,ᵒatyantaḥparamaḥśiwaḥ.69.saŋhyaŋwiṣṇusira
ᵒātmā,saŋhyaŋbrahmāsiraᵒantarātmā,bhaṭārarudrasirapamāhmā,bhaṭāraśiwasiraᵒatyantātmā.ᵒakārojāgradityuktamukāraḥswapnaᵒewaca,makāraścasuṣuptaṃbhoᵒom̐kāra [ 74 ][73 73B]
73
staŕyyamewaca.70.ᵒikaŋᵒakāra,yajāgrabīja,ᵒikaŋᵒukāra,yaswapnabīja,ᵒikaŋmakārayasuṣuptabīja,ᵒikaŋᵒom̐kāra,yatūŕyyabīja.sthānānyathacatwāriᵒom̐kārasyaparigra
haḥ,nābhohr̥ĕdayekaṇṭwecamastakecawidowiduḥ.71.hanatasthānahāt·kweḥ,ᵒom̐kāralawan·bhaṭāra,ndyatadeśaniŋpāŕ,lwiŕnya,pusĕr·,ᵒiŋhati,ᵒiŋgulu
,ᵒiŋhulu.manaḥkelyaṃwijñeyaṃbuddhiŕbrahmāprakīŕttitaḥ,ᵒahaṅkārastathārudraḥsattwaṃcecawamaheśwaraḥ.72.bhaṭārawiṣṇusirahyaŋniŋmanaḥ,bhaṭārabrahmāsirahyaŋniŋbuddhi,bhaṭā
rarudrasirahyaŋniṅahaṅkāra,bhaṭāramaheśwarasirahyaŋniŋsattwa.sajñānādhikārājñeyaḥ,sahasranāwasasahāyaḥ,yojñātatattosaṃśayaṃcasadyodr̥ĕṣṭamaheśwaraḥ.73.
[74 74A]
sirabhaṭāramewĕḥkapaṅgihanira,tan·kinawruhan·deniŋmapuṅguŋ,dumeḥyamaṅkana,sakarikweḥniŋjñāna,ᵒikatawwaŋwruḥriŋbhaṭāra,mwaŋhenak·donirawruḥritattwabhaṭā
ra,yatekatan·kasandehāknayakalpasan·.saŋsārasāgareghoreᵒom̐kārohinoścocyate,yenottīŕṇnaḥpārāwāronāwāsyakiŋprayojanam·.74.makweḥsaŋ
hyaŋṅinajarakĕn·,hanaᵒom̐kāraṅaranira,siraparahusabhāwanta,ᵒikaŋsāgarakaharantasikta,saŋhyaŋᵒom̐kārapwasiraparahwanta,yatanyan·hĕntasanikaŋpāpamagöŋ,tlas·
pwakitadhataŋripādabhaṭāralawan·sayogyakita,tĕntyakĕntaparahunta,hapantananaprayojananta,ᵒan·huwus·lpas·,prayojananta,samaṅkananugupaknanya.ni [ 75 ][74 74B]
74
ggguṇaṃsaŕwwabhūtānāṃsūkṣmajñānabhāwasthitam·,hr̥ĕdayelakṣayettatomokṣaᵒeṣaprakiŕttitaḥ.75.nihan·yogantarihuripta,hanapadasūkṣmaniŕgguṇa,tan·ka
hanan·rajaḥtamaḥ,ᵒirikajñānapinakaswabhāwanya,rihaneŋśarīra,yatakaton·dentariŋhati,ᵒapan·yekamūŕttibhaṭārasira,yasinaṅguḥkamokṣan·liŋbhaṭāra.
kāmaṃkrodhaṃcalobhaṃcamohaṃmātsaŕyyamewaca,ᵒom̐kārāgnotānidagdhwaniḥśokaᵒiwacandramaḥ.76.ndyāŕthanya,kāma,kahyun·,krodha,glĕŋ,moha,lobha,puṅguŋ,mātsaŕ
yya,kimburu,mahyun·tumuṅgalaknasuta,ᵒikatakabeḥ,pūjāknarisaŋhyaŋbrahmā,ᵒikasaŋhyaŋᵒom̐kāra,siraharanapuy·,ᵒuwus·pwagsĕŋᵒikakabeḥ,suwaniḥśreyasakita,tan·
[75 75A]
katampĕlan·mala.ᵒācāŕyyakr̥ĕtopadeśaᵒekastwaṃśr̥ĕṇuputraka,yathārudhaṃtathāliṇdhaṃmucyatesaŕwwaduḥkhebhyaḥ.77.kunaŋrisaŋsumaṅguhakĕn·saŋhyaŋᵒupadeśa,ᵒekakitāna
kusaŋkumāra.putraputraṅkukita,wacanatikaŋwuwuskurikita,śr̥ĕṇuyakar̥ṅökĕnanta,kadilwiŕnikaŋjñānawiḥ,casaŕlwiŕnikaŋphalapaṅguhĕnta,maṅkanaᵒikaŋkhaṇdhaṅāścaŕyya,samaṅkanalwiŕni
raluput·sakeŋpāpa.ᵒataḥprayojakānnityaṃguruṃśuśruṣetasadā,yathāśāstitathākuŕyyāt·sawaktāhrupadeśānām·.78.kadiwyan·ᵒikasaŋhyaŋkr̥ĕtopadeśa,taŕppaniṣpha
la,maṅkanaliŋsaŋguru,ᵒan·misanakĕn·lawan·bhaṭāraguru,nityaśaḥsiramakāgulagulbhaṭāra.gātraṃwāsaŕwwaśāstrāṇaṃdhr̥ĕtamom̐kāramewaca,tatrasāredhr̥ĕtaṃguhyaṃyajñā [ 76 ][75 75B]
75
twāśāntimāpnuyāt·.79.ᵒikatawidesaŋguru,salaŋsaŋhyaŋśāstrataḥ,dewanirayan·paweḥkalpasan·,haswasimadwārākĕn·,maṅkanadeniran·maweḥᵒupadeśa,haywasiramaṅicchā
wiḥ,ᵒapan·saŋhyaŋśāstrapaṅalapan·rasa,padhasiralawan·śānti,paṅalapan·madhupāthar·,saŋhyaŋᵒom̐kārapwasiramuliḥṅamut·putus·niŋdiwya,gĕgön·ᵒidhĕpĕn·,ᵒaṅĕnaṅĕnĕn·,pa
māŕtthanya,hanapwasirasaŋwruḥpinakaswaminiŋrāt·,mwaŋsaŋwruḥrisaŋpinakanimittaniṅaji,siratahumaṅguḥsaŋhyaŋkalpasan·,wyaktaṃcaprakr̥ĕtiŋwidyādawyaktaṃpuruṣaṃwiduḥ,tayorasad·
wyaktaṃsaccapuruṣamawyaktaṃpiduḥ.ᵒikaŋprakr̥ĕti,yasinaṅguḥwyaktaṅaranya,wyaktaṅaranya,tan·hanatṅaḥnikaŋrwa,hanatasirasaŋpuruṣaṅaranira,jātiniraniŕwwikāraprakr̥ĕtiṅaranira,si
[76 76A]
ratayuktikawruhanakamuŋkumāra.yathāswawr̥ĕttitoyanticandrakāntasyaraśmiwat·,tathāstheyamathatūŕyyaṃjāgratswapnasuṣuptakam·.80.kunaŋṅikaŋtūŕyyapada,yadu
meḥmolaḥ,ᵒikaŋjāgraswapnasuṣupta,magantimolaḥ,ᵒinulahakĕn·pwayadeniŋtūŕyya,yamataŋnyan·wnaŋmakolaḥgawenya,yatanyan·kapaṅguhaswawr̥ĕttinya,ka
dyaṅganiŋtekaṅkatūt·swawr̥ĕttiniŋwulan·.rudraloketathāmātāᵒiśwarowātathāwitā,guruŕwwāpimahādewaᵒitidewawidowiduḥ.81.saŋhyaŋr̥ṣiᵒibunta,saŋhyaŋᵒiśwa
rabapanta,saŋhyaŋmahādewasiragurukakinta,nahan·lwiŕniŋdewatapinakājātinya,pinakawitanta,liŋsaŋwruḥrasaniŋtattwa.rātriścaprakr̥ĕtiŕjñeyārawiṣṇapuruṣastathā,dyu [ 77 ][76 76B]
76
tiścawāmahādewaḥśūnyaṃcaparamaḥśiwaḥ.82.ᵒikaŋprakr̥ĕtiyasinaṅguḥwṅi,saŋpuruṣasirasinaṅguḥᵒāditya,saŋhyaŋmahādewasīrapinakateja,bhaṭāraśiwasira
śūnya,siratayuktikawruhana,mahājñānemahāguhyaṃsaŕwwabhāweṣunityaśaḥ,wyaktāwyaktaparityājyeᵒupadeśonigadyate.83.ᵒikaŋjñānamahājñānaṅaranya
,putus·niŋguhya,nityahananyariŋsaŕwwabhāwakabeḥ,ᵒikaŋwyakta,ᵒawyakta,yātekahaŕyyakna,yataᵒupadeśaṅaranya.mahājñanemahākathāṃkr̥ĕṣṇāpuṣpadyateśi
waḥ,śaṣyānugrahabodhaneᵒetattemaṅgalaṃdadmaḥ.84.ᵒanuŋᵒumaṅĕnaṅĕnikaŋjñānakabeḥ,kahananyabhaṭāraśuwajuga,siratakahananirapiḥ,ᵒikatadon·bhaṭā
[77 77A]
ra,matanyan·gawayakĕn·tekaŋkaŕmma,mwaṅamintonakĕn·kuśala,rīhyuniranhumanugrahānaᵒikaᵒirikita.mahājñānemahātattwaṃsamāptāᵒihasaṃśayāḥ,ᵒā
tmaliṅgeśiwaḥsthitaḥśūnyaśūnyāntaretathā.85.ᵒiṅkesaŋhyaŋmahājñāna,mahātattwa,sirawiśeṣaniŋtattwa,samāptatulus·tkariŋdinonya,haywatasaŋśayakitānakusaŋku
mara.ᵒātmaliṅgeśiwaḥsthitaḥ.bhaṭāraśiwasiraᵒumuṅguḥriṅātmaliṅga.śūnyaśūnyāntaretathā.sinaṅguḥśūnyaṅaranya.jñānaṃsaṃkṣepatohyatrajñānasandhiścaprocyate
,jñānametanmahāguhyaṃyatnād·gr̥ĕhnītaputrakaḥ.86.ᵒikesaŋhyaŋjñāna,yagahya,pājaŕkurikitānakusaŋkumāra,yatekayātnāknantānaku,yan·mahyuniŋpadawiśe [ 78 ][77 77B]
77
ṣa,nahan·taŋyajñānasaŋkṣipta,jñānasandhiṅaranyawaneḥ,yatakawruhaknanta,tandakapunaŕbbhāwa,maṅkanaliŋbhaṭāra,mawarawaraḥriŋsaŋkumāra,riŋᵒupadeśalawan·ta
ttwanisaŋwatĕk·r̥ṣi,saŋsiptakalpasan·,mantuk·bhaṭāra,mwaŋbhaṭārī||0||ᵒititattwasaŋhyaŋmahājñāna,muliḥṅantawiśeṣa||0||hinān·rontalpunikikasĕlaŋriŋ
papupulan·puṣṭakadruwen·hidahidewwagdhecatra,jrokaṅinan·sidmĕn·,maṅkinjĕnĕkriŋhamlāpurā.puput·katdhun·,riŋrāhina,pa,ra,paniŕwan·,warapahaŋ,paŋ,piŋ
,6,śaśi,ka,7,raḥ,tĕŋ,0,ᵒiśakā,1909.0.kasūrāt·riŋjrotgal·sidmĕn·,hantuk·saŋhatĕṅran·higustilanaŋsidmĕn·maṅku.0.ᵒaikṣamāknaᵒai
[78 78A]
,spaŕśśapinakaguṇanya.tejamtusakariŋrūpatanmātra,prakāśapadha,ᵒapanas·pinakalakṣaṇanya,rūtapinakaguṇanya.ᵒāpaḥmtusakariŋrasatanmātra,ᵒamlĕs·lakṣaṇananya
,sadhrasapinakaguṇanya,ᵒikaŋgandhatigaprabhedanya [ 79 ][78 78B]
78