Paparikan Lubdhaka 03

Deskripsi uah

Bahasa Indonesia uah

Paparikan Lubdhaka menggunakan 1 Pupuh yaitu Pupuh Pangkur. Paparikan ini menceritakan seorang tokoh bernama Lubdhaka. Lubdhaka adalah seorang rakyat miskin yang kesehariannya menghidupi keluarganya dari hasil berburu di hutan. Diceritakan Lubdhaka berburu pada hari Siwa Ratri (Pemujaan Bhatara Siwa). Lubdhaka tidak menemukan seekor binatang pun hari itu. Hingga malam menjelang, Lubdhaka memutuskan untuk menaiki Pohon Bila yang dibawahnya terdapat telaga jernih. Untuk mengusir rasa kantuk, Lubdhaka memetik daun dari pohon bila dan menjatuhkan ke telaga. Tanpa disadari di telaga tersebut Dewa Siwa tengah melakukan Yoga. Singkat cerita, setelah beberapa waktu dari perburuan Lubdhaka tersebut, Lubdhaka jatuh sakit hingga meninggal Terjadilah perebutan atma atau roh Lubdhaka antara pasukan Dewa Yama dan Dewa Siwa. Kingkara Bala salah satu pasukan Dewa Yama hendak membawa atman Lubdhaka untuk dimasukkan ke dalam kawah gohmuka namun dicegat oleh Hyang Gana, utusan Dewa Siwa. Peperangan pun terjasdi, pasukan Dewa Yama kalah melawan pasukan Dewa Siwa. Kingkara Bala menceritakan kejadian tersebut kepada Dewa Yama. Dewa Yama menghadap Dewa Siwa. Terjadilah diskusi antara keduanya. Dewa Yama mengatakan bahwa arwah atau roh Lubdhaka seharusnya dibawa ke kawah gohmuka karena perbuatan semasa hidupnya selalu membunuh binatang di hutan. Sedangkan Dewa Siwa memberika pengertian bahwa, di malam Siwa Ratri, Lubdhaka secara tidak sengaja telah melakukan Brata yang paling utama dalam menghormati Hari Pemujaan Siwa, sehingga Lubdhaka berhak untuk mendapatkan pengampunan dan masuk Surga. Paparika ini mengajarkan kita perenungan terhadap kesalahan-kesalahan kita di masa lalu penting untuk dilakukan agar kita menjadi pribadi yang lebih baik. Paparikan ini juga memberitahu kita bahwa perbuatan membunuh makhluk ciptaan Ida Sang Hyang Widhi Wasa adalah dosa besar yang akan menutup jalan kita menuju surga. Sebaiknya sebagai makhluk yang memiliki akal, kita harus tetap menjaga keseimbangan dan keharmonisan hubungan antar makhluk ciptaan Tuhan. Gaguritan ini diakhiri dengan identitas pemilik lontar yaitu Ida Made Djelantik dari Griya Kawun Sibetan dan dibuat oleh Ida Nyoman Alit dari griya Buddakling wuku Ugu isaka 1912.

Bahasa Inggris uah

Naskah uah

[ 1 ][PERPUSTAKAAN KTR,DOKBUD BALI PROP.BALI
G/XV/4/DOKBUD
Judul : PAPARIKAN LUBDHAKA
Panj. 40 cm. Lb. 3,5 cm. Jl. 30 lb
Asal : Gryan Tengah, Bdkling.]
[1 1A]
Judul : PAPARIKAN LUBDHAKA
Panj. 40 cm. Lb. 3,5 cm. Jl. 30 lb
Asal : Gryan Tengah, Bdkling. [ 2 ][1 1B]
1
||0||ᵒaum̐ᵒawighnāmastu||0||paṅkuŕhaṅgenmaṅawitaŋ,maṅuṅguhaŋ,katatwan·bratāl̥wiḥ,sanepatūt·sdhĕŋtiru,hantuksaŋṅupādeśa,mamratayaŋ,tiṅkahiŋraggātumuwuḥ
,panĕptĕp:hidaśendriyā,mamunaḥmomonewyakti||haṅhiŋkehampurāpisan·,hantuk:hidā,danesaŋhaṅwaceni,pakaŕdḍinhiblogpuṅguŋ,paṅkaḥṅuṅguhaŋśāstrā,twarāṅra
ṣā,riŋdewekkalintaŋjugul·,paṅkaḥṅawiṅawetĕmbaŋ,haṅgepañalimūŕharip·||deniŋwantĕnkatuturan·,muṅgwiŋśastrā,tiṅkahiŋbratāl̥wiḥ,kewalāmapradaŋmuṅguḥ,
tal̥ŕkahicanaphalā,hantuk:hidāsaŋhyaŋśiwwānugr̥ĕhiku,salwiŕmalāmalaradan·,papāpatakanehĕnti||sakalwiŕgaguṇan·r̥mbut·,yanmakiduŋ,masatwāmwaŋmagĕṇḍiŋ,makā
[2 2A]
yyāmiwaḥmanĕnun·,mañulamrariṅgitan·,tal̥ŕkiṅin·,kewalāmapradhaŋsam·pun·,punikāsampunkasidan·,ṅiripwaṣansaŋhyaŋwidḍi||hiṅgiŕkebhāṭarāsamyan·,kapiṅajĕŋ,
saŋhyaŋṅadisūkṣmājatī,miwaḥsaŋhyaŋśiwwāguru,weḥtaŋṅulunugrahā,maṅuñcaraŋ,riŋtĕmbaŋmañalaḥhunduk·,tanmanūtiŋpasaŋsaŕggā,bhaṭarāṅampurāsami||sāmpunbhaṭarāmidhu
kā,hiṅwaŋmadḍā,tanmanutmuṅgwiŋgati,kewantĕnmanahejujuŕ,mamanaḥmaṅuṅguhaŋ,muṅgwiŋgitā,pwasanhidāsaŋhyaŋguru,muṅguḥriŋtatwacaritā,lubdakāṅaraniŋgurit·||hiṅwaŋha
mintasanmatā,ril̥bumiŋ,jĕŋnĕŋbhaṭarawidḍi,hampurābhaṭarāhagu,peŕhmasemaṅuṅguhaŋ,tankaknan·,paṅūpādrawahyaŋṅaguŋ,maliṅgāhyaŋjagatkaŕṭa,ñanmatasalwiŕprawr̥ĕ [ 3 ][2 2B]
2
ttī||hiṅgiḥwentĕnkatuturan·,sanerihin·,janmākalintaṅimiskin·,ludin·r̥ndaḥpyanak:hipun·,twarāmaṅlaḥparan·,hupājiwān·,hipunsakiŋmaburu,haṅgenpasaṅunāña
bran·,ṅūpāpirapyanaksami||bastanwantĕnlyanan·,kawisayan·,gaguṇanetandaṅin·,sawosanriŋmababurupunikākatiliṅaŋ,jroniŋhidhĕp·,haṅgunsaṅujro
niŋṅidup·,yantanpoliḥkadurusan·,makĕntĕpyanakesami||maborostantahentĕlag·,ṅanhadinā,tanpaṅetaŋpatihurip·,haṅgenamtammanaḥhipun·,ma
sukāsukanñabran·,dipolehe,kĕndĕlrametanpawantun·,sar̥ŋpyanakṣomaḥsamyan·,padhāmuktiluḥmowani||tantĕnpisandruwemanaḥ,mapākiŕtyā,mabra
[3 3A]
tāmapuṇyajatī,kewalānamtamikahyun·,doḥparāyanmayaśā,harimbawā,risakālwiriŋmabayu,tumuwuḥrijroniŋbwanā,tr̥ĕṣṇāriŋsaŕwwāmahurip·||kewantĕnhipunma
bahan·,jagāmaṅan·,tananāwlasati,siŋkapapagsiŋkapaṅguḥ,buronekabaranaŋ,haguŋhalit·,taninetaŋyakaburu,haṅgenlarapanbabakṣan·,saṅwaŋsamaṅdewr̥ĕdḍi
||gajaḥwarakkabaraṇaŋ,wijuŋkañcil·,sakañcanburonepaṅgiḥ,tlaspadhāpatiluplup·,hasiŋkasiŋsepjaḥ,kaborosin·,karandahinkasalukṣuk·,tanpaṅetaŋ
bayādūŕggā,jroniŋhalaswanāgiri||maṅkinnujudināmlaḥ,manĕmwaŋ,paṅloŋpatbĕlasnĕkanin·,śaśiḥkapitunerawuḥ,hirikāmadabdaban·,kilubdakā,pacaŋluṅhā [ 4 ][3 3B]
3
mababuru,sr̥ĕgĕpsampunsagagawan·,pakakaspaburwansami||sahāmaṅraṅsukbuṣaṇā,mawacchā,wastrasĕl̥mel̥wiḥ,sĕpatugagawañcukup·,panaḥrawwiŋtaṅkulak·,
pdaŋtumbak·salwiriŋprabotmaburu,mamaŕggiṅajakaṅinaŋ,ṅuṅsipucakgunuŋtr̥ĕbis·||yanhakudaŋwukiŕranak·,panĕgalan·,paŕyyaṅankahĕntasin·,miwaḥkatondeśālaṅū,ṅu
ṅgulmeśipr̥ĕsadḍā,katonsawat·,tiṅgaŕwehatilaṅū,siŋmañiṅakmaṅantĕnaŋ,ṅawegiraŋriyaŋhati||maliḥwantĕnyaśaṅūṅaŋ,sadātiṅgaŕ,kr̥ĕbñaneṅyunhyunin·,
kahĕbanwandirāhaguŋ,sakidoḥsamaŕsamaŕ,karirisan·,kukusematruḥtruḥhinabgĕnaḥmararasan·,magoṣtyātuturiŋkawi||kahidĕranpasawahan·,kaṅinkawuḥ
[4 4A]
,kajĕklodcariksami,koyāhniŋpakĕbyuŕbyuŕ,sakiŋpundukan·nraṣaḥ,katontiṅgaŕ,sakiŋhadoḥhaśrilaṅū,sahākuntulemaṅimbaŋ,maṅuṅsir̥mĕṅiŋlaṅit·||katosanawat·ᵒipda
p·,kahaworin·,limutemanĕkanin·,maduluranririsrawuḥ,ṅawanaŋmānaḥgiṅgaŋ,mapāpaŕṇnan·,tiṅkaḥsaŋkahananlulut·,maŕṇnāmaŕṇnāluraḥluraḥ,pamaŕṇnanhidāsaŋ
kawī||sahāñandiŋpurāṅuṅaŋ,saṅgaŕhaguŋ,madwarātgĕḥmaṅiṅgil·,kahidransaŕwwasantun·,padhanĕdĕŋmaskaŕ,sampiŋtukad·,bañunyamadhal̥mpĕṅūŋ,skaŕñanemanarasaḥ,sḍĕ
kpadhānḍĕŋsarī||tañjuŋcam·pakāmempogan·,nāgāsari,sandatmanĕdĕŋsarī,kasiŕsiŕhaṅinerawuḥ,br̥ĕhmāranñanehumyaŋ,mahurahan·,maṅr̥ĕŋr̥ŋsariniŋsantun·,himpĕŕ [ 5 ][4 4B]
4
diśwaraniŋdyaḥ,hanusup:haṅraraḥsari||miwaḥwantĕnkatonsawat·,meruhaguŋ,riŋsampiŋlwahemaṅiṅgil·,gopuranñanemeḥruntuḥ,tal̥ŕkahidrinskaŕ,spisamun·,mina
btananāmahayu,kewalāpuṣpanyahañjraḥ,tanānawwaŋmaṅĕntasin·||hakweḥyanpunikābaḥbaḥ,kaṅĕne,yanpaŕṇnājroniŋmaŕggi,yanhakudaŋgilisāmpun·,kamaŕggininkā
ntasan·,hantukdane,kisadḍānemababuru,maṅkinsampunniñcap:halas·,ñalukṣuktĕṅahiŋhadri||prayanñanemaṅintipaŋ,pagnahan·,buronejroniŋhadri,dadilacuŕtanpawa
stu,tananākapaṅguhā,buronmĕntas·,sanemĕsik·ṅrar̥ḥsaṅu,bināpisankadikunā,tiṅkahemaburwaṅūni||deniŋhipunbyaṣapisan·,mañalukṣuk·,kajronikaŋ
[5 5A]
wanāgiri,baṅayaŋnedumundumun·,tanwentĕnnahĕninlepas·,sakatahiŋ,buronepaṅgiḥkasusup·,nadakṣarāsunyāpisan·,tananāburonkapaṅgiḥ||maliḥhipunmahidra
n·,tal̥ŕspi,riŋjuraŋtr̥ĕbiskuṅsi,sunyasuhuŋspisamun·,tananāmatr̥ĕtampak·,buronmĕntas·,dadibṅoŋṅawetantu,kadyaŋbahanmapidabdab·,tumbenlacuŕtanpako
liḥ||dadispitwarāpisan·,paṅgiḥtampak·,buronmĕntasnaŋsasiki,ludinlöl̥hekadurus·,banhadoheñalakṣak·,kilubdakā,maraŕyyanriŋsoriŋtaru,sambildane
mapapaŕṇnan·,ṅintipaŋburonegipiḥ||masiḥtwarāhadḍāṅĕnaḥ,dadimaṅu,hiṅĕtriŋpyanakmaṅkin·,yantanpoliḥmaburu,tulustankĕnātadhaḥ,ṅawtuwaŋ,manaḥpakewĕhera [ 6 ][5 5B]
5
wuḥ,maṅr̥ĕsĕkdijroniŋhr̥ĕdḍā,wtutaŋsinwamniŋṅakṣi||0||bṅoŋbṅoŋmapaṅĕnan·,mal̥ŋpyanakejani,bastanpispoliḥtadhaḥ,yantandanemapikāliḥtatanuruŋjumaḥpaliŋ
,somaḥtityaŋpadhāhibuk·,kaṅĕntĕkenpyanak·,ketopamaŕṇnaniŋhati,dadiwtu,manahemaliḥṅaṅkasaŋ||mamaŕggāditṅaḥhalas·,ñalakṣakburonespi,twarāpisā
nhadāṅĕnaḥ,maṅdākewentĕnpingiḥ,pinaskantijĕgjĕgrawi,manaḥñanelintaŋl̥su,basuwenemahil̥han·,ñalukṣukdijroniŋhadri,maśiḥlacuŕ,padidimañĕlsĕlragā||duḥ
kaduruslacuŕtityaŋ,kudyaŋtityaŋkadimaṅkin·,tanwantĕnsiḥhyaŋsūkṣmā,swecchāṅicenburonsiki,yanmatulak·nĕmukiŋkiŋ,tanuruŋpyanakeṅr̥ĕbut·,padhamanagiḥgapgapan·,
[6 6A]
ketopamaŕṇnadihati,mraḥmruḥ,ñĕlsĕlawaktanmabahan·||ludinlĕl̥hemamrat·,bdaklayaḥtanpabukti,masiḥlawaninmil̥han·,ṅatĕhaŋjroniŋhadri,pinesñedepsaŋ
hyaŋrawi,dadipaṅgiḥwantĕnraṇū,ditĕṅahiŋjroniŋhalas·,toyāniŋniŕmmalajatī,pantĕsditu,gnaḥburonṅinumtoyā||ditudanemasinutan·,dipiṅgiŕdaṇūneṅintip·,sambi
ldanemacamanā,ṅinumtoyāmwaŋmasugidadimanoliḥkasampiŋ,katonpuñanbilāṅr̥ĕmbun·,pantĕsgĕnaḥmaṅintipaŋ,buronemaṅruruḥwariḥ,ditutulap·,ketomanaḥ
jroniŋhr̥ĕdḍā||yadinpetpacaŋmatulak·,basadohetidoŋgigis·,tanuruŋmasiḥptĕṅĕn·,ludinmanaḥmaṅgiḥkiŋkiŋ,mlaḥjaniṅinĕpdini,lantasdanemuṅgaḥsampun· [ 7 ][6 6B]
6
,mariŋpuñanikaŋmajjā,prayañāmasiḥṅintipin·,siñarawuḥ,hadeburonṅinumtoyā||pināsptĕŋtwarāhadā,buronmĕtasnaṅabsik·,dadikiyap·huwabuwab·,tā
kutñanetansinipi,yanpadepul̥sjani,tanuruŋdewekeruntuḥ,dadinuṅkasnuṅkasaŋ,donbilanepulaŋpikpik·,riŋwenraṇū,haṅgeṅimūŕmatākyap·||toyaneniŕmma
lāgalaŋ,pulaṅin·donmajāmiriŕ,sambilaŋñāmapāpaŕṇnan·,haṅgenpañalimūŕharip·,yanbañāpul̥sdini,siñāhadāburonrawuḥ,sinaḥpacaŋkatanaḥ,yanhadābu
ronnĕkanin·,sinaḥlampus·,matityaŋkasulayaḥ||kutopamaŕṇnaniŋmanaḥ,bantakutehaṅr̥ĕsr̥ĕsin·,dadipayumapradaŋ,siñāhadāsiḥyaŋwidḍi,burone||
[7 7A]
dānĕkanin·,siṅsepanaḥhuliduhuŕ,ketodagiraraṣanñā,dadilacuŕsuhuŋspi,tpawastu,katonhanātṅahiŋraṇwā||śiwwāliṅgātṅahiŋraṇwā,tananāsaneṅaŕdḍinin·
,rikahanānpohonwilwā,kantĕntiṅgaŕbcikṅilis·,sakiŋgnaḥñamaṅintip·,buronesakiŋriŋluwuŕ,sambilaŋmulaŋrwanyā,katṅaḥraṇūnehniŋ,kantĕnlaṅu,haṅgeñalimuŕriŋma
naḥ||prabhāwanikaŋpawaśā,bhaṭarāśiwwāhaṅaji,panĕmbyanhidāṅwaṅunaŋ,mamuŕṇnākaluṣajati,makāpaṅlĕburaniŋ,daśāmalāpadḍagĕmpuŋ,kasmalanekaruwat·,katmoni
nkadimaṅkin·,hantuk:hipun·,kilubdakāmaṅawitaŋ||haṅhiŋkehipuntanmĕhā,riŋdeweknaṅunaŋkeŕtti,hiliŋmaṅr̥ĕr̥ḥbabuktyan·,saṅunpyanaksomaheṣṭi,ginĕṅaŋjroniŋhr̥ĕ [ 8 ][7 7B]
7
dḍi,mamburudagiŋwanāguŋ,buronebakatbranaŋ,kaṅgensaṅusahisahi,dadinuju,saŋhyaŋśiwwānaṅunpwaṣā||śiwwārajanipasajñan·,bratanemañewāraśrī,sambaŕsamidihara
nyā,masambaŋpwaṣanemaliḥ,punikākakaŕdḍinin·,hantuk:hidāhyaŋsinuhun·,hidābhaṭarāśiwwā,nugr̥ĕhāpwaṣānel̥wiḥ,kaṅgeṅlĕbuŕ,sapapānrakaniŋjanā||sakiŋpanugrahanhi
dḍā,bhaṭarāśiwwākarihin·,kilubḍakāmaṅawitaŋ,ṅiriŋpwaṣansaŋhyaŋwidḍi,larapanhipuntanhuniŋ,ridewekmakratātuhu,digantinñanesupat·,sakiŋtitaḥsaŋhyaŋwidḍi
,hidāhasuŋ,phalaniŋpwaṣāsḍĕkan·||makāl̥maḥtanpaturwā,kilubdakāsakiŋhajriḥ,hawananemapĕradaŋ,riŋpohonwilwaneṅĕpil·,∅∅∅n∅ḥ,yruntuḥnibeŋ
[8 8A]
kṣiti,ṅawanaŋmapwarālampus·,punikāmaṅlarapaŋ,mapradhaŋriŋwanātr̥ĕbis·,haṅgeṅimūŋ,kajrihanetṅahiŋwanā||bumarāṅdaslĕmahaŋ,kakruyuksyapetitiŕ,sawuŋwananemanimbal·,
doḥsawatswarañātarik·,kaduluranhaṅinmiriŕ,manĕmpuḥskaremarum·,punikāmanuṅkulaŋ,katontaŋgagaṇāhaśrī,masmubhāŋ,katĕmpuhansinaŕsūŕyyāpaŕṇnākadisiñjaŋdyaḥ,ka
knansmarākarasmin·,kalukarankarudiran·,ᵒopdap:hal̥paśrī,cayanwintaṅeṅrawit·,riŋhambarāmuwuḥlaṅū,yanpaŕṇnayaŋbukādamaŕ,ñundarinsaŋdyaḥhawiṅit·,kneṅakūŋ,ka
knansmarāturidḍā||pañjaŋyanpunikibaḥbaḥ,kalaṅĕniŋwanāgiri,kilubdakāmaṅkinhucap·,risampulmijilhyaŋrawi,galaŋriŋwanātr̥ĕbis·,jantĕntaŋdalankadulu,makinkinpa [ 9 ][8 8B]
8
caŋtulak·,mantuktanpoliḥpikoliḥ,buronhaguŋ,halittanākapaṅgwā||jadojadotṅahiŋjalan·,mawāpakakasemuliḥ,sopācaraniŋpaburwan·,pasmĕṅanwusmamaŕggi,hamawa
panaḥhalim·,taṅkulak·mwaŋhrunipun·,maṅūsawatriŋmaŕggā,banlĕl̥heṅranĕhi,jĕṅkajĕṅku,pamaŕgginemalonlonan·||bḍaklayaḥtansapirā,kaknancayaniŋrawi,tūŕmapradāŋ
makāl̥maḥ,sawatsawatikaŋliriŋ,yanpaŕṇnājroniŋhati,hidhĕpñanetanpataṅgu,heliŋriŋpyanaksomaḥ,tananāpacaŋkabukti,dadisĕndu,ginantimaliḥcritayaŋ||0||
pinaskantinuṅgaŋgunuŋ,saŋhyaŋsūŕyyābawuprapti,kilubdakāmariŋhumaḥ,pyanaksomaheñagjagin·,padhamanagiḥrarapan·,kadenaŋmahanpikoliḥ||nehistrimañapāha
[9 9A]
lus·,huduḥbliṅudḍadadi,hibiblitwarāpraptā,sakiŋmaburwānĕmbenin·,pyanakesḍiḥkaduḥkan·,tanpamaṅanluḥmowani||tansidābantityaŋratu,mawesaṅunhipunkidik·,
makĕntāpadāsinamyan·,luḥmowanitanpamukti,ṅameṅamebapāluwas·,prayāpacaŋnagiḥbukti||maṅkinbĕlisampunrawuḥ,gatihipunluḥmowani,ñagjaginbĕlimamĕndak·
,pacaŋmanuspikoliḥ,pupiburonebakat·,pacaŋhaṅgenmasaṅuwin·||kilubdakāsahuŕhalus·,huduḥbibilacuŕbli,tanmabahanpakolihan·,tanasuŋhidāhyaŋwidḍi,
tananātampakiŋmr̥ĕgā,sunyāsamunriŋwanādri||tokraṇāblitanmantuk·,maṅinĕp·jroniŋwanādri,sambilbĕlimaṅantiyaŋ,siñāhadāburonprapti,prayanepacaŋmamanaḥ [ 10 ][9 9B]
,manumbakmiwaḥnulupin·||dadilacuŕtanpawastu,kapaṅgiḥmr̥ĕgāsasiki,subāblitanjaṅmayan·,ñalakṣakriŋtṅahiŋhadri,maśiḥtwarāhadāṅĕnaḥ,titaḥlacuŕtmujani||ke
tesajābibituhu,kudyaŋblibukājani,manuluṅinpyanaksomaḥ,lacuŕtananāpikoliḥ,sakiŋlampaḥmababurwā,twarābukāsaneṅuni||hipidanbĕlimaburu,twarāta
hentanmikoliḥ,sakweḥniŋsatwāriṅalas·,sidḍāsamihantukbĕli,manumbakmiwaḥmamanaḥ,maṅĕpuŋdijroniŋhadrī||tumbenjaniblilacuŕ,tatanhanāpaṅgiḥbli,tampakiŋmr̥ĕgā
riŋwanā,kantiriŋmadhyaniŋhadri,lapāblimañalakṣak·,maśiḥtananākapaṅgiḥ||kantisurupsaŋhyaŋbanū,hnublijroniŋhadri,yanpadenĕnbilitulak·,tanuruŋbañcanāpaṅgiḥ
[10 10A]
kraṇāblimar̥r̥pan·,detṅaḥhalasetr̥ĕbis·||dūŕggamāgnaheditu,disampiŋdanunesiṅid·,nadak:hadāpuñanbilā,maṅr̥ĕmbundisisinwariḥ,ditublimasinutan·,sambilaŋblima
ṅintip·||siñāhadāburonrawuḥ,ketoprayanbĕlibibi,daditwarāpisanhadā,matr̥ĕśiḥhidāhyaŋwidḍi,twaḥtitaheṅawanaŋ,spitananāṅrawuhin·||bliṅatkulriŋluhuŕ,ma
kāl̥maḥbliṅĕpil·,twarābanimakijĕpan·,siñahadāburonprapti,tanuruŋdewekepjaḥ,ketopamaŕṇnaniṅati||bdaklayahekadurus·,bkĕltĕlaḥtanparari,lu
dinbĕlikaptĕṅan·,tūŕmapradaŋtanpamukti,kewalāmahañcamanā,katopoliḥblijatī||mraṣāmatiblihibu,tujuhadāswecchanwidḍi,blihnumalipĕtan·,lacuretanma [ 11 ][10 10B]
10
pekoliḥ,kaśyasihebakatsandaŋ,tmuśmunĕnriŋṅūrip·||ketotutūŕjuruburu,riŋhistrinesmutaṅis·,dadineluḥsmukagyat·,riŋtutūŕkilubdakeki,kadiraṣātanpajiwwā,
miragituturiŋswami||sumahuŕnehistrihalus·,manohagāṅaśiḥhaśiḥ,banbanwĕtuniŋpaṅucap·,haduḥblisampunlali,riŋpyanaksomaḥsamyan·,hñag:hatintityaŋjati||mira
gyaŋdagiŋtutūŕ,pitutūŕblinemaṅkin·,ṅĕtushatipapusuwan·,ṅañutjiwantityaŋjati,kaṅĕntityaŋmapituṅan·,titaḥlacurekapaṅgiḥ||nikikudukarihidup·,yantansiḥhidā
hyaŋnawi,yanpadenainbĕlipjaḥ,dijāruruḥtityaŋbli,pyanakbĕlimakurambyan·,kaduruslacureñanmi||mmĕŋdumunbĕlidurus·,punikitoyāhajĕṅin·,haṅgemūŕṇnāhikala
[11 11A]
pan·,sgāmatr̥ĕhaṅgebukti,ketomuñinñanebanban·,nisadḍāmaduluŕtaṅis·||kisadḍāmamuktisampun·,nasisamatr̥ĕdaharin·,haṅgepaṅĕntĕgpr̥ĕmaṇā,banlĕl̥hetidoŋgigi
s·,mapindākadikasr̥ĕpan·,hatururiŋbaleglis·||risampunhyaŋsūŕyyāsurup·,kilubdakāpul̥sjati,tañcritanĕnpyanakṣomaḥ,yanhakudaŋdināmaṅkin·,tkaniŋsakiŋmaburwā,tka
paṅatagiŋpi||pañakitejatiwtu,kbusmaṅrapaḥnĕkanin·,hosaḥbalisaḥhaṅĕsaḥ,kilubdakādadipaliŋ,twarāhiṅĕttĕkenragā,dahaḥduwuḥṅandaŋpaliŋ||0||dadimamra
t·,pawtunikanaŋhagriŋ,haṅr̥ĕrapaḥ,kisadḍāmulisaḥ,tankasandaŋbansakite,pyanakṣomaḥpadānuṅgu,maṅĕnahinluḥmwani,sḍiḥpadhamasĕlsĕlan·,ṅamesaŋhyaŋtuduḥ,nu [ 12 ][11 11B]
11
nashicchamaṅdāsupat·,malaradan·,wantunikanaŋhagriŋ,sapunikāhiṣṭimanaḥ||tanñidayaŋ,malaradankidik·,ñumaŋṅkinaŋ,mañakitaŋhawak·,katitaḥbanhyaŋwidine,paṅata
gikalāmr̥ĕtyu,toŋdadipacaŋtasarin·,yanhakudaŋhusadḍā,rawuḥpadhanuluŋ,maweḥtambāriŋkisadḍā,tankasidan·,tatanhanāhamarasiñumaṅkin·griṅemrat·||ta-
npamaṅan·,tanal̥paturumaṅkin·dadihosaḥ,swarāsayanhilaŋ,rupanecloŋbansuwe,neyanhakudaŋdināsapun·,kilubdakānandaŋsakit·,sahimaṅĕntakĕntak·,ti
nañantansahuŕ,swarāhilaŋmaklĕdan·,sayanharig·,kilubdakāknaŋsakit·,tatandaditinamban·||dadisḍiḥ,nisadḍāwtaṅin·,masāsambat·,maṅantĕnaŋsomaḥ,
[12 12A]
baskagĕṅanpañakite,pyanakeṅwuwuhinsuṅsut·,punikamaṅtushati,ludintankijĕpan·,mapradhaŋmanuṅgu,somahemaṅĕntakĕntak·,kasakitan·,jantĕnpacaŋmaniṅga
lin·,somahekahantakan·||makĕcĕhan·,toyanhakṣinesdiḥ,ñĕlsĕlhawak·,minuturinpyanak·,mladmĕladpawaraheduḥcahicniŋbagus·,kadurussancahiñahi
,lacuredadijanmā,toŋmabahantumbuḥ,hibapājanimeḥpjaḥ,katilarin·,ñahicahihnucrik·,kudyaŋmememaknĕhan·||ñensihadrāswecchātkeniŋcahi,maṅr̥ĕsĕpaŋ
,pacaŋṅupāpirā,nuluŋmemeweḥsaṅune,jantĕncahitpawastu,yansubāhibapāmati,ketodagiŋpasāsambat·,nisadḍāmatutuŕ,riŋpyanakesambilñĕbag·, [ 13 ][12 12B]
12
sahataṅis·,maṅurutmaṅasiḥhaśiḥ,didagansomahohosaḥ||dadisawat·kilubdakājani,kumalejat·,waśawalasambrag·,kjatkĕjatkaktĕge,riŋtaṅkaḥtanāba
yu,rawuḥkagulusunyāniŕ,tandadimaklepesan·,taŋhatmāwusmantuk·,riŋwindusunyāhinuṅsyā,dadimukṣaḥpañcāpr̥ĕmaṇānegiṅsiŕ,patineñusupriŋhawak·||sampu
npjaḥ,kilubdakājani,ramehumyaŋ,taṅisiŋsantanā,ṅaśihaśiḥbanlacure,lakistripadhahuyut·,pagluŕpadhamaṅliŋ,somahemasasambat·,pakadaṅanrawuḥ,padha
naṅis·guŕṇnitā,kadisurak·,taṅisemawantiwanti,kaṅĕnrisaŋsampunlinā||twaḥnisadḍā,mulisaḥmapulilit·,hasāsambat·,sumuṅkĕmiŋśawwā,mladpraṇābansdi
[13 13A]
he,srakṣwaranemgatyun·,nulamesomahemati,yeḥmatanepatamwas·,ciṅaktityaŋratu,yandijablimagnaḥ,doṅiliṅaŋ,pyanakbĕlihalit·,tūŕkuraṅanhupājiwwā||kudyaŋti
tyaŋ,janipacaŋṅupādeśi,riŋpiyanak·,blilawutpjaḥ,ñenuluṅintityaŋ,maṅakake,neṅunibalimanuluŋ,maburutṅahiŋhadri,kaṅgepaṅupājiwwā,dipoliheratu,buronriŋtṅahiŋ
halas·,paṅgesaṅu,makapanuntuniŋhurip·,ṅūpāpirāpyanakṣomaḥ||maṅkelampus·,blimaniṅalin·,hikalaran·,kariṅĕntakĕntak·,lwiŕcatakādūŕgumine,maṅanti
tibaniŋjawuḥ,rimaśākaŕttikājati,dopacaŋñidayaŋ,tityaŋmaṅgiḥsaṅu,yanta-nsiḥhyaŋwidhiwaśā,pacaŋñupat·,jantĕntityaŋmatisdiḥ,kadulurintanpanĕdḍā||yaniŋdi [ 14 ][13 13B]
13
jā,ṅlipoliḥliṅgiḥ,doṅiliṅaŋ,tityaŋkadikunā,katitaḥbahanlacure,rikalaniŋblirawuḥ,maburwāsakiŋhadri,maweḥtaŋlalabjaṅan·,sḍaḥpucaŋcukup·,ne
haṅgenbĕlirarapan·,makadiña,buronhaguŋwijuŋkañcil·,pacaŋhaṅgehupājiwwā||ketokocap·,sasambatehistri,mgatmĕgat·,dadimarantaban·,kadaŋña
neñĕnukin·,kilubdakāsampunlapus·,hinupākarābinaṣmi,śawanewusrinuruban·,rihiriṅiŋgunuŋhinañutṣakadaṅe,padhabul·,hanūt·hnupadha
muliḥ,maṅuṅsidunuṅansowaŋ||hnĕṅaknā,tiṅkaḥsaŋkarihurip·,ṅūpākarā,saṅamoriŋsunyā,katitaḥbahankaŕmmane,punikātwaḥpacaŋtmu,halāhayuniŋ
[14 14A]
pamaŕggi,pinakākaṅgendalan·,jalaranemantuk·,haṅaṅsipapāsuwaŕggā,halāhayu,subhākaŕmmanetmonin·,kumambaŋriŋjroniṅhawak·||0||caritayaŋhatmane
kisadḍāmaṅkin·,riŋhambarāhosaḥ,saṅsarāśokākaśyaśiḥ,tatanwruhiŋmāŕggākocap·||sanepatutpacaŋtatujoniŋpati,yankenkamaŕgginan·,maŕggisanepacaŋ
huṅsi,dadibiṅuŋtanparawat·||riṅambarāhatmanhipunkaripaliŋ,haneŋnabastalā,lampahemapwarādadi,saŋhyaŋśiwāglismañiṅak·||pamaŕgginekilubdakākadima
ṅkin·,saṅsarāriŋdalan·,hapanlakṣaṇaneṅuni,tanarimbawāriŋparā||saŋhyaŋśiwāhuniŋriŋlampahiŋdadi,halāhayunpolaḥ,subhakaŕmmanaŋdumadi,neṅawanaŋpa [ 15 ][14 14B]
14
pāswaŕggā||pinĕḥhidāyammābalāglisprapti,pacaŋmamidhaṇḍā,hatmanekisadḍāglis·,hawananhidānawuhaŋ||watĕkgaṇnāsanemaṅkinkadawuhin·,maṅdaglispraptā,ma
naṅkilhyaŋśiwājatī,sāmpunrawuḥmḍĕk:hidḍā||parānamyāwatĕkgaṇnāsaminaṅkil·,liṅgiḥsaŋhyaŋśiwā,nuhunwarānugrahādḍi,sahāsĕmbaḥtūŕpr̥ĕnāthā||duḥbhaṭarāpu
napiwakyāsujati,ndawuhinpaṭikbr̥ĕ,gagañcaṅanmaṅdātaṅkil·,hatūŕwatĕkgaṇnānĕmbaḥ||rarishidāsaŋhyaŋśiwāsahuŕglis·,huduḥnanaksamyan·,halihaŋbapā
nejani,hatmanipunkilubdakā||gagañcaṅanhapaŋsidḍātkāmahi,bapāmisarataŋ,maṅdāhipungĕlisprapti,haketopaṅidiḥbapā||watĕkgaṇnāsahuŕsĕmbaḥsar̥ŋsami,
[15 15A]
ratusaŋhyaŋśiwā,punapikraṇaniwidhi,mikĕdĕḥpisanṅr̥ĕr̥haŋ||hatmanipunkilubdakāpapājati,hiṅsukāgawenyā,ṅamatimr̥ĕgāriŋṅūni,dukipunkarihuripā||jantĕnwantaḥkiṅkarabalā
ñagjagin·,kilubdakāpapā,kapidhaṇdhākapāsakit·,tibāriŋcambr̥ĕgomukā||saŋhyaŋśiwāṅandikārumamanis·,huduḥwatĕkgaṇnā,bratanipunkadiṅūni,dahatmahuttammāpisan·
||śiwāratryābabratanepiniḥl̥wiḥ,hipumañidayaŋ,ṅiriŋpwaṣāsaŋhyaŋwidḍi,tokraṇābapāmisr̥ĕṅaŋ||manundenaŋhidewāpadāmaṅaliḥ,hatmañaneheṅgal·,maṅdātkāhipunja
ni,katpuktĕkeniŋbapā||yaniŋhadāpr̥ĕsaṅgāpacaŋmaṅaliḥ,midāṇḍākisadḍā,bwataŋpadhāyar̥butin·,puṣpakāmaṇinegawwā||bahaŋhipuntaṅgoṅawohipunmahi,hapanmahu [ 16 ][15 15B]
15
ttamā,bratanñanekasandaṅin·,dutipunriŋmadhyalokā||pagañcaṅinhidewāmajalanjani,hḍāsumandeyā,sidanĕnhujaŕkuglis·,hatagĕnwadwātasamuhā||hunyahunyan·goŋkĕ
ndaŋmura∅wwābhori,dwajāwuscumadaŋ,watĕkgaṇāśighr̥ĕmijil·,sagr̥ĕhanluṅhārantaban·||kapiṅayunmakāmaṅgalāpamaŕggi,saŋnandanāṅaran·,pr̥ĕwirāluwihiŋjurit·,mwaŋniro
dr̥ĕkeṣāmuwaḥ||gaṇnarathapuṣpādantāminakadi,suraniŋpapraṅan·,mahiriṅanbalāsami,sawuŕdḍāsajurusowwaŋ||padaśaktisawatĕkgaṇanesami,sanekanikayaŋ,hantuk·
hyaŋśiwāmapagin·,hatmanekaripuṅkun·||0||pamaŕgginegagañcaṅan·,watĕkgaṇākahutusmamagin·,hantuk:hidāśiwāguru,mĕndakkisadḍāhatmā,nemaṅgalā,piṅa
[16 16A]
r̥pṅalahaŋripu,wiwekāriŋjroniŋlagā,nitiriŋhulahiŋjurit·||tanlyansanemapāseṅan·,piṅgālakṣā,saŋwirābhadr̥ĕmaliḥ,saŋmahodharāmaduluŕ,somāwaŕṇnāpseṅan·
,reṇukaŕṇnā,kalawanpr̥ĕkaŕṣāsampun·,makāpiṅar̥piŋyudḍā,rikalāṅar̥piñjurit·||makāpatandĕliŋguṇnā,saṅinucap·,puruṣaniŋlagāyukti,hidāsaŋmuṅguḥriṅayun·
,punikākanikayaŋ,dehyaŋguru,mapaginkijuruburu,nemawaṣṭākilubdakā,hatmanekaririŋmaŕggi||risampumamaŕggāsamyan·,watĕkgaṇnā,bhaṭarāyamanemaṅkin·,carita
yaŋsampunwruḥ,kijuruboros·pjaḥ,gaglisan·,hidānawuḥbalāsampun·,kiṅkaranekadawuhan·,mapaginhatmāriŋglis·||samitdunmarantaban·,kiṅkarane, [ 17 ][16 16B]
16
mdhunsahāhagagitik·,dhaṇdhālipuŋkontāhru,bhadhamamwaŋragajyā,sagawan·,pr̥ĕkarāmidhaṇdhācukup·,mtuhatapmariŋl̥maḥ,maṅantiwacananwidḍi||mabhūśaṇākrurāpi
san·,ṅar̥s·r̥sin·,maṅawehatihajriḥkadisiṅhāyanhandapuŕ,dhaŋstranyakrurāmaṅhāŋ,muntabmunub·,kadipawakāgumuluŋ,sinyokanmiñak:humuntab·,swaranegu
muruḥhañjrit·||makāpiṅanĕṅiŋdalan·,nemaparab·,saŋcaṇḍākapiŋrihin·,sapr̥ĕcaṇdhādbhuṭanuluŕ,prameṣṭimr̥ĕtyumwaḥ,mwaŋsaŋkalā,nilogr̥ĕkaŕṇnāmanduluŕ,citrodumba
raritṅaḥ,gorāwikrammānulurin·||mahācandantakāmuwaḥ,hatyadbhuṭā,waŕṇnanehaṅr̥ĕs·r̥si,sagāgawansampuñcukup·,watĕkyamanesamyan·,sampunwĕdal·,ma
[17 17A]
pag:hatmājuruburu,newaṣṭikilubdakā,kalusātanadwekeŕtthi||humuŋgumuruḥriŋdalan·,yanhakudaŋ,koṭibalanemamaŕggi,ṅr̥ĕs·r̥sinmanaḥhandulu,padhāṅawāsañja
tā,maṅulelam·,gagitikñanewuswunas·,sampunarawuḥtṅahiŋdalan·,kapaṅgiḥhatmanepaliŋ||tanwruḥriŋmaŕgganehuṅsyā,katatakut·,ṅtonkiṅkarāyamaneprapti,
ñtoŕdewekñakumdut·,naṅiskaśyaśiḥmasambat·,tanwriŋlaku,bankajrihanemandulu,kiṅkaraneṅapākarā,mamatbatnadiŋṅĕmbulin·||huduḥhibājuruburwā,woŋkalu
ṣā,tampipagawenbājani,tanmadr̥ĕwekiŕttidaṅu,duk:hibānuhuripā,pagawenbā,ṅamatimatimaburu,tanhanāsolaḥrimbawā,riŋᵒupādeśaniŋdadi||lihatmukaṅkuwaspadḍā, [ 18 ][17 17B]
17
mwaŋtaṅanku,haṅundādhaṇdhanemiṅin·,byaktekinmupuherimu,haywakitāmmalaywa,tūŕmaṅjuk·,katgulkijuruburu,kiŋkarābalāmanĕŕjjaŋ,mamĕdbĕdṅimpusriŋglis·||kilubdakānaṅi
sṅarab·,tuluŋtuluŋ,bansakitetansinipi,maraṣāhipunkahantu,kal̥ṅĕŕmasāsambatan·,duḥputraṅku,tuluŋbapākawlashyun·,riŋṅambarākasaṅsaran·,kiṅkarābalāñaki
tin·||sakittoŋdaditahanaŋ,kapinĕhaŋ,duskr̥ĕtaniŋhakurihin·,kraṇābapāmaṅgiḥkewuḥ,kapidhaṇḍariŋmaŕggā,yaniŋhadā,pakadaṅanhiṅĕtnuluŋ,tuluŋjātityaŋglisaŋ,so
maḥpanakejĕritin·||tundenaŋnunashampurā,riŋhidāsaŋmidhaṇḍeweḥprihatin·,sasa∅mbatehamlad:hyuc·,kasyaśiḥkasaṅsaran·,riŋṅambarā,yamabalanehamupuḥ
[18 18A]
,kisadḍāmaliḥṅatattak·,jratjĕritṅaśiḥpaśiḥ||kiṅkaraneñumaṅkinaŋ,misakitin·,kilubdakādahatsdiḥ,kabatbatkahamuhamu,deniŋtanhadwewlas·,neriŋṅūni,dukedimadhya
nuhidup·,tanhanākiŕttisamatr̥ĕ,neṅawesinwamiŋṅhati||0||kilubdakāmasāsambat·,ṅamehamesaŋmaᵒurip·,pyanaksomaḥsamihatag·,pakadhaṅanekawukin·,
tundenuluŋnenejani,glaŕgluŕhulunhulun·,dihambaranekabanḍā,yamābalaneṅludin·,dahaḥduhuḥ,masĕsambatṅĕntakĕntak·||huduḥcahipyanakbapā,tuluŋbapākawlaśaśiḥ
,sinaṅsarāriṅakaṣā,tankasandaŋban·ṅrasanin·,dijacahinenejani,heṅgaliñjāmahinuluŋ,bapāliwatiŋkalaran·,kiṅkaranemaṅĕmbulin·,dadikbus·,hidhĕpbapā [ 19 ][18 18B]
18
kasaṅsaran·||huduḥbibilihattityaŋ,saṅsaranetidoŋgigis·,tuluŋjātityaŋglisaŋ,tunasaŋjāblihadi,riŋhidāsanemiṅsisip·,hampurātityaŋratu,swecchaninhakalara
n·,wusanmidhaṇdhāñakitin·,bas·kadurus·,tansidātityaŋnahanaŋ||sakittityaŋkapanasan·,mabĕdbĕdmahimpusjati,pisanpisantityaŋpjaḥ,tansidātityaŋṅrasanin·,sakittityaŋka
dimaṅkin·,kiṅkarābalānerawuḥ,ñumaṅkinaŋmankĕkaŋ,maṅimpustĕguḥmĕdbĕdin·,tūŕmaṅrumuk·,mamatbatmaṅumanuman·||hiḥbālubdakāṣṭā,kaliwatmuñinesḍiḥ,ṅa
mehamepakadaṅan·,maṅdātkāmanuluṅin·,mrasākahipacaŋguñjiḥ,yadyankadaŋmumanuhun·,hamintāsinampurā,mraṣākahiṅampuranin·,tankahituŋ,tankahituŋ,ptanñāha
[19 19A]
tmākaluṣā||risdhĕŋkiṅkarāmatbat·,watĕkgaṇnākagetprapti,maṅawwāwimanākumram·,prayāpacaŋmamĕndhakin·,hatmanekisaddhājani,kaṅgĕkdadiyānandulu,katonkisaddhākapusan·,
hantukiṅkaranemaṅkin·,smuguyu,watĕkgaṇnānemaṅucap·||saŋmahodharāṅandikā,riŋyamābalanemaṅkin·,huduḥdewwāyamābalā,r̥ṅĕnhujaŕkunejani,toṅuddhāhidewā
lbiḥ,midhaṇdhākisadḍālampus·,hidewwāsalaḥhulaḥ,midhaṇdhāhatmahel̥wiḥ,salaḥsurup·,lakṣaṇanetanpacurā||deniŋhipunkilubdakā,pawitr̥ĕpuṇyanerihin·,brata
nyāᵒuttammāriŋrāt·,hyaŋᵒiśwarāmaṅwarahin·,kraṇāhakutkĕmahi,maṅawwāpuṣpakāmurub·,pacaŋṅruruḥkisaddhā,maŕggānhipuneprapti,rijĕŋguru,riliṅgiḥbhaṭarāśiwwā [ 20 ][19 19B]
19
||janiheṅgalaŋklesaŋ,gagahinkisaddhāglis·,deniŋhipuntanpadoṣā,saŋpr̥ĕcaṇdhānahurip·,huduḥsaŋwatĕkgaṇnādḍi,mahodharār̥ṅĕndumun·,mityāpawaraḥnira,ṅucapaŋ
maŕgginel̥wiḥ,duṣṭāhiku,pawaraḥtamityādahat·||tananāmaŕggananirā,kisaddhāmaŕgganel̥wiḥ,phaṭakāpolaḥnyāriŋrāt·,hiṅsukāmamatimati,kilubdakāriŋṅūni,
hiṅsunwruḥtatādaṅū,satatāgaweñāhalā,tananāyaśāsukeŕtti,tatanasuŋ,pacaŋluputeŋgoḥmukā||mareŋkawaḥgnahan·,hatmaniŋwwaŋtansukeŕtti,sahāda
nemaṅonkonaŋ,kiṅkaranemaṅdaglis·,hamawwāmarahiŋwecci,midhaṇdhāñaŋsarenditu,tūŕtanpasuŋwedanā,phalaniŋpagawewecci,papāpaṅguḥ,duḥkābharātanpantarā.
[20 20A]
mojaŕsaŋwarāpr̥ĕcaṇdhā,riŋbalākiṅkarāglis·,ṅandikayaŋṅar̥paŋ,maktakisaddhātmāma-ṅkin·,ṅawwāmarahiŋyamaṇni,balāgaṇnanemaṅr̥ĕbut·,krodhāpadhārantaban·,maṅuyĕŋhastr̥ĕga
gitik·,saleŋpupuḥ,sahāsurak:huyut:humyaŋ||sampunsidhakakniyaŋ,hatmanekisāddhāmaṅkin·,riŋwimaṇnākagnahaŋ,yammābalanelumindiḥ,ṅr̥ĕjĕkṅr̥ĕbutṅĕmbulin·,sahĕsikĕpnyā
maṅr̥ĕbut·,badhdhāmākaṇṭaŕñañap·,masurakmawantiwanti,dadihumuŋ,kadinmuduŕmmaṅgalā||0||dadiklodhāyamābalaneṅar̥paŋ,hamawālarashaglis·,padiṅkrakjaniṅa
r̥paŋ,payudanesaleŋsĕṇdhal·,watĕkgaṇnānendiṅin·,padāṅar̥paŋ,saleŋcidr̥ĕndatanajriḥ||rigagaṇāntarāramemabyayutan·,mapraŋpadhasiliyokiḥ,kiṅkaranemakrak· [ 21 ][20 20B]
20
,watĕkgaṇnānetangiñjĕl·,padhāprawirāriŋjurit·,ñakr̥ĕcinakr̥ĕ,panaḥpadhapanahin·||dadimuhug·goŋtambuŕtanpapāruṅwan·,pataṅkĕpiŋpraṅiŋkaliḥ,gaṇnāmwaŋkiṅkarā,padhā
lulunkalulunan·,marukĕttananāgiṅsiŕ,dadikawĕsan·,watĕkgaṇnanāliliḥ||hakweḥpjaḥkarahatankakaninan·,satĕkgaṇnanesamililiḥtananaṅsul·,maśiḥhnuṅwal̥saŋ,ta
npagal̥ŋhaṅanini,kiṅkarācuŕṇnā,kapalayuhakweḥmati||maṅkinmulat·siroghrākaŕṇnāṅatag·,balākiṅkarābalik·,padāṅsĕnrajaŋ,padhāmaṅuṇdhādhaṇdhā,tomarāko
ntāmaraṅkin·,padhapudhĕtan·,saṅagr̥ĕkaŕṇnaṅĕmbarin·||padārodr̥ĕpapraṅiŋbalākiṅka∅rā,waluyāsiṅhāmaṅhrik·,tanhanākajrihan·,deniŋpadhaśaktiman·,watĕkga
[21 21A]
ṇnātanñirikin·,padhaprawirā,tananāmaṅil̥sin·||maṅar̥paŋpr̥ĕwarāŕddhākeṣā,tumandaŋsaŋpuṣpādhaṇṭā,puliḥpadhāmaṅlawanaŋ,balanepadhāsambrag·,masuluŋsuluŋlumindiḥ,sudu
kṣinudukan·,padhātananāgiṅsiŕ||maslurangoŋtambuŕtanpapāruṅwan·,miwaḥtakisniŋjurit·,ṅtoŕhikaŋbhūṭalā,saŋpaṣpadhantāṅar̥paŋ,sabalāgaṇnātangiṅsiŕ,rukĕtlu
lunan·,padhātansiliyokiḥ||katiṅalan·siroghrākaŕṇaṇnāhumulat·,ribalāpadhamawri,ṅebrasaŋṅaṅkasaŋ,hamapagsaŋpuṣpādantā,saŋpuṣpadantāwushuniŋ,rita
ndaṅira,saŋrogr̥ökaŕṇnājurit·||mĕntaŋlaras·saŋpuṣpādantāpaścat·,siroghrākaŕṇnāhinuṅsi,samipadhataṅhaŕ,śiroghr̥ökaŕṇnāgaṅsaŕ,manaṅkishamar̥pĕki,saŋpuṣpādantā, [ 22 ][21 21B]
21
hanambutgaddhaneglis·||tūŕkasĕmpal·saṅugr̥ĕkaŕṇnābcat·,gakil̥sirāhaglis·,nbutkadgāñañap·,saŋpuṣpādantācĕlaŋ,mupuḥdeniŋgaddhāhaglis·,knisinĕmpal·,śiraḥnya
tlaskanin·||kasulayaḥśiroghrākaŕṇnāpjaḥ,magulaŋgulaŋriŋkṣiti,madhuniŋraṇaṅga,balanemalulunan·,kiṅkaranepadhamawri,saptahirā,śiroghr̥ökaŕṇnājurit·||tinaña
nan·kaŋbālalayubyuran·,saṅantakānakenin·,karanemundurā,sumawuŕtikaŋbalā,deniśiroghr̥öwusmati,hagulaŋgulaŋ,taṅhiŋraṇākiŕtti||maṅar̥paŋsaṅantakā
maṅsāmakrak·,nambutgaddhābhiśaṇi,satalpaṅadĕgnyā,saṅarāsatrutatyanya,lyankontotikṣṇāmaluṅid·,padhaṅar̥paŋ,saŋnilāmaṅantinin·||mwasaŋgorāwikramāpa
[22 22A]
dhātumandaŋ,maṅundhābajr̥ömiṅid·,padhāmaṅar̥paŋ,saŕwuddhābalanyāsowaŋ,padhāṅawāsañjatālwiḥ,cakr̥ötomarālipuŋparasumiṅid·||mabyayutan·,watĕkgaṇnāpadhāmapraŋ,ta
tanhanāmawri,dadimapuntĕlan·,padhātanhanāpasaḥ,masuluṅantikaŋjurit·,padhātumandaŋ,tanhanāmamirigin·||kĕnĕmbulan·saŋpuṣpādantāriŋpraŋ,saŋrorāwikramāṅuṅsi,mwaŋsiraṅa
ntakā,saŋnilapadhamaṅsā,ṅlĕpasirāmaluṅid·,ndatangiñjĕlan·,saŋpuspadantānandiṅin·||padhāpagut·saŋpuṣpādantāriŋpraŋ,padhatanhanākokiḥ,tinibanangaddhā,de
saŋpr̥ĕwarānilā,saŋtigāpadhaṅĕmbulin·,padhāpudĕtan·,tambissaŋpuṣpādantākni||desañjatāsaṅantakāsakiŋkiwwā,mamajr̥ĕguluhagalis·,tambistayāpjaḥ,saŋpu [ 23 ][22 22B]
22
ṣpādantālempas·,munduŕsirāṅuṅsiwurī,dadilulunan·,balanirāmawri||diramepapraṅesaŋkaliḥlawan·,gaṇnākiṅkarājurit·,hakweḥyanhuṅguhaŋ,kramanikaŋsama
rā,hapuliḥpadhāpinuliḥ,maṅkelanturaŋ,puputyaddhāwinaŕṇni||dadilayukiṅkarābalanesamyan·,mdhĕk:hyaŋyammepati,pacaŋmaṅaturaŋ,tiṅkahiŋhatmāpapā,watĕgaṇnāmaṅr̥ĕbuti
n·,sakiŋwaraḥ,hyaŋśiwāhakonamriḥ||hatūŕhidāpaṅuluniŋbalāyammā,ratuhyaŋyammāpati,tansiddhāpakontā,hulunmidhaṇdhāhatmā,kilubdakāduṣṭākr̥ĕti,wusinapusan·,
deniŋpatikbhaṭari||wusinikĕp·deniŋpatiktākiṅkarā,watĕkgaṇnāmaṅrawuhin·,tatanweḥhamidhaṇdhā,hyaŋᵒiśāṅandikayaŋ,bratanelwihiŋkeŕtti,kijuruburwā,mawādampa
[23 23A]
muṅkurin·||0||patĕkgaṇnānecritayaŋ,rimurudiŋ,yamurudiŋ,yammābalanemawri,hageglis·pacaŋmantuk·,mawwāhatmāhilubdakā,riŋpuṣpakā,muṅguhaŋhātmanesampun·,giraŋpa
dhāwijawijaḥ,riŋbyomantarāmamaŕggi||tanwaŕṇnanĕnmariŋdalan·,sampunapak·,riliṅgiḥhyaŋjagatpatti,kilubdakāśighr̥ĕnuhun·,humusapjĕbhaṭarā,mintānugr̥ĕ,bhaṭarā
mawakyāhalus·,manoharārūmniŋhaŕṣā,bagyāpraptabapajani||saŋdaŕmmāsujaśabrata,hatisatyā,ṅkeṅkepar̥kikami,sipigiraŋmamiriŋhyun·,dhatĕŋtakitābapa,mariŋlu
ṅguḥ,riŋśiwālayāpwataku,muktiphalākaŕmmābratā,mahāpawitr̥ĕriŋkami||karaṇaniŋhiṅsunpakwan·,watĕkgaṇnā,maṅruruḥkitahaglis·,samaṅdebapākatmu,rihiṅsinsaŋ [ 24 ][23 23B]
23
hyaŋśiwwā,nmuphalā,bratanhiṅsunneriŋdaṅu,nugrahāmamirikitā,rikotamaniŋdadi||hastwānĕmusarirāmukyā,śiwālayā,mukyāṅaṣṭāguṇādi,puṣpakākasrahā
hiku,kalawantrilocanā,lwiŕbhūśaṇā,ratnamaṇikitāhasuŋ,ṅkwāweḥkitasamuhā,sawaŕṇnābhūśaṇāmami||tapwanbedākatonanyā,riŋhawaku,tuṅgalkatonā
nyājati,t:hanābedaneriku,karamyaniŋśiwālayā,kitāmuktyā,sakweḥkar̥ṇaniŋṅulun·,yawatpañcamahādibutā,kitānĕmusukāsami||maṅkanānugra
hanirā,hyaŋᵒiśwarā,riŋkilubdakālwiḥ,kilubdakānĕmbaḥnuhun·,sawakyehyaŋṅiśwarā,dadituṣṭā,tuṅgalpahawakanhipun·,riŋpadhāliṅgiḥbhaṭarā,saŋhyaŋśiwwaŋguruwidḍi,
[24 24A]
||karaṇaniŋnmunugr̥ĕ,saŋhyaŋśiwwā,ṅanugrahanemaṅkin·,phalaniŋbratārahayu,śiwwarajanimaṅaran·,nekasidan·,paṅlĕburanpapāgĕmpuŋ,kilubdakāmañidayaŋ,ṅiriŋpwaṣā
nsaŋhyaŋwiddhi||saṅkandanemoliḥśwaŕggā,mamuponin·,kasukanriŋswaŕggāddhi,riŋśiwwālayādinunuŋ,ṅiriŋliṅgiḥbhaṭarāśiwwāguru,sukāsaddhāsyaŋdalu,ketodagiŋpanugra
hā,risaŋsiddhābratāl̥wiḥ||riŋsampunsiraŋlubdakā,mamaṅgiḥsukā,riŋśiwwālayanemaṅkin·,katamtamdeniŋhyaŋguru,hidābhaṭarākiwwā,weḥsukan·,paṅayaḥṅayapmañuṅsuŋ,
saŕwwāsuraṣānabuktyan·,halit:hanommaṅasayahin·||0||risampunmamuktiswaŕggā,kilubdakādeniŋwiddhi,critayaŋbhaṭarāyammā,pinar̥kiṅkarāmaliḥ,ṅuniṅayaŋ [ 25 ][24 24B]
24
pahindik·,tiṅkahiŋpakonpatuduḥ,hyaŋyammāpacaŋṇaṇdhā,hatmanepapāpakeŕtti,ndatantulus·,watĕkgaṇnāmaṅlawanaŋ||kantiwturiŋpayudan·,ṅĕtohinkasantanjati,dadike
mĕŋyunhyaŋyammā,deniŋkaliwatiŋwecchi,subhākaŕmmaneṅūni,duspr̥ĕkr̥ĕttijuruburu,dadikahicchenswaŕggā,denirāhyaŋjagatpati,dadisuṅsut·,papinĕḥbhaṭarāyammā||
kenedagiŋhatūŕbalā,ratusaŋhyaŋyammāpati,dagiŋpawācanā,bhaṭarāriŋtityaŋsami,midhaṇdhāhatmacuwil·,kilubdakādahatrusuḥ,tatansiddhāñidayaŋ,watĕkgaṇnāne
ṅrawuhin·,ndatanpasuŋ,ñaṅsarenkisaddhāhatmā||saŋhyaŋśiwwiṅandikayaŋ,watĕkgaṇnānemapahigin·,,tūŕmaktāpuṣpakākumram·,balāyoddhāhakweḥṅiriŋ,sakiŋpakonhyaŋwi
[25 25A]
ddhi,bhaṭarāśiwwātanpasuŋ,pacaŋmidhaṇdhāhatmā,kilubdakālwiŕhiŋkiŕtti,bratāhayu,mahuttamākamaŕggiyaŋ||maṅkāpawaraḥhyaŋᵒiśā,watĕkgaṇnāmaṅkat:hamriḥ,sapadanikākatuturan·,wa
tĕkgaṇnāmaṅwarahin·,ripaṭiktasajatī,karaṇāhiṅsuntanruṅu,ṅeliṅaŋwakyāwaraḥ,bhāṭarāriŋṅulunṅuni,riŋpamuput·,patiktākasoriŋyuddhā||dadicandĕgpakayunan·,
bhaṭarāyammādipati,mapapinĕḥjroniŋhr̥ĕddhā,minĕhaŋlakṣaṇagati,riŋsurātkahakṣinin·,tiṅkahiŋpakr̥ĕtidaṅū,halāhayuniŋhulaḥ,ndatanhanāmuṅguḥbcik·,kriyanhi
pun·,kilubdakājuruburwa||kemĕṅanhidāriŋṅaŕṣā,minĕhaŋpituduḥwiddhi,minabkadikahilikan·,pamĕṅgaḥhyaŋśiwwāwidḍi,rihaṅgāhyaŋrajāpati,dadikelug·jroniŋta [ 26 ][25 25B]
25
nukayanhyaŋyammaṅaturaŋ,kawuṅaniŋpamaŕggi,neraginuŋ,riŋśaśaṇāyammālayā||ṅrarishidāmapāwaraḥriŋhyaŋcitr̥ĕguptāglis·,maṅdahidāmaṅwacenā,ṅalaŕgalariŋnrituli
s·,waluŋkaphalāneglis·,yanhanāmatr̥ĕmahuṅguḥ,kaŕmmanekisadḍātmā,gawehayubratākeŕtti,pacaŋkatūŕriŋhyaŋśiwwāgawenira||gaglisanhidāmaṅkat·,bhaṭarāya
mmādipati,sabr̥ĕtyāpadhaṅiriṅaŋ,piṅajĕŋpakaŕyyāwecchi,samisampunmaṅiriŋ,mamḍĕk:hyaŋśiwwāguru,mariŋsambubhawanā,ndatankawaŕṇnāriŋmaŕggi,wuḥsampun·,mariŋrudr̥ĕ
layāgaṅsaŕ||riŋtuŋtuŋgirikelaśāpaliṅgiḥhyaŋpaśupati,riŋśiṅhāśaṇnāpaṅkajā,pnuḥwatĕkṣidḍar̥ṣi,widyadharāgaṇasami,manaṅkilhyaŋśiwwāguru,padhā
[26 26A]
maṅastuṅkarā,saŋhyaŋśiwwāsadhampati,hidāluṅguḥriŋmerukanākākumram·||kapapūkidehyaŋgaṇnaśelendrāduhitāṅiriŋ,hajĕŋhidātankasaman·,waluyahyaŋratiḥ
dewi,śurāwadhuśwaŕggādḍi,kottamaniŋhayunulus·,hyaŋhyaŋniŋmadhumaṣā,manisniŋratnāyuwati,padhanuṅgu,kottamanrudr̥ĕbhawaṇā||tanñandaŋliḥhucapaŋ,kottaman·
hyaŋjagatpati,hinayapiŋwarapṣarā,kalaṅĕnehaṅyunyunin·,hyaŋyammāsagetpraptihumusapcaraṇāreṇu,rijĕŋṅirāhyaŋᵒiśā,mupakṣamāhatūŕbakti,tūŕmamu
hun·,nugrahāhyaŋjagatpatyā||huduḥbhaṭarāhyaŋśiwwā,hakṣibhaktintityaŋjatī,manĕmbaḥpadhābhaṭarā,dewaniŋhyaŋpatiᵒurip·,maliṅgiḥriŋtuŋtuŋbhūmi,paṅlĕbura [ 27 ][26 26B]
26
nmalāgĕmpuŋ,ṅamr̥ĕtaninkadadyan·,maṅurīpsaŕwwāmaᵒurip·,kaṅgĕḥguru,dewaniŋskalāniskalā||sahāhidāṅastuṅkarā,ṅaṣṭawāhyaŋśiwwājatī,bhaṭarāyammāṅañjalya,bhaṭara
śiwwāriŋglis·,wacanārūmamanis·,manoharāmojaŕharūm·,huduḥbapāhiyaŋyammā,huniŋbapānepinĕriḥ,twaḥdagiŋhyun·,bapāmisarataŋpisan·||dewwātkāma
r̥kā,hampuranĕnbapājani,haywakitānalahasā,riŋdewekbapānejatīnebapāhadḍāmaṅidiḥ,riwkaṅkudagiŋṅiŋhyun·,hatmāsikimapāṅaran·,silubdakājuruburwī
,hḍĕbĕndhu,kĕdĕḥmanagiḥmañuwaŋ||deniŋhipunmañidayaŋ,mabratāsukr̥ĕttil̥wiḥ,hikukaraṇaniŋbapā,,ṅutuswatĕkgaṇnāmamriḥ,r̥sĕpmuñinbapājani,kraṇāniŋdadimama
[27 27A]
ṅguḥ,maṅusirāśiwwālayā,riṅadḍiyuganeṅūni,ṅwaŋmaṅwaṅun·,haṅajaŕbratāᵒuttamā||śiwwārajanikalumbraḥ,turuŋhanahaṅulahin·,ṅlĕkasakĕnbratākahot·,dadalupāma
ṅwarahin·,bapāmaṅajaŕjī,kilubdakāsidḍāñumu,maṅulahakĕnbratā,kalāpaṅlocatūŕdaśi,śiśiḥhipun·,śaśiḥkapitunujwaŋ||sidāpūŕṇnāsaduskratā,moliḥbagyāmu
ktikiŕttī,l̥pasakeŋyammālayā,sapāpattakāgiṅsiŕ,dadimoliḥśwaŕggādḍi,naṅhiŋhipundatantahu,nimitaniŋmoliḥbratā,magadaṅsakariŋhajriḥ,twaḥkatmuphalābra
teŋśiwwālayā||ketor̥ṅĕwaraḥhiṅwaŋ,hidhĕpaŋpawaraḥmami,ketowakyāhyaŋᵒiśwarā,riŋhyaŋyammādhipāhaglis·,tūŕkandikayaŋmawali,magĕhaŋśaśaṇāputus·,pa [ 28 ][27 27B]
27
maŕgginiŋpakaŕyyan·,sahāhidāpacaŋṅurip·,sanempus·,riŋjroniŋraṇāpayudan·||hasapunikapawaraḥ,bhāṭarāśiwwāmisiṅgiḥ,bhaṭarāyamāwotskaŕ,mamuhunugraha
wḍi,rihyaŋgaṇnāmaṅraris·,maṅalapkasoŕmamuhun·,pasambodanāᵒuttamā,tuṣṭāhyaŋśiwwāṅr̥ĕṅwanidagiŋhatuŕ,saŋhyaŋyammāmraṇanitwas·||tūŕmaṅrarismintālugrā,mapamitmantu
kriŋglis·,maṅeliṅaŋdagiŋkaŕyyā,śaśaṇanhidanejatī,ṅamaṅgĕhaŋpr̥ĕkr̥ĕtti,halahayupolaḥhiŋbhūḥ,tanucapĕnriŋpurā,padhamuktikalaṅĕniŋ,śwanagantun·,namtamikasukā
sadḍan·||tiṅkahiŋsaŋṅwaṅunbratā,riṅeñjiŋtwaḥṅamimitin·,mr̥ĕśihinsarirāsudḍa,hanusmaraṇāhyaŋwidḍi,riŋgurugr̥ĕhājatī,mĕmbaḥmanuhunguru,sumuhunpadḍādaŋgurwā,ṅlaraŋ
[28 28A]
śiwwānalaŕcchani,tūŕmaduluŕ,manigasāmonābratā||ritlashikaŋrahinā,riwṅitandaditurwi,mapradaŋtwaḥmakāl̥maḥ,ṅastutihyaŋjroniŋhr̥ĕdi,bhaṭarāśiwwāliṅgani,haŕcchana
yaŋjroniŋtanu,dhal̥mikaŋśurālayā,hyaŋkumarāmaśiḥheṣṭi,piniḥruhun·,saŋhyaŋgaṇnāhidāpujyā||hikārajaniyammapat·,glaraknātwaḥhastuti,manurutaŋpahindikan·
,sakābwataniŋsasaji,saŕwwāskarekapuji,mnuḥgambiŕmwaŋkacubuŋ,kañirilawanputat·,tkaniŋwaduriputiḥ,taṅgalibkul·,kalakcampakāṅśoka||nabapuṣpāmwaŋsaro
jā,sanehabaŋbiruputiḥ,sakañcaniŋsaŕwwāskaŕ,makadisminiŋwilwi,majāŕjjākawaṣṭanin·,sulasiḥmihikpamucuk·,haṅgeskaŕṅaŕcchanā,lawansahanāwawaṅi,dhu [ 29 ][28 28B]
28
pāmarum·,gr̥ĕtthāsudhipācumadḍaŋ||miwaḥcarububuŕp:han·,bubuŕgulanekapuji,lawansganemaliwĕt·,carubdeniŋhatthakwilis·,pañcaphalādulurin·,phanamatsyā
nekasumbuŋ,dagiŋcaruneᵒuttamā,sasajinbratanel̥wiḥ,ndatanmaturusawṅitanpakĕjĕpan·||ᵒunyaᵒunyanenuṅkulaŋ,haṅgepañalimūŕharip·,miwaḥmanuturaŋtatwa,ki
duŋkakawinbaṣanin·,punikālantaraniŋ,bratanemuṅguḥriṅayun·,ritkaniŋrahinā,maliḥdulurinpakeŕtti,danāpunyā,hatūraŋrisaŋpaṇdhitā||miwaḥmayaśāriŋpara
,ketotiṅkahemakiŕtti,maṅasoraŋphalanyājñā,miwaḥpatiŕthasaṅadi,sakwehiŋpapāgiṅsiŕ,ketopadagiṅanhipun·,yadinkewalāsidḍā,magadaŋndatanpa
[29 29A]
saji,tal̥ŕmuṅguḥ,kicchaphalādebhaṭarā||kadipunikāhuṅguhaŋ,katatwanpwaṣāsujati,kuraŋraṅkuŋhampurayaŋ,yanhanāsudyāṅwaceni,ṅuṅguhaŋtutuŕhaji,ṅaṅgegĕṇḍiŋtĕmbaŋpupuḥ,mga
tñambuŋtankarwan·,haṅgepañalimuŕharip·,deniŋnuju,ṅwaṅunaŋpwaṣāsambaŋ||puputdiwaṣāmañurat·,mupuhaŋṅaṅgegĕṇḍiŋ,saŋwalakāmadhyapaṅkaḥ,riŋdināwraspatipahiŋ,mdaŋsyamanĕ
munin·,titipaṅloŋpiŋrwanujupaṅr̥ĕr̥hanwarigā,śaśiḥsadḍānenĕkanin·,riŋraḥwiṇdhu,tĕṅgĕkpyāmanĕmonaŋ||ᵒiśakāyuśaniŋbwanā,syabaṅsit·mwaŋsaṅaŋdaśi,hirikāpuputmañu
rat·,ṅaṅgetĕmbaŋtanpahindik·,hampurātityaŋjati,bhaṭarāhyaŋwidḍiriŋbhūḥ,sanmatāṅwaŋwimudḍā,ᵒastumuhayuhunip·,hyaŋmahulun·,nugrahājiwwāsampūŕṇnā||sĕmbaḥniŋṅwaŋwwaŋwimu [ 30 ][29 29B]
29
dḍā,riŋhyaŋwidḍisūkṣmājatī,ᵒuripiŋparammātatwā,mahāsūkṣmāriŋhati,dadijanmāṅiṣṭiwidḍi,nugrahāhulunrahayu,tankaknanlarāwighnā,luputeŋkasuṅsaŋcarik·,ᵒastunmu,diŕ
ghgayuṣāniŕwikarā||0||tlatsinratriŋsyaŋ,ra,ᵒu,warā,mrakiḥ,tititaṅgalpiŋ,12,śaśiḥ,ka,1,raḥ,0,tĕŋ,9,ᵒiśakā,1890,yuṣaniŋrāt·.rontareki
kadr̥ĕwesahākasurat·,desaṅapatr̥ĕhidāmadhejlaṇṭik·riŋgryākawunsibtan·,kaduŋmañuratgagĕndiṅan·tigaŋgeñce,lwirehindikr̥ĕṣiyajñāneriŋmbukan·paṅawinhanakaguŋliṅsiŕ
re,kapiŋkaliḥtatsan·janmāpr̥ĕkr̥ĕtine,kapiŋtigāpunikilubdakā,nesampundumunan·,brayut·,japatwan·,megamtakā,paṅawinligyā,paṅawinbhaṭaradaṅin·,puḥcaṅkri
[30 30A] [ 31 ][30 30B]
30
man·,hajap·,boŋkliŋ,punikāsamikasuratriŋrontaḥgeñceyan·||0||ᵒom̐saraswatyenamaśiwayā||0||babonrontaŕhikikadruweholiḥsaŋmuṅguḥriṅajĕŋ||
puputkatdunholiḥhidāñomanhalitsakiŋgryātṅaḥbudḍākliŋriŋwai,ca,pwa,warāhugu,titi,paṅloŋpaŋ,1,śaśiḥ,kaṣā,raḥ,4,tĕŋ,12,ᵒiśakā,1912.dumadak·
sar̥ŋsamisaŋhadr̥ĕberontaŕhikikahicensadhyārahayumwaḥpañjaŋyuṣāriŋsaŋhyaŋwidḍiwaśā||0||